TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 67
Previous part

Chapter: 4 

Paragraph: 1 
Verse: 1 
Sentence: a    yājamānaṃ vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
yajamānasya brahmacaryaṃ dakṣiṇādānaṃ dravyaprakalpanaṃ kāmānāṃ kāmanam

Verse: 3 
Sentence: a    
pratyagāśiṣo mantrāñjapatyakaraṇānupatiṣṭhate 'numantrayate

Verse: 4 
Sentence: a    
parvaṇi ca keśaśmaśru vāpayate

Verse: 5 
Sentence: a    
apyalpaśo lomāni vāpayata iti vājasaneyakam

Verse: 6 
Sentence: a    
vidyudasi vidya me pāpmānamr̥tātsatyamupaimīti yakṣyamāṇo 'pa upaspr̥śati

Verse: 7 
Sentence: a    
tadidaṃ sarvayajñeṣūpasparśanaṃ bʰavati

Verse: 8 
Sentence: a    
agniṃ gr̥hṇāmi suratʰaṃ yo mayobʰūrya udyantamārohati sūryamahne /
Sentence: b    
ādityaṃ jyotiṣāṃ jyotiruttamaṃ śvoyajñāya ramatāṃ devatābʰyaḥ //
Sentence: c    
vasūn rudrānādityānindreṇa saha devatāḥ /
Sentence: d    
tāḥ pūrvaḥ parigr̥hṇāmi sva āyatane manīṣayā //
Sentence: e    
imāmūrjaṃ pañcadaśīṃ ye praviṣṭāstāndevānparigr̥hṇāmi pūrvaḥ /
Sentence: f    
agnirhavyavāḍiha tānāvahatu paurnamāsaṃ haviridameṣāṃ mayyāmāvāsyaṃ haviridameṣāṃ mayīti yatʰāliṅgamāhavanīye 'nvādʰīyamāne japati

Verse: 9 
Sentence: a    
antarāgnī paśavo devasaṃsadamāgaman /
Sentence: b    
tānpūrvaḥ parigr̥hṇāmi sva āyatane manīṣayetyantarāgnītiṣṭhañjapati

Verse: 10 
Sentence: a    
iha prajā viśvarūpā ramantām agniṃ gr̥hapatimabʰisaṃvasānāḥ /
Sentence: b    
tāḥ pūrvaḥ parigr̥hṇāmi sva āyatane manīṣayā //
Sentence: c    
iha paśavo viśvarūpā ramantāmagniṃ gr̥hapatimabʰisaṃvasānāḥ /
Sentence: d    
tānpūrvaḥ parigr̥hṇāmi sva āyatane manīṣayeti gārhapatyam

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.