TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 67
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: a
yājamānaṃ
vyākʰyāsyāmaḥ
Verse: 2
Sentence: a
yajamānasya
brahmacaryaṃ
dakṣiṇādānaṃ
dravyaprakalpanaṃ
kāmānāṃ
kāmanam
Verse: 3
Sentence: a
pratyagāśiṣo
mantrāñjapatyakaraṇānupatiṣṭhate
'numantrayate
Verse: 4
Sentence: a
parvaṇi
ca
keśaśmaśru
vāpayate
Verse: 5
Sentence: a
apyalpaśo
lomāni
vāpayata
iti
vājasaneyakam
Verse: 6
Sentence: a
vidyudasi
vidya
me
pāpmānamr̥tātsatyamupaimīti
yakṣyamāṇo
'pa
upaspr̥śati
Verse: 7
Sentence: a
tadidaṃ
sarvayajñeṣūpasparśanaṃ
bʰavati
Verse: 8
Sentence: a
agniṃ
gr̥hṇāmi
suratʰaṃ
yo
mayobʰūrya
udyantamārohati
sūryamahne
/
Sentence: b
ādityaṃ
jyotiṣāṃ
jyotiruttamaṃ
śvoyajñāya
ramatāṃ
devatābʰyaḥ
//
Sentence: c
vasūn
rudrānādityānindreṇa
saha
devatāḥ
/
Sentence: d
tāḥ
pūrvaḥ
parigr̥hṇāmi
sva
āyatane
manīṣayā
//
Sentence: e
imāmūrjaṃ
pañcadaśīṃ
ye
praviṣṭāstāndevānparigr̥hṇāmi
pūrvaḥ
/
Sentence: f
agnirhavyavāḍiha
tānāvahatu
paurnamāsaṃ
haviridameṣāṃ
mayyāmāvāsyaṃ
haviridameṣāṃ
mayīti
yatʰāliṅgamāhavanīye
'nvādʰīyamāne
japati
Verse: 9
Sentence: a
antarāgnī
paśavo
devasaṃsadamāgaman
/
Sentence: b
tānpūrvaḥ
parigr̥hṇāmi
sva
āyatane
manīṣayetyantarāgnītiṣṭhañjapati
Verse: 10
Sentence: a
iha
prajā
viśvarūpā
ramantām
agniṃ
gr̥hapatimabʰisaṃvasānāḥ
/
Sentence: b
tāḥ
pūrvaḥ
parigr̥hṇāmi
sva
āyatane
manīṣayā
//
Sentence: c
iha
paśavo
viśvarūpā
ramantāmagniṃ
gr̥hapatimabʰisaṃvasānāḥ
/
Sentence: d
tānpūrvaḥ
parigr̥hṇāmi
sva
āyatane
manīṣayeti
gārhapatyam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.