TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 46
Previous part

Paragraph: 21 
Verse: 1 
Sentence: a    brahma pratiṣṭhā manaso brahma vāco brahma yajñānāṃ haviṣāmājyasya /
Sentence: b    
atiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratiranneti kalpayan /
Sentence: c    
svāhākr̥tāhutir etu devān //
Sentence: d    
saṃ te manasā manaḥ saṃ prāṇe prāṇaṃ dadʰāmi te saṃ vyāne samapānaṃ dadʰāmi te /
Sentence: e    
parigr̥hya yajamāno 'mr̥to 'bʰūccʰaṃ na edʰi dvipade śaṃ catuṣpade svāhety etaiḥ pratimantram

Verse: 2 
Sentence: a    
eṣa upahomānāṃ kālo 'nantaraṃ pradʰānātprāgvā samiṣṭayajuṣaḥ

Verse: 3 
Sentence: a    
juhvāmupastīrya sarveṣāṃ haviṣāmuttarārdʰātsakr̥tsakr̥tsviṣṭakr̥te 'vadyati /
Sentence: b    
dviḥ pañcāvattinaḥ

Verse: 4 
Sentence: a    
daivatasauviṣṭakr̥taiḍacāturdʰākāraṇikānāmuttaramuttaraṃ jyāyaḥ

Verse: 5 
Sentence: a    
dvirabʰigʰārya na haviḥ pratyabʰigʰārayati

Verse: 6 
Sentence: a    
agnaye sviṣṭakr̥te 'nubrūhyagniṃ sviṣṭakr̥taṃ yajeti saṃpraiṣau /
Sentence: b    
uttarārdʰapūrvārdʰe juhoty asaṃsaktām itarābʰir āhutībʰiḥ

Verse: 7 
Sentence: a    
pratyākramya juhvāmapa ānīya vaiśvānare haviridaṃ juhomi sāhasramutsaṃ śatadʰārametam /
Sentence: b    
sa naḥ pitaraṃ pitāmahaṃ prapitāmahaṃ svarge loke pinvamāno bibʰartu svāhety antaḥparidʰi ninayati ninayati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.