TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 54
Paragraph: 8
Verse: 1
Sentence: a
ājyalepānprakṣālya
sasruve
juhūpabʰr̥tāvadʰvaryurādatte
vedaṃ
hotā
spʰyamājyastʰālīmudakamaṇḍaluṃ
cāgnīdʰraḥ
Verse: 2
Sentence: a
āgnīdʰrapratʰamāḥ
patnīḥ
saṃyājayiṣyantaḥ
pratyañco
yanti
Verse: 3
Sentence: a
agreṇa
gārhapatyaṃ
dakṣiṇenādʰvaryuḥ
pratipadyata
uttareṇetarau
Verse: 4
Sentence: a
agnervāmapannagr̥hasya
sadasi
sādayāmīti
kastambʰyāṃ
srucau
sādayitvā
dʰuri
dʰuryau
pātamiti
yugadʰuroḥ
prohati
Verse: 5
Sentence: a
yadi
pātryā
nirvaped
etābʰyām
eva
yajurbʰyāṃ
spʰye
srucau
sādayet
Verse: 6
Sentence: a
srugbʰyāṃ
sruvābʰyāṃ
vā
patnīḥ
saṃyājayanti
Verse: 7
Sentence: a
vedamupabʰr̥taṃ
kr̥tvā
juhvā
sruveṇa
cety
eke
Verse: 8
Sentence: a
apareṇa
gārhapatyamūrdʰvajñava
āsīnā
dʰvānenopāṃśu
vā
patnīḥ
saṃyājayanti
Verse: 9
Sentence: a
dakṣiṇo
'dʰvaryuruttara
āgnīdʰro
madʰye
hotā
Verse: 10
Sentence: a
ājyena
somatvaṣṭārāviṣṭvā
jāgʰanyā
patnīḥ
saṃyājayantyājyasya
vā
yatʰāgr̥hītena
Verse: 11
Sentence: a
somāyānubrūhi
somaṃ
yajeti
saṃpraiṣāvuttarārdʰe
juhoti
Verse: 12
Sentence: a
evamitarāṃstvāṣṭāram
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.