TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 48
Paragraph: 2
Verse: 1
Sentence: a
abʰigʰāryeḍāṃ
hotre
pradāya
dakṣiṇena
hotāram
atikrāmatyanutsr̥jan
Verse: 2
Sentence: a
hoteḍayādʰvaryuṃ
parigr̥hṇāti
Verse: 3
Sentence: a
api
vā
prācīmiḍāmapohya
dakṣiṇata
āsīnaḥ
sruveṇa
hotur
aṅguliparvaṇī
anakti
Verse: 4
Sentence: a
aparamaṅktvā
pūrvametadvā
viparītam
Verse: 5
Sentence: a
upasr̥ṣṭodakāya
purastātpratyaṅṅāsīna
iḍāyā
hotur
haste
'vāntareḍām
avadyati
Verse: 6
Sentence: a
adʰvaryuḥ
pratʰamamavadānamavadyati
svayaṃ
hotottaram
/
Sentence: b
etadvā
viparītam
Verse: 7
Sentence: a
lepādupastaraṇābʰigʰāraṇe
bʰavataḥ
Verse: 8
Sentence: a
dvirabʰigʰārayetpañcāvattinaḥ
/
Sentence: b
upahūyamānāmanvārabʰete
adʰvaryuryajamānaśca
/
Sentence: c
daivyā
adʰvaryava
upahūtā
ity
abʰijñāyopahūtaḥ
paśumānasānītyadʰvaryurjapati
/
Sentence: d
upahūto
'yaṃ
yajamāna
ity
abʰijñāyaitameva
mantraṃ
yajamānaḥ
Verse: 9
Sentence: a
upahūtāyāmagreṇāhavanīyaṃ
brahmaṇe
prāśitraṃ
pariharati
Verse: 10
Sentence: a
tasminprāśite
hotāvāntareḍāṃ
prāśnāti
vācaspataye
tvā
hutaṃ
prāśnāmi
sadaspataye
tvā
hutaṃ
prāśnāmīti
Verse: 11
Sentence: a
prāśitāyāmiḍe
bʰāgaṃ
juṣasva
no
jinva
gā
jinvārvataḥ
/
Sentence: b
tasyāste
bʰakṣivāṇaḥ
syāma
sarvātmānaḥ
sarvagaṇā
iti
yajamānapañcamā
iḍāṃ
prāśya
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.