TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 51
Previous part

Paragraph: 5 
Verse: 1 
Sentence: a    aupabʰr̥taṃ juhvāmānīya juhūpabʰr̥tāv ādāya dakṣiṇā sakr̥datikrānto 'greṇāgʰārasaṃbʰedaṃ pratīcas trīn anūyājān yajaty āśrāvamāśrāvaṃ pratyāśrāvite devānyajeti pratʰamaṃ saṃpreṣyati /
Sentence: b    
yaja yajetītarau

Verse: 2 
Sentence: a    
pūrvārdʰe pratʰamaṃ samidʰi juhoti madʰye dvitīyaṃ prāñcam uttamaṃ saṃstʰāpayannitarāvanusaṃbʰidya

Verse: 3 
Sentence: a    
pratyākramyāyatane srucau sādayitvā vājavatībʰyāṃ vyūhati

Verse: 4 
Sentence: a    
vājasya prasaveneti dakṣiṇena hastenottānena saprastarāṃ juhūmudyaccʰati /
Sentence: b    
atʰā sapatnāniti savyenopabʰr̥taṃ niyaccʰati

Verse: 5 
Sentence: a    
udgrābʰaṃ ceti juhūmudyaccʰati nigrābʰaṃ cetyupabʰr̥taṃ niyaccʰati

Verse: 6 
Sentence: a    
brahma devā avīvr̥dʰanniti prācīṃ juhūṃ prohati

Verse: 7 
Sentence: a    
atʰā sapatnāniti savyenopabʰr̥taṃ pratīcīṃ bahirvedi nirasitvā prokṣyaināmabʰyudāhr̥tya juhvā paridʰīnanakti vasubʰyastveti madʰyamaṃ rudrebʰyastveti dakṣiṇamādityebʰyastvetyuttaram

Verse: 8 
Sentence: a    
na prastare juhūṃ sādayati

Verse: 9 
Sentence: a    
saṃjānātʰāṃ dyāvāpr̥tʰivī mitrāvaruṇau tvā vr̥ṣṭyāvatāmiti vidʰr̥tībʰyāṃ prastaramapādāya barhiṣi vidʰr̥tī apisr̥jya srukṣu prastaramanakti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.