TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 46
Paragraph: 21
Verse: 1
Sentence: a
brahma
pratiṣṭhā
manaso
brahma
vāco
brahma
yajñānāṃ
haviṣāmājyasya
/
Sentence: b
atiriktaṃ
karmaṇo
yac
ca
hīnaṃ
yajñaḥ
parvāṇi
pratiranneti
kalpayan
/
Sentence: c
svāhākr̥tāhutir
etu
devān
//
Sentence: d
saṃ
te
manasā
manaḥ
saṃ
prāṇe
prāṇaṃ
dadʰāmi
te
saṃ
vyāne
samapānaṃ
dadʰāmi
te
/
Sentence: e
parigr̥hya
yajamāno
'mr̥to
'bʰūccʰaṃ
na
edʰi
dvipade
śaṃ
catuṣpade
svāhety
etaiḥ
pratimantram
Verse: 2
Sentence: a
eṣa
upahomānāṃ
kālo
'nantaraṃ
vā
pradʰānātprāgvā
samiṣṭayajuṣaḥ
Verse: 3
Sentence: a
juhvāmupastīrya
sarveṣāṃ
haviṣāmuttarārdʰātsakr̥tsakr̥tsviṣṭakr̥te
'vadyati
/
Sentence: b
dviḥ
pañcāvattinaḥ
Verse: 4
Sentence: a
daivatasauviṣṭakr̥taiḍacāturdʰākāraṇikānāmuttaramuttaraṃ
jyāyaḥ
Verse: 5
Sentence: a
dvirabʰigʰārya
na
haviḥ
pratyabʰigʰārayati
Verse: 6
Sentence: a
agnaye
sviṣṭakr̥te
'nubrūhyagniṃ
sviṣṭakr̥taṃ
yajeti
saṃpraiṣau
/
Sentence: b
uttarārdʰapūrvārdʰe
juhoty
asaṃsaktām
itarābʰir
āhutībʰiḥ
Verse: 7
Sentence: a
pratyākramya
juhvāmapa
ānīya
vaiśvānare
haviridaṃ
juhomi
sāhasramutsaṃ
śatadʰārametam
/
Sentence: b
sa
naḥ
pitaraṃ
pitāmahaṃ
prapitāmahaṃ
svarge
loke
pinvamāno
bibʰartu
svāhety
antaḥparidʰi
ninayati
ninayati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.