TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 49
Paragraph: 3
Verse: 1
Sentence: a
vāgyatā
āsata
ā
mārjanāt
Verse: 2
Sentence: a
mano
jyotirjuṣātāmityadbʰir
antarvedi
prastare
mārjayitvāgneyaṃ
puroḍāśaṃ
caturdʰākr̥tvā
barhiṣadaṃ
karoti
barhiṣadaṃ
vā
kr̥tvā
caturdʰākaroti
Verse: 3
Sentence: a
taṃ
yajamāno
vyādiśatīdaṃ
brahmaṇa
idaṃ
hoturidamadʰvaryoridamagnīdʰa
iti
Verse: 4
Sentence: a
agnītpratʰamānhotr̥pratʰamānvā
Verse: 5
Sentence: a
idaṃ
yajamānasyetyadʰvaryur
yajamānabʰāgaṃ
nirdiśya
stʰaviṣṭhamagnīdʰe
ṣaḍavattaṃ
saṃpādayati
Verse: 6
Sentence: a
sakr̥dupastīrya
dvirādadʰadupastīrya
dvirabʰigʰārayati
Verse: 7
Sentence: a
api
vā
dvirupastr̥nāti
dvirādadʰāti
dvirabʰigʰārayati
Verse: 8
Sentence: a
agnerāgnīdʰramasyagneḥ
śāmitramasi
namaste
astu
mā
mā
hiṃsīrityāgnīdʰro
bʰakṣayati
Verse: 9
Sentence: a
vedena
brahmayajamānabʰāgau
pariharati
Verse: 10
Sentence: a
pr̥tʰak
pātrābʰyām
itarayoḥ
Verse: 11
Sentence: a
pr̥tʰivyai
bʰāgo
'sīti
hotā
bʰakṣayatyantarikṣasya
bʰāgo
'sīty
adʰvaryur
divo
bʰāgo
'sīti
brahmā
Verse: 12
Sentence: a
dakṣiṇāgnāvanvāhāryaṃ
mahāntamaparimitamodanaṃ
pacati
Verse: 13
Sentence: a
kṣīre
bʰavatīty
eke
Verse: 14
Sentence: a
tamabʰigʰāryānabʰigʰārya
vodvāsyāntarvedyāsādya
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.