TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 53
Previous part

Paragraph: 7 
Verse: 1 
Sentence: a    nyañcaṃ hastaṃ paryāvartayan

Verse: 2 
Sentence: a    
agnīdgamayeti saṃpreṣyati

Verse: 3 
Sentence: a    
trirañjalināgnīdʰro 'viṣvañcaṃ prastaramūrdʰvamudyauti rohitena tvāgnirdevatāṃ gamayatvityetaiḥ pratimantram

Verse: 4 
Sentence: a    
atʰainamāhāgnīdʰro 'nuprahareti

Verse: 5 
Sentence: a    
yatprastarāttr̥ṇamapāttaṃ tadanupraharati svagā tanubʰya iti

Verse: 6 
Sentence: a    
etadetad iti triraṅgulyā nirdiśyāgnimabʰimantrayata āyuṣpā agne 'syāyur me pāhīti

Verse: 7 
Sentence: a    
dʰruvāsītyantarvedi pr̥tʰivīmabʰimr̥śati

Verse: 8 
Sentence: a    
atʰainamāhāgnīdʰraḥ saṃvadasveti

Verse: 9 
Sentence: a    
agānagnīdityadʰvaryurāha /
Sentence: b    
agannityāgnīdʰraḥ /
Sentence: c    
śrāvayetyadʰvaryuḥ /
Sentence: d    
śrauṣaḍityāgnīdʰraḥ

Verse: 10 
Sentence: a    
madʰyamaṃ paridʰimanvārabʰya saṃpreṣyati svagā daivyāhotr̥bʰyaḥ svastirmānuṣebʰyaḥ śaṃyorbrūhīti

Verse: 11 
Sentence: a    
anūcyamāne śaṃyuvāka āhavanīye paridʰīn praharati

Verse: 12 
Sentence: a    
yaṃ paridʰiṃ paryadʰattʰā iti madʰyamam /
Sentence: b    
yajñasya pātʰa upasamitamitītarau

Verse: 13 
Sentence: a    
uttarārdʰyasyāgramaṅgāreṣūpohati

Verse: 14 
Sentence: a    
yajamānaṃ pratʰateti paridʰīnabʰimantrya juhvāmupabʰr̥to 'gramavadʰāya saṃsrāvabʰāgā iti saṃsrāveṇābʰijuhoti

Verse: 15 
Sentence: a    
atraivartvijo haviḥśeṣān bʰakṣayanti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.