TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 68
Paragraph: 2
Verse: 1
Sentence: a
ayaṃ
pitr̥̄ṇāmagniravāḍḍhavyā
pitr̥bʰya
ā
/
Sentence: b
taṃ
pūrvaḥ
parigr̥hṇāmyaviṣaṃ
naḥ
pituṃ
karaditi
dakṣiṇāgnim
//
Sentence: c
ajasraṃ
tvā
sabʰāpālā
vijayabʰāgaṃ
samindʰatām
/
Sentence: d
agne
dīdāya
me
sabʰya
vijityai
śaradaḥ
śatamiti
sabʰyam
//
Sentence: e
annamāvasatʰīyamabʰiharāṇi
śaradaḥ
śatam
/
Sentence: f
āvasatʰe
śriyaṃ
mantramahirbudʰniyo
niyaccʰatv
ity
āvasatʰyam
Verse: 2
Sentence: a
idamahamagnijyeṣṭebʰyo
vasubʰyo
yajñaṃ
prabravīmi
/
Sentence: b
idamahamindrajyeṣṭhebʰyo
rudrebʰyo
yajñaṃ
pravravīmi
/
Sentence: c
idamahaṃ
varuṇajyeṣṭhebʰya
ādityebʰyo
yajñaṃ
prabravīmītyanvāhiteṣu
japati
Verse: 3
Sentence: a
pasavatīroṣadʰaya
iti
purā
barhiṣa
āhartorjāyāpatī
aśnītaḥ
/
Sentence: b
purā
vatsānāmapākartoramāvāsyāyām
Verse: 4
Sentence: a
paurṇamāsāyopavatsyantau
nātisuhitau
bʰavataḥ
Verse: 5
Sentence: a
amāṣamamāṃsamājyenāśnīyātāṃ
tadabʰāve
dadʰnā
payasā
vā
Verse: 6
Sentence: a
barhiṣā
pūrṇamāse
vratamupaiti
/
Sentence: b
tvseṣvapākr̥teṣvamāvāsyāyām
Verse: 7
Sentence: a
praṇītāsu
praṇīyamānāsvāsanneṣu
vā
haviḥṣu
vratamupaitītyubʰayatra
sādʰāraṇam
Verse: 8
Sentence: a
aśanamagnyanvādʰānaṃ
vratopāyanamityeke
/
Sentence: b
vratopāyanamaśanamagnyanvādʰānamityeke
/
Sentence: c
agnyanvādʰānaṃ
vratopāyanamaśanam
ity
eke
Verse: 9
Sentence: a
payasvatīroṣadʰaya
ity
apa
ācāmatyupaspr̥śati
vā
Verse: 10
Sentence: a
apareṇāhavanīyaṃ
dakṣiṇātikrāmati
Verse: 11
Sentence: a
eṣa
evāta
ūrdʰvaṃ
yajamānasya
saṃcaro
bʰavati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.