TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 45
Paragraph: 20
Verse: 1
Sentence: a
agnīṣomau
bʰrātr̥vyavān
Verse: 2
Sentence: a
āgneyavaduttarairhavirbʰiryatʰādevataṃ
pracarati
Verse: 3
Sentence: a
samavadāya
dohābʰyām
Verse: 4
Sentence: a
dadʰno
'vadāya
śr̥tasyāvadyatyetadvā
viparītam
/
Sentence: b
sarvāṇi
dravāṇi
sruṅmukʰena
juhoti
Verse: 5
Sentence: a
sruveṇa
pārvaṇau
homau
//
Sentence: b
r̥ṣabʰaṃ
vājinaṃ
vayaṃ
pūrṇamāsaṃ
yajāmahe
/
Sentence: c
sa
no
dohatāṃ
suvīryaṃ
rāyaspoṣaṃ
sahasriṇam
/
Sentence: d
prāṇāya
surādʰase
pūrṇamāsāya
svāheti
paurṇamāsyām
//
Sentence: e
amāvāsyā
subʰagā
suśevā
dʰenur
iva
bʰūya
āpyāyamānā
/
Sentence: f
sā
no
dohatāṃ
suvīryaṃ
rāyaspoṣaṃ
sahasriṇam
/
Sentence: g
apānāya
surādʰase
'māvāsyāyai
svāhetyamāvāsyāyām
Verse: 6
Sentence: a
nāriṣṭhānhomāñjuhoti
daśa
te
tanuvo
yajña
yajñiyāstāḥ
prīṇātu
yajamāno
gʰr̥tena
/
Sentence: b
nāriṣṭhayoḥ
{F
praśiṣamīḍamāno}
{TBbs
praśíṣamī́ḍamānaḥ
/}
{BI
prāśiṣamīḍamāno}
devānāṃ
daivye
'pi
yajamāno
'mr̥to
'bʰūt
/
Sentence: c
yaṃ
vāṃ
devā
akalpayannūrjo
bʰāgaṃ
śatakratū
/
Sentence: d
etadvāṃ
tena
prīṇāti
tena
tr̥pyatamaṃhahau
//
Sentence: e
ahaṃ
devānāṃ
sukr̥tāmasmi
loke
mamedamiṣṭaṃ
na
mitʰurbʰavāti
/
Sentence: f
ahaṃ
nāriṣṭhāvanuyajāmi
vidvānyadābʰyāmindro
adadʰādbʰāgadʰeyam
//
Sentence: g
adārasr̥dbʰavata
deva
somāsminyajñe
maruto
mr̥ḍatā
naḥ
/
Sentence: h
mā
no
vidadabʰibʰāmo
aśastirmā
no
vidadvr̥janā
dveṣyā
yā
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.