TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 49
Previous part

Paragraph: 3 
Verse: 1 
Sentence: a    vāgyatā āsata ā mārjanāt

Verse: 2 
Sentence: a    
mano jyotirjuṣātāmityadbʰir antarvedi prastare mārjayitvāgneyaṃ puroḍāśaṃ caturdʰākr̥tvā barhiṣadaṃ karoti barhiṣadaṃ kr̥tvā caturdʰākaroti

Verse: 3 
Sentence: a    
taṃ yajamāno vyādiśatīdaṃ brahmaṇa idaṃ hoturidamadʰvaryoridamagnīdʰa iti

Verse: 4 
Sentence: a    
agnītpratʰamānhotr̥pratʰamānvā

Verse: 5 
Sentence: a    
idaṃ yajamānasyetyadʰvaryur yajamānabʰāgaṃ nirdiśya stʰaviṣṭhamagnīdʰe ṣaḍavattaṃ saṃpādayati

Verse: 6 
Sentence: a    
sakr̥dupastīrya dvirādadʰadupastīrya dvirabʰigʰārayati

Verse: 7 
Sentence: a    
api dvirupastr̥nāti dvirādadʰāti dvirabʰigʰārayati

Verse: 8 
Sentence: a    
agnerāgnīdʰramasyagneḥ śāmitramasi namaste astu hiṃsīrityāgnīdʰro bʰakṣayati

Verse: 9 
Sentence: a    
vedena brahmayajamānabʰāgau pariharati

Verse: 10 
Sentence: a    
pr̥tʰak pātrābʰyām itarayoḥ

Verse: 11 
Sentence: a    
pr̥tʰivyai bʰāgo 'sīti hotā bʰakṣayatyantarikṣasya bʰāgo 'sīty adʰvaryur divo bʰāgo 'sīti brahmā

Verse: 12 
Sentence: a    
dakṣiṇāgnāvanvāhāryaṃ mahāntamaparimitamodanaṃ pacati

Verse: 13 
Sentence: a    
kṣīre bʰavatīty eke

Verse: 14 
Sentence: a    
tamabʰigʰāryānabʰigʰārya vodvāsyāntarvedyāsādya

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.