TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 50
Previous part

Paragraph: 4 
Verse: 1 
Sentence: a    dakṣiṇasadbʰya upahartavā iti saṃpreṣyati

Verse: 2 
Sentence: a    
ye brāhmaṇā uttaratastānyajamāna āha dakṣināta eteti

Verse: 3 
Sentence: a    
tebʰyo 'nvāhāryaṃ dadāti brāhmaṇā ayaṃ va odana iti

Verse: 4 
Sentence: a    
pratigr̥hīta uttarataḥ parīteti saṃpreṣyati

Verse: 5 
Sentence: a    
haviḥśeṣānudvāsyāpisr̥jyolmuke brahmanprastʰāsyāmaḥ samidʰamādʰāyāgnītparidʰīṃścāgniṃ ca sakr̥tsakr̥tsaṃmr̥ḍḍhīti saṃpreṣyati

Verse: 6 
Sentence: a    
anujñāto brahmaṇāgnīdʰraḥ samidʰamādadʰāty eṣā te agne samittayā vardʰasva ca pyāyasva vardʰatāṃ ca te yajñapatirā ca pyāyatāṃ vardʰiṣīmahi ca vayamā ca pyāyiṣīmahi svāheti

Verse: 7 
Sentence: a    
pūrvavatparidʰīnsakr̥tsakr̥tsaṃmr̥jyāgne vājajidvājaṃ tvā sasr̥vāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmyagnimannādamannādyāyeti sakr̥dagniṃ prāñcam

Verse: 8 
Sentence: a    
idʰmasaṃnahanānyadbʰiḥ saṃsparśya yo bʰūtānāmadʰipatī rudrastanticaro vr̥ṣā /
Sentence: b    
paśūnasmākaṃ hiṃsīretadastu hutaṃ tava svāhetyagnau praharatyutkare nyasyati śālāyāṃ balajāyāṃ parogoṣṭhe parogavyūtau

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.