TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 52
Paragraph: 6
Verse: 1
Sentence: a
aktaṃ
rihāṇā
iti
juhvāmagram
/
Sentence: b
prajāṃ
yonimityupabʰr̥ti
madʰyam
/
Sentence: c
āpyāyantāmāpa
oṣadʰaya
iti
dʰruvāyāṃ
mūlam
/
Sentence: d
evaṃ
triḥ
Verse: 2
Sentence: a
api
vā
divyaṅkṣveti
juhvāmagram
/
Sentence: b
antarikṣe
'ṅkṣvetyupabʰr̥ti
madʰyam
/
Sentence: c
pr̥tʰivyāmaṅkṣveti
dʰruvāyāṃ
mūlam
Verse: 3
Sentence: a
evaṃ
punaḥ
Verse: 4
Sentence: a
atʰāparam
/
Sentence: b
pr̥tʰivyai
tveti
dʰruvāyāṃ
mūlamantarikṣāya
tvetyupabʰr̥ti
madʰyaṃ
dive
tveti
juhvāmagram
Verse: 5
Sentence: a
āyuṣe
tvetyaktasya
tr̥ṇamapādāya
prajñātaṃ
nidʰāya
dakṣiṇottarābʰyāṃ
pāṇībʰyāṃ
prastaraṃ
gr̥hītvā
juhvāṃ
pratiṣṭhāpyāsīna
āśrāvya
pratyāśrāvite
saṃpreṣyatīṣitā
daivyā
hotāro
bʰadravācyāya
preṣito
mānuṣaḥ
sūktavākāya
sūktā
brūhīti
Verse: 6
Sentence: a
anūcyamāne
sūktavāke
marutāṃ
pr̥ṣataya
stʰeti
saha
śākʰayā
prastaramāhavanīye
praharati
Verse: 7
Sentence: a
na
svāhākaroti
Verse: 8
Sentence: a
na
vidʰūnoti
nāvadʰūnoti
na
vikṣipati
na
pramārṣṭi
na
pratimārṣṭi
nānumārṣṭi
nodañcaṃ
praharet
Verse: 9
Sentence: a
tiryañcaṃ
hastaṃ
dʰārayankarṣannivāhavanīye
praharati
Verse: 10
Sentence: a
na
pratiśr̥ṇātītyuktam
Verse: 11
Sentence: a
pratʰayitvā
praharedyaṃ
kāmayeta
stryasya
jāyeteti
Verse: 12
Sentence: a
āśīḥ
prati
prastaramavasr̥jati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.