TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 45
Previous part

Paragraph: 20 
Verse: 1 
Sentence: a    agnīṣomau bʰrātr̥vyavān

Verse: 2 
Sentence: a    
āgneyavaduttarairhavirbʰiryatʰādevataṃ pracarati

Verse: 3 
Sentence: a    
samavadāya dohābʰyām

Verse: 4 
Sentence: a    
dadʰno 'vadāya śr̥tasyāvadyatyetadvā viparītam /
Sentence: b    
sarvāṇi dravāṇi sruṅmukʰena juhoti

Verse: 5 
Sentence: a    
sruveṇa pārvaṇau homau //
Sentence: b    
r̥ṣabʰaṃ vājinaṃ vayaṃ pūrṇamāsaṃ yajāmahe /
Sentence: c    
sa no dohatāṃ suvīryaṃ rāyaspoṣaṃ sahasriṇam /
Sentence: d    
prāṇāya surādʰase pūrṇamāsāya svāheti paurṇamāsyām //
Sentence: e    
amāvāsyā subʰagā suśevā dʰenur iva bʰūya āpyāyamānā /
Sentence: f    
no dohatāṃ suvīryaṃ rāyaspoṣaṃ sahasriṇam /
Sentence: g    
apānāya surādʰase 'māvāsyāyai svāhetyamāvāsyāyām

Verse: 6 
Sentence: a    
nāriṣṭhānhomāñjuhoti daśa te tanuvo yajña yajñiyāstāḥ prīṇātu yajamāno gʰr̥tena /
Sentence: b    
nāriṣṭhayoḥ {F praśiṣamīḍamāno} {TBbs praśíṣamī́ḍamānaḥ /} {BI prāśiṣamīḍamāno} devānāṃ daivye 'pi yajamāno 'mr̥to 'bʰūt /
Sentence: c    
yaṃ vāṃ devā akalpayannūrjo bʰāgaṃ śatakratū /
Sentence: d    
etadvāṃ tena prīṇāti tena tr̥pyatamaṃhahau //
Sentence: e    
ahaṃ devānāṃ sukr̥tāmasmi loke mamedamiṣṭaṃ na mitʰurbʰavāti /
Sentence: f    
ahaṃ nāriṣṭhāvanuyajāmi vidvānyadābʰyāmindro adadʰādbʰāgadʰeyam //
Sentence: g    
adārasr̥dbʰavata deva somāsminyajñe maruto mr̥ḍatā naḥ /
Sentence: h    
no vidadabʰibʰāmo aśastirmā no vidadvr̥janā dveṣyā

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.