TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 57
Previous part

Paragraph: 11 
Verse: 1 
Sentence: a    yatʰetamāhavanīyaṃ gatvā juhvā sruveṇa sarvaprāyaścattāni juhoti

Verse: 2 
Sentence: a    
brahma pratiṣṭhā manasa ity eṣā //
Sentence: b    
āśrāvitamatyāśrāvitaṃ vaṣaṭkr̥tamatyanūktaṃ ca yajñe /
Sentence: c    
atiriktaṃ karmaṇo yacca hīnaṃ yajñaḥ parvāṇi pratiranneti kalpayan /
Sentence: d    
svāhākr̥tāhutiretu devān //
Sentence: e    
yadvo devā atipādayāni vācā citprayataṃ devaheḍanam /
Sentence: f    
arāyo asmām̐ abʰiduccʰunāyate 'nyatrāsmanmarutastaṃ nidʰetana //
Sentence: g    
tataṃ ma āpastadu tāyate punaḥ svādiṣṭhā dʰītirucatʰāya śasyate /
Sentence: h    
ayaṃ samudra uta viśvabʰeṣajaḥ svāhākr̥tasya samu tr̥pṇutarbʰuvaḥ //
Sentence: i    
udvayaṃ tamasasparyudu tyaṃ citramimaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayāsanmanasā hitaḥ /
Sentence: j    
ayāsanhavyamūhiṣe 'yā no dʰehi bʰeṣajam //
Sentence: k    
prajāpata ity eṣā //
Sentence: l    
iṣṭebʰyaḥ svāhā vaṣaḍaniṣṭebʰyaḥ svāhā /
Sentence: m    
bʰeṣajaṃ duriṣṭyai svāhā niṣkr̥tyai svāhā /
Sentence: n    
daurārddʰyai svāhā daivībʰyastanūbʰyaḥ svāhā /
Sentence: o    
r̥ddʰyai svāhā samr̥ddʰyai svāhā //
Sentence: p    
ayāścāgne 'syanabʰiśastiśca satyamittvamayā asi /
Sentence: q    
ayasā manasā dʰr̥to 'yasā havyamūhiṣe 'yā no dʰehi bʰeṣajam //
Sentence: r    
yadasminyajñe 'ntaragāma mantrataḥ karmato /
Sentence: s    
anayāhutyā taccʰamayāmi sarvaṃ tr̥pyantu devā āvr̥ṣantāṃ gʰr̥tena

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.