TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 68
Previous part

Paragraph: 2 
Verse: 1 
Sentence: a    ayaṃ pitr̥̄ṇāmagniravāḍḍhavyā pitr̥bʰya ā /
Sentence: b    
taṃ pūrvaḥ parigr̥hṇāmyaviṣaṃ naḥ pituṃ karaditi dakṣiṇāgnim //
Sentence: c    
ajasraṃ tvā sabʰāpālā vijayabʰāgaṃ samindʰatām /
Sentence: d    
agne dīdāya me sabʰya vijityai śaradaḥ śatamiti sabʰyam //
Sentence: e    
annamāvasatʰīyamabʰiharāṇi śaradaḥ śatam /
Sentence: f    
āvasatʰe śriyaṃ mantramahirbudʰniyo niyaccʰatv ity āvasatʰyam

Verse: 2 
Sentence: a    
idamahamagnijyeṣṭebʰyo vasubʰyo yajñaṃ prabravīmi /
Sentence: b    
idamahamindrajyeṣṭhebʰyo rudrebʰyo yajñaṃ pravravīmi /
Sentence: c    
idamahaṃ varuṇajyeṣṭhebʰya ādityebʰyo yajñaṃ prabravīmītyanvāhiteṣu japati

Verse: 3 
Sentence: a    
pasavatīroṣadʰaya iti purā barhiṣa āhartorjāyāpatī aśnītaḥ /
Sentence: b    
purā vatsānāmapākartoramāvāsyāyām

Verse: 4 
Sentence: a    
paurṇamāsāyopavatsyantau nātisuhitau bʰavataḥ

Verse: 5 
Sentence: a    
amāṣamamāṃsamājyenāśnīyātāṃ tadabʰāve dadʰnā payasā

Verse: 6 
Sentence: a    
barhiṣā pūrṇamāse vratamupaiti /
Sentence: b    
tvseṣvapākr̥teṣvamāvāsyāyām

Verse: 7 
Sentence: a    
praṇītāsu praṇīyamānāsvāsanneṣu haviḥṣu vratamupaitītyubʰayatra sādʰāraṇam

Verse: 8 
Sentence: a    
aśanamagnyanvādʰānaṃ vratopāyanamityeke /
Sentence: b    
vratopāyanamaśanamagnyanvādʰānamityeke /
Sentence: c    
agnyanvādʰānaṃ vratopāyanamaśanam ity eke

Verse: 9 
Sentence: a    
payasvatīroṣadʰaya ity apa ācāmatyupaspr̥śati

Verse: 10 
Sentence: a    
apareṇāhavanīyaṃ dakṣiṇātikrāmati

Verse: 11 
Sentence: a    
eṣa evāta ūrdʰvaṃ yajamānasya saṃcaro bʰavati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.