TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 51
Paragraph: 5
Verse: 1
Sentence: a
aupabʰr̥taṃ
juhvāmānīya
juhūpabʰr̥tāv
ādāya
dakṣiṇā
sakr̥datikrānto
'greṇāgʰārasaṃbʰedaṃ
pratīcas
trīn
anūyājān
yajaty
āśrāvamāśrāvaṃ
pratyāśrāvite
devānyajeti
pratʰamaṃ
saṃpreṣyati
/
Sentence: b
yaja
yajetītarau
Verse: 2
Sentence: a
pūrvārdʰe
pratʰamaṃ
samidʰi
juhoti
madʰye
dvitīyaṃ
prāñcam
uttamaṃ
saṃstʰāpayannitarāvanusaṃbʰidya
Verse: 3
Sentence: a
pratyākramyāyatane
srucau
sādayitvā
vājavatībʰyāṃ
vyūhati
Verse: 4
Sentence: a
vājasya
mā
prasaveneti
dakṣiṇena
hastenottānena
saprastarāṃ
juhūmudyaccʰati
/
Sentence: b
atʰā
sapatnāniti
savyenopabʰr̥taṃ
niyaccʰati
Verse: 5
Sentence: a
udgrābʰaṃ
ceti
juhūmudyaccʰati
nigrābʰaṃ
cetyupabʰr̥taṃ
niyaccʰati
Verse: 6
Sentence: a
brahma
devā
avīvr̥dʰanniti
prācīṃ
juhūṃ
prohati
Verse: 7
Sentence: a
atʰā
sapatnāniti
savyenopabʰr̥taṃ
pratīcīṃ
bahirvedi
nirasitvā
prokṣyaināmabʰyudāhr̥tya
juhvā
paridʰīnanakti
vasubʰyastveti
madʰyamaṃ
rudrebʰyastveti
dakṣiṇamādityebʰyastvetyuttaram
Verse: 8
Sentence: a
na
prastare
juhūṃ
sādayati
Verse: 9
Sentence: a
saṃjānātʰāṃ
dyāvāpr̥tʰivī
mitrāvaruṇau
tvā
vr̥ṣṭyāvatāmiti
vidʰr̥tībʰyāṃ
prastaramapādāya
barhiṣi
vidʰr̥tī
apisr̥jya
srukṣu
prastaramanakti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.