TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 56
Previous part

Paragraph: 10 
Verse: 1 
Sentence: a    pʰalīkaraṇahomaṃ pūrvametadvā viparītam /
Sentence: b    
caturgr̥hīta ājye pʰālīkaraṇānopyāgne 'dabdʰāyo 'śītatano iti juhoti /
Sentence: c    
evaṃ piṣṭalepānulūkʰale musale yacca śūrpa āśiśleṣa dr̥ṣadi yatkapāle /
Sentence: d    
avapruṣo vipruṣaḥ saṃyajāmi viśve devā haviridaṃ juṣantām /
Sentence: e    
yajñe vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ suhutā juhomi svāheti

Verse: 2 
Sentence: a    
sarasvatī viśobʰagīnā tasyai svāhā sarasvatī veśabʰagīnā tasyai svāhendropānasyakehamanaso veśānkuru sumanasaḥ sajātānsvāheti dakṣiṇāgnau pratimantraṃ juhoti

Verse: 3 
Sentence: a    
vedo 'sīti vedaṃ hotā patnyā upastʰe triḥ prāsyati

Verse: 4 
Sentence: a    
nirdviṣantaṃ nirarātiṃ nudetītarā prāstaṃprāstaṃ pratinirasyati

Verse: 5 
Sentence: a    
tantuṃ tanvanniti vedaṃ hotā gārhapatyātprakramya saṃtatamāhavanīyātstr̥ṇātyā vedeḥ

Verse: 6 
Sentence: a    
imaṃ viṣyāmīti patnī yoktrapāśaṃ vimuñcate

Verse: 7 
Sentence: a    
tasyāḥ sayoktre 'ñjalau pūrṇapātramānayani

Verse: 8 
Sentence: a    
samāyuṣā saṃ prajayetyānīyamāne japati

Verse: 9 
Sentence: a    
ninīya mukʰaṃ vimr̥jyottiṣṭhati puṣṭimatī paśumatī prajāvatī gr̥hamedʰinī bʰūyāsam iti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.