TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 53
Paragraph: 7
Verse: 1
Sentence: a
nyañcaṃ
hastaṃ
paryāvartayan
Verse: 2
Sentence: a
agnīdgamayeti
saṃpreṣyati
Verse: 3
Sentence: a
trirañjalināgnīdʰro
'viṣvañcaṃ
prastaramūrdʰvamudyauti
rohitena
tvāgnirdevatāṃ
gamayatvityetaiḥ
pratimantram
Verse: 4
Sentence: a
atʰainamāhāgnīdʰro
'nuprahareti
Verse: 5
Sentence: a
yatprastarāttr̥ṇamapāttaṃ
tadanupraharati
svagā
tanubʰya
iti
Verse: 6
Sentence: a
etadetad
iti
triraṅgulyā
nirdiśyāgnimabʰimantrayata
āyuṣpā
agne
'syāyur
me
pāhīti
Verse: 7
Sentence: a
dʰruvāsītyantarvedi
pr̥tʰivīmabʰimr̥śati
Verse: 8
Sentence: a
atʰainamāhāgnīdʰraḥ
saṃvadasveti
Verse: 9
Sentence: a
agānagnīdityadʰvaryurāha
/
Sentence: b
agannityāgnīdʰraḥ
/
Sentence: c
śrāvayetyadʰvaryuḥ
/
Sentence: d
śrauṣaḍityāgnīdʰraḥ
Verse: 10
Sentence: a
madʰyamaṃ
paridʰimanvārabʰya
saṃpreṣyati
svagā
daivyāhotr̥bʰyaḥ
svastirmānuṣebʰyaḥ
śaṃyorbrūhīti
Verse: 11
Sentence: a
anūcyamāne
śaṃyuvāka
āhavanīye
paridʰīn
praharati
Verse: 12
Sentence: a
yaṃ
paridʰiṃ
paryadʰattʰā
iti
madʰyamam
/
Sentence: b
yajñasya
pātʰa
upasamitamitītarau
Verse: 13
Sentence: a
uttarārdʰyasyāgramaṅgāreṣūpohati
Verse: 14
Sentence: a
yajamānaṃ
pratʰateti
paridʰīnabʰimantrya
juhvāmupabʰr̥to
'gramavadʰāya
saṃsrāvabʰāgā
iti
saṃsrāveṇābʰijuhoti
Verse: 15
Sentence: a
atraivartvijo
haviḥśeṣān
bʰakṣayanti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.