TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 47
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: a
iḍām
eke
pūrvaṃ
samāmananti
prāśitram
eke
Verse: 2
Sentence: a
āgneyaṃ
puroḍāśaṃ
prāñcaṃ
tiryañcaṃ
vā
virujyāṅguṣṭhenopamadʰyamayā
cāṅgulyā
vyūhya
madʰyātprāśitramavadyati
yavamātraṃ
pippalamātraṃ
vājyāyo
yavamātrādāvyādʰātkr̥tyatāmidam
/
Sentence: b
mā
rūrupāma
yajñasya
śuddʰaṃ
sviṣṭam
idaṃ
havir
iti
Verse: 3
Sentence: a
evam
uttarasyāvadyati
Verse: 4
Sentence: a
upastīrya
nābʰigʰārayatyetadvā
viparītam
/
Sentence: b
api
vopastr̥ṇātyabʰi
ca
gʰārayati
Verse: 5
Sentence: a
atraivāsya
pariharaṇaprāśanam
eke
samāmananti
Verse: 6
Sentence: a
iḍāpātra
upastīrya
sarvebʰyo
havirbʰya
iḍāṃ
samavadyati
caturavattāṃ
pañcāvattāṃ
vā
Verse: 7
Sentence: a
manunā
dr̥ṣṭāṃ
gʰr̥tapadīṃ
mitrāvaruṇasamīritām
/
Sentence: b
dakṣiṇārdʰādasaṃbʰindannavadyāmyekatomukʰāmityāgneyasya
puroḍāśasya
dakṣiṇārdʰātpratʰamamavadānamavadyati
Verse: 8
Sentence: a
saṃbʰedāddvitīyam
Verse: 9
Sentence: a
pūrvārdʰācca
yajamānabʰāgamaṇumiva
dīrgʰam
Verse: 10
Sentence: a
tamājyena
saṃtarpya
dʰruvāyā
upohati
Verse: 11
Sentence: a
api
vā
dakṣiṇārdʰādavadāya
yajamānabʰāgamatʰa
saṃbʰedāt
Verse: 12
Sentence: a
evamuttarasyāvadyati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.