TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 54
Previous part

Paragraph: 8 
Verse: 1 
Sentence: a    ājyalepānprakṣālya sasruve juhūpabʰr̥tāvadʰvaryurādatte vedaṃ hotā spʰyamājyastʰālīmudakamaṇḍaluṃ cāgnīdʰraḥ

Verse: 2 
Sentence: a    
āgnīdʰrapratʰamāḥ patnīḥ saṃyājayiṣyantaḥ pratyañco yanti

Verse: 3 
Sentence: a    
agreṇa gārhapatyaṃ dakṣiṇenādʰvaryuḥ pratipadyata uttareṇetarau

Verse: 4 
Sentence: a    
agnervāmapannagr̥hasya sadasi sādayāmīti kastambʰyāṃ srucau sādayitvā dʰuri dʰuryau pātamiti yugadʰuroḥ prohati

Verse: 5 
Sentence: a    
yadi pātryā nirvaped etābʰyām eva yajurbʰyāṃ spʰye srucau sādayet

Verse: 6 
Sentence: a    
srugbʰyāṃ sruvābʰyāṃ patnīḥ saṃyājayanti

Verse: 7 
Sentence: a    
vedamupabʰr̥taṃ kr̥tvā juhvā sruveṇa cety eke

Verse: 8 
Sentence: a    
apareṇa gārhapatyamūrdʰvajñava āsīnā dʰvānenopāṃśu patnīḥ saṃyājayanti

Verse: 9 
Sentence: a    
dakṣiṇo 'dʰvaryuruttara āgnīdʰro madʰye hotā

Verse: 10 
Sentence: a    
ājyena somatvaṣṭārāviṣṭvā jāgʰanyā patnīḥ saṃyājayantyājyasya yatʰāgr̥hītena

Verse: 11 
Sentence: a    
somāyānubrūhi somaṃ yajeti saṃpraiṣāvuttarārdʰe juhoti

Verse: 12 
Sentence: a    
evamitarāṃstvāṣṭāram

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.