TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 47
Previous part

Chapter: 3 

Paragraph: 1 
Verse: 1 
Sentence: a    iḍām eke pūrvaṃ samāmananti prāśitram eke

Verse: 2 
Sentence: a    
āgneyaṃ puroḍāśaṃ prāñcaṃ tiryañcaṃ virujyāṅguṣṭhenopamadʰyamayā cāṅgulyā vyūhya madʰyātprāśitramavadyati yavamātraṃ pippalamātraṃ vājyāyo yavamātrādāvyādʰātkr̥tyatāmidam /
Sentence: b    
rūrupāma yajñasya śuddʰaṃ sviṣṭam idaṃ havir iti

Verse: 3 
Sentence: a    
evam uttarasyāvadyati

Verse: 4 
Sentence: a    
upastīrya nābʰigʰārayatyetadvā viparītam /
Sentence: b    
api vopastr̥ṇātyabʰi ca gʰārayati

Verse: 5 
Sentence: a    
atraivāsya pariharaṇaprāśanam eke samāmananti

Verse: 6 
Sentence: a    
iḍāpātra upastīrya sarvebʰyo havirbʰya iḍāṃ samavadyati caturavattāṃ pañcāvattāṃ

Verse: 7 
Sentence: a    
manunā dr̥ṣṭāṃ gʰr̥tapadīṃ mitrāvaruṇasamīritām /
Sentence: b    
dakṣiṇārdʰādasaṃbʰindannavadyāmyekatomukʰāmityāgneyasya puroḍāśasya dakṣiṇārdʰātpratʰamamavadānamavadyati

Verse: 8 
Sentence: a    
saṃbʰedāddvitīyam

Verse: 9 
Sentence: a    
pūrvārdʰācca yajamānabʰāgamaṇumiva dīrgʰam

Verse: 10 
Sentence: a    
tamājyena saṃtarpya dʰruvāyā upohati

Verse: 11 
Sentence: a    
api dakṣiṇārdʰādavadāya yajamānabʰāgamatʰa saṃbʰedāt

Verse: 12 
Sentence: a    
evamuttarasyāvadyati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.