TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 48
Previous part

Paragraph: 2 
Verse: 1 
Sentence: a    abʰigʰāryeḍāṃ hotre pradāya dakṣiṇena hotāram atikrāmatyanutsr̥jan

Verse: 2 
Sentence: a    
hoteḍayādʰvaryuṃ parigr̥hṇāti

Verse: 3 
Sentence: a    
api prācīmiḍāmapohya dakṣiṇata āsīnaḥ sruveṇa hotur aṅguliparvaṇī anakti

Verse: 4 
Sentence: a    
aparamaṅktvā pūrvametadvā viparītam

Verse: 5 
Sentence: a    
upasr̥ṣṭodakāya purastātpratyaṅṅāsīna iḍāyā hotur haste 'vāntareḍām avadyati

Verse: 6 
Sentence: a    
adʰvaryuḥ pratʰamamavadānamavadyati svayaṃ hotottaram /
Sentence: b    
etadvā viparītam

Verse: 7 
Sentence: a    
lepādupastaraṇābʰigʰāraṇe bʰavataḥ

Verse: 8 
Sentence: a    
dvirabʰigʰārayetpañcāvattinaḥ /
Sentence: b    
upahūyamānāmanvārabʰete adʰvaryuryajamānaśca /
Sentence: c    
daivyā adʰvaryava upahūtā ity abʰijñāyopahūtaḥ paśumānasānītyadʰvaryurjapati /
Sentence: d    
upahūto 'yaṃ yajamāna ity abʰijñāyaitameva mantraṃ yajamānaḥ

Verse: 9 
Sentence: a    
upahūtāyāmagreṇāhavanīyaṃ brahmaṇe prāśitraṃ pariharati

Verse: 10 
Sentence: a    
tasminprāśite hotāvāntareḍāṃ prāśnāti vācaspataye tvā hutaṃ prāśnāmi sadaspataye tvā hutaṃ prāśnāmīti

Verse: 11 
Sentence: a    
prāśitāyāmiḍe bʰāgaṃ juṣasva no jinva jinvārvataḥ /
Sentence: b    
tasyāste bʰakṣivāṇaḥ syāma sarvātmānaḥ sarvagaṇā iti yajamānapañcamā iḍāṃ prāśya

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.