TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 50
Paragraph: 4
Verse: 1
Sentence: a
dakṣiṇasadbʰya
upahartavā
iti
saṃpreṣyati
Verse: 2
Sentence: a
ye
brāhmaṇā
uttaratastānyajamāna
āha
dakṣināta
eteti
Verse: 3
Sentence: a
tebʰyo
'nvāhāryaṃ
dadāti
brāhmaṇā
ayaṃ
va
odana
iti
Verse: 4
Sentence: a
pratigr̥hīta
uttarataḥ
parīteti
saṃpreṣyati
Verse: 5
Sentence: a
haviḥśeṣānudvāsyāpisr̥jyolmuke
brahmanprastʰāsyāmaḥ
samidʰamādʰāyāgnītparidʰīṃścāgniṃ
ca
sakr̥tsakr̥tsaṃmr̥ḍḍhīti
saṃpreṣyati
Verse: 6
Sentence: a
anujñāto
brahmaṇāgnīdʰraḥ
samidʰamādadʰāty
eṣā
te
agne
samittayā
vardʰasva
cā
ca
pyāyasva
vardʰatāṃ
ca
te
yajñapatirā
ca
pyāyatāṃ
vardʰiṣīmahi
ca
vayamā
ca
pyāyiṣīmahi
svāheti
Verse: 7
Sentence: a
pūrvavatparidʰīnsakr̥tsakr̥tsaṃmr̥jyāgne
vājajidvājaṃ
tvā
sasr̥vāṃsaṃ
vājaṃ
jigivāṃsaṃ
vājinaṃ
vājajitaṃ
vājajityāyai
saṃmārjmyagnimannādamannādyāyeti
sakr̥dagniṃ
prāñcam
Verse: 8
Sentence: a
idʰmasaṃnahanānyadbʰiḥ
saṃsparśya
yo
bʰūtānāmadʰipatī
rudrastanticaro
vr̥ṣā
/
Sentence: b
paśūnasmākaṃ
mā
hiṃsīretadastu
hutaṃ
tava
svāhetyagnau
praharatyutkare
vā
nyasyati
śālāyāṃ
balajāyāṃ
parogoṣṭhe
parogavyūtau
vā
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.