TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 55
Paragraph: 9
Verse: 1
Sentence: a
devānāṃ
patnīragniṃ
gr̥hapatim
iti
Verse: 2
Sentence: a
dakṣiṇatastvaṣṭāram
uttarato
vā
madʰye
'gniṃ
gr̥hapatim
Verse: 3
Sentence: a
āhavanīyataḥ
pariśrite
devapatnīrapariśrite
vā
Verse: 4
Sentence: a
rākāṃ
putrakāmo
yajeta
sinīvālīṃ
paśukāmaḥ
kuhūṃ
puṣṭikāmaḥ
Verse: 5
Sentence: a
nityavadeke
samāmananti
Verse: 6
Sentence: a
purastāddevapatnībʰya
etā
eke
samāmananti
/
Sentence: b
upariṣṭād
vā
Verse: 7
Sentence: a
pūrvavaddʰoturaṅguliparvaṇī
aṅktvopaspr̥ṣṭodakāya
hoturhaste
catura
ājyabindūniḍāmavadyati
ṣaḍagnīdʰaḥ
Verse: 8
Sentence: a
upahūyamānāmanvārabʰante
'dʰvaryurāgnīdʰraḥ
patnī
ca
Verse: 9
Sentence: a
upahūtāṃ
prāśnīto
hotāgnīdʰraś
ca
Verse: 10
Sentence: a
atra
sruveṇa
saṃpatnīyaṃ
juhoti
patnyāmanvārabdʰāyāṃ
saṃ
patnī
patyā
sukr̥tena
gaccʰatāṃ
yajñasya
yuktau
dʰuryāvabʰūtām
/
Sentence: b
saṃjānānau
vijahatāmarātīrdivi
jyotirajaramārabʰetāṃ
svāheti
Verse: 11
Sentence: a
purastāddevapatnībʰya
etām
eke
samāmanantyupariṣṭād
vā
/
Sentence: b
upariṣṭād
vā
piṣṭalepapʰalīkaraṇahomābʰyām
Verse: 12
Sentence: a
dakṣiṇāgnāvidʰmapravraścanānyabʰyādʰāya
piṣṭalepapʰalīkaraṇahomau
johoti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.