TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 69
Paragraph: 3
Verse: 1
Sentence: a
dakṣiṇenāhavanīyamavastʰāya
vratamupaiṣyansamudraṃ
manasā
dʰyāyati
Verse: 2
Sentence: a
atʰa
japaty
agne
vratapate
vrataṃ
cariṣyāmīti
brāhmaṇaḥ
/
Sentence: b
vāyo
vratapata
āditya
vratapate
vratānāṃ
vratapate
vrataṃ
cariṣyāmīti
rājanyavaiśyau
Verse: 3
Sentence: a
sarvānvā
brāhmaṇaḥ
Verse: 4
Sentence: a
atʰādityamupatiṣṭhate
samrāḍ
asi
vratapā
asi
vratapatir
asi
tatte
prabravīmi
taccʰakeyaṃ
tena
śakeyaṃ
tena
rādʰyāsam
iti
Verse: 5
Sentence: a
yadyastamite
vratamupeyādāhavanīyamupatiṣṭhannetadyajurjapet
Verse: 6
Sentence: a
ubʰāvabnī
upastr̥ṇate
devatā
upavasantu
me
/
Sentence: b
ahaṃ
grāmyānupavasāmi
mahyaṃ
gopataye
paśuniti
sāyaṃ
paristīryamāṇeṣu
japati
Verse: 7
Sentence: a
āraṇyaṃ
sāyamāśe
'śnāty
amāṣamamāṃsam
Verse: 8
Sentence: a
api
vā
kāmamā
mārgādā
madʰuna
ā
prāśātikāt
Verse: 9
Sentence: a
apo
vā
/
Sentence: b
na
vā
kiṃcit
Verse: 10
Sentence: a
na
tasya
sāyamaśnīyādyena
prātaryakṣyamāṇaḥ
syāt
Verse: 11
Sentence: a
āraṇyāyopavatsyannapo
'śnāti
na
vā
Verse: 12
Sentence: a
jañjabʰyamāno
brūyān
mayi
dakṣakratū
iti
Verse: 13
Sentence: a
amāvāsyāṃ
rātriṃ
jāgarti
Verse: 14
Sentence: a
api
vā
supyādupari
tveva
na
śayīta
Verse: 15
Sentence: a
api
vopari
śayīta
brahmacārī
tveva
syāt
Verse: 16
Sentence: a
ubʰayatra
jāgaraṇameke
samāmananti
Verse: 17
Sentence: a
āhavanīyāgāre
gārhapatyāgāre
vā
śete
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.