TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 52
Previous part

Paragraph: 6 
Verse: 1 
Sentence: a    aktaṃ rihāṇā iti juhvāmagram /
Sentence: b    
prajāṃ yonimityupabʰr̥ti madʰyam /
Sentence: c    
āpyāyantāmāpa oṣadʰaya iti dʰruvāyāṃ mūlam /
Sentence: d    
evaṃ triḥ

Verse: 2 
Sentence: a    
api divyaṅkṣveti juhvāmagram /
Sentence: b    
antarikṣe 'ṅkṣvetyupabʰr̥ti madʰyam /
Sentence: c    
pr̥tʰivyāmaṅkṣveti dʰruvāyāṃ mūlam

Verse: 3 
Sentence: a    
evaṃ punaḥ

Verse: 4 
Sentence: a    
atʰāparam /
Sentence: b    
pr̥tʰivyai tveti dʰruvāyāṃ mūlamantarikṣāya tvetyupabʰr̥ti madʰyaṃ dive tveti juhvāmagram

Verse: 5 
Sentence: a    
āyuṣe tvetyaktasya tr̥ṇamapādāya prajñātaṃ nidʰāya dakṣiṇottarābʰyāṃ pāṇībʰyāṃ prastaraṃ gr̥hītvā juhvāṃ pratiṣṭhāpyāsīna āśrāvya pratyāśrāvite saṃpreṣyatīṣitā daivyā hotāro bʰadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti

Verse: 6 
Sentence: a    
anūcyamāne sūktavāke marutāṃ pr̥ṣataya stʰeti saha śākʰayā prastaramāhavanīye praharati

Verse: 7 
Sentence: a    
na svāhākaroti

Verse: 8 
Sentence: a    
na vidʰūnoti nāvadʰūnoti na vikṣipati na pramārṣṭi na pratimārṣṭi nānumārṣṭi nodañcaṃ praharet

Verse: 9 
Sentence: a    
tiryañcaṃ hastaṃ dʰārayankarṣannivāhavanīye praharati

Verse: 10 
Sentence: a    
na pratiśr̥ṇātītyuktam

Verse: 11 
Sentence: a    
pratʰayitvā praharedyaṃ kāmayeta stryasya jāyeteti

Verse: 12 
Sentence: a    
āśīḥ prati prastaramavasr̥jati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.