TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 69
Previous part

Paragraph: 3 
Verse: 1 
Sentence: a    dakṣiṇenāhavanīyamavastʰāya vratamupaiṣyansamudraṃ manasā dʰyāyati

Verse: 2 
Sentence: a    
atʰa japaty agne vratapate vrataṃ cariṣyāmīti brāhmaṇaḥ /
Sentence: b    
vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmīti rājanyavaiśyau

Verse: 3 
Sentence: a    
sarvānvā brāhmaṇaḥ

Verse: 4 
Sentence: a    
atʰādityamupatiṣṭhate samrāḍ asi vratapā asi vratapatir asi tatte prabravīmi taccʰakeyaṃ tena śakeyaṃ tena rādʰyāsam iti

Verse: 5 
Sentence: a    
yadyastamite vratamupeyādāhavanīyamupatiṣṭhannetadyajurjapet

Verse: 6 
Sentence: a    
ubʰāvabnī upastr̥ṇate devatā upavasantu me /
Sentence: b    
ahaṃ grāmyānupavasāmi mahyaṃ gopataye paśuniti sāyaṃ paristīryamāṇeṣu japati

Verse: 7 
Sentence: a    
āraṇyaṃ sāyamāśe 'śnāty amāṣamamāṃsam

Verse: 8 
Sentence: a    
api kāmamā mārgādā madʰuna ā prāśātikāt

Verse: 9 
Sentence: a    
apo /
Sentence: b    
na kiṃcit

Verse: 10 
Sentence: a    
na tasya sāyamaśnīyādyena prātaryakṣyamāṇaḥ syāt

Verse: 11 
Sentence: a    
āraṇyāyopavatsyannapo 'śnāti na

Verse: 12 
Sentence: a    
jañjabʰyamāno brūyān mayi dakṣakratū iti

Verse: 13 
Sentence: a    
amāvāsyāṃ rātriṃ jāgarti

Verse: 14 
Sentence: a    
api supyādupari tveva na śayīta

Verse: 15 
Sentence: a    
api vopari śayīta brahmacārī tveva syāt

Verse: 16 
Sentence: a    
ubʰayatra jāgaraṇameke samāmananti

Verse: 17 
Sentence: a    
āhavanīyāgāre gārhapatyāgāre śete

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.