TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 57
Paragraph: 11
Verse: 1
Sentence: a
yatʰetamāhavanīyaṃ
gatvā
juhvā
sruveṇa
vā
sarvaprāyaścattāni
juhoti
Verse: 2
Sentence: a
brahma
pratiṣṭhā
manasa
ity
eṣā
//
Sentence: b
āśrāvitamatyāśrāvitaṃ
vaṣaṭkr̥tamatyanūktaṃ
ca
yajñe
/
Sentence: c
atiriktaṃ
karmaṇo
yacca
hīnaṃ
yajñaḥ
parvāṇi
pratiranneti
kalpayan
/
Sentence: d
svāhākr̥tāhutiretu
devān
//
Sentence: e
yadvo
devā
atipādayāni
vācā
citprayataṃ
devaheḍanam
/
Sentence: f
arāyo
asmām̐
abʰiduccʰunāyate
'nyatrāsmanmarutastaṃ
nidʰetana
//
Sentence: g
tataṃ
ma
āpastadu
tāyate
punaḥ
svādiṣṭhā
dʰītirucatʰāya
śasyate
/
Sentence: h
ayaṃ
samudra
uta
viśvabʰeṣajaḥ
svāhākr̥tasya
samu
tr̥pṇutarbʰuvaḥ
//
Sentence: i
udvayaṃ
tamasasparyudu
tyaṃ
citramimaṃ
me
varuṇa
tattvā
yāmi
tvaṃ
no
agne
sa
tvaṃ
no
agne
tvam
agne
ayāsyayāsanmanasā
hitaḥ
/
Sentence: j
ayāsanhavyamūhiṣe
'yā
no
dʰehi
bʰeṣajam
//
Sentence: k
prajāpata
ity
eṣā
//
Sentence: l
iṣṭebʰyaḥ
svāhā
vaṣaḍaniṣṭebʰyaḥ
svāhā
/
Sentence: m
bʰeṣajaṃ
duriṣṭyai
svāhā
niṣkr̥tyai
svāhā
/
Sentence: n
daurārddʰyai
svāhā
daivībʰyastanūbʰyaḥ
svāhā
/
Sentence: o
r̥ddʰyai
svāhā
samr̥ddʰyai
svāhā
//
Sentence: p
ayāścāgne
'syanabʰiśastiśca
satyamittvamayā
asi
/
Sentence: q
ayasā
manasā
dʰr̥to
'yasā
havyamūhiṣe
'yā
no
dʰehi
bʰeṣajam
//
Sentence: r
yadasminyajñe
'ntaragāma
mantrataḥ
karmato
vā
/
Sentence: s
anayāhutyā
taccʰamayāmi
sarvaṃ
tr̥pyantu
devā
āvr̥ṣantāṃ
gʰr̥tena
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.