TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 55
Previous part

Paragraph: 9 
Verse: 1 
Sentence: a    devānāṃ patnīragniṃ gr̥hapatim iti

Verse: 2 
Sentence: a    
dakṣiṇatastvaṣṭāram uttarato madʰye 'gniṃ gr̥hapatim

Verse: 3 
Sentence: a    
āhavanīyataḥ pariśrite devapatnīrapariśrite

Verse: 4 
Sentence: a    
rākāṃ putrakāmo yajeta sinīvālīṃ paśukāmaḥ kuhūṃ puṣṭikāmaḥ

Verse: 5 
Sentence: a    
nityavadeke samāmananti

Verse: 6 
Sentence: a    
purastāddevapatnībʰya etā eke samāmananti /
Sentence: b    
upariṣṭād

Verse: 7 
Sentence: a    
pūrvavaddʰoturaṅguliparvaṇī aṅktvopaspr̥ṣṭodakāya hoturhaste catura ājyabindūniḍāmavadyati ṣaḍagnīdʰaḥ

Verse: 8 
Sentence: a    
upahūyamānāmanvārabʰante 'dʰvaryurāgnīdʰraḥ patnī ca

Verse: 9 
Sentence: a    
upahūtāṃ prāśnīto hotāgnīdʰraś ca

Verse: 10 
Sentence: a    
atra sruveṇa saṃpatnīyaṃ juhoti patnyāmanvārabdʰāyāṃ saṃ patnī patyā sukr̥tena gaccʰatāṃ yajñasya yuktau dʰuryāvabʰūtām /
Sentence: b    
saṃjānānau vijahatāmarātīrdivi jyotirajaramārabʰetāṃ svāheti

Verse: 11 
Sentence: a    
purastāddevapatnībʰya etām eke samāmanantyupariṣṭād /
Sentence: b    
upariṣṭād piṣṭalepapʰalīkaraṇahomābʰyām

Verse: 12 
Sentence: a    
dakṣiṇāgnāvidʰmapravraścanānyabʰyādʰāya piṣṭalepapʰalīkaraṇahomau johoti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.