TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 56
Paragraph: 10
Verse: 1
Sentence: a
pʰalīkaraṇahomaṃ
pūrvametadvā
viparītam
/
Sentence: b
caturgr̥hīta
ājye
pʰālīkaraṇānopyāgne
'dabdʰāyo
'śītatano
iti
juhoti
/
Sentence: c
evaṃ
piṣṭalepānulūkʰale
musale
yacca
śūrpa
āśiśleṣa
dr̥ṣadi
yatkapāle
/
Sentence: d
avapruṣo
vipruṣaḥ
saṃyajāmi
viśve
devā
haviridaṃ
juṣantām
/
Sentence: e
yajñe
yā
vipruṣaḥ
santi
bahvīr
agnau
tāḥ
sarvāḥ
sviṣṭāḥ
suhutā
juhomi
svāheti
Verse: 2
Sentence: a
yā
sarasvatī
viśobʰagīnā
tasyai
svāhā
yā
sarasvatī
veśabʰagīnā
tasyai
svāhendropānasyakehamanaso
veśānkuru
sumanasaḥ
sajātānsvāheti
dakṣiṇāgnau
pratimantraṃ
juhoti
Verse: 3
Sentence: a
vedo
'sīti
vedaṃ
hotā
patnyā
upastʰe
triḥ
prāsyati
Verse: 4
Sentence: a
nirdviṣantaṃ
nirarātiṃ
nudetītarā
prāstaṃprāstaṃ
pratinirasyati
Verse: 5
Sentence: a
tantuṃ
tanvanniti
vedaṃ
hotā
gārhapatyātprakramya
saṃtatamāhavanīyātstr̥ṇātyā
vā
vedeḥ
Verse: 6
Sentence: a
imaṃ
viṣyāmīti
patnī
yoktrapāśaṃ
vimuñcate
Verse: 7
Sentence: a
tasyāḥ
sayoktre
'ñjalau
pūrṇapātramānayani
Verse: 8
Sentence: a
samāyuṣā
saṃ
prajayetyānīyamāne
japati
Verse: 9
Sentence: a
ninīya
mukʰaṃ
vimr̥jyottiṣṭhati
puṣṭimatī
paśumatī
prajāvatī
gr̥hamedʰinī
bʰūyāsam
iti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.