TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 70
Previous part

Paragraph: 4 
Verse: 1 
Sentence: a    devā deveṣu parākramdʰvaṃ pratʰamā dvitīyeṣu dvitīyāstr̥tīyeṣu trirekādaśā iha māvata idaṃ śakeyaṃ yadidaṃ karomy ātmā karotvātmane /
Sentence: b    
idaṃ kariṣye bʰeṣajam idaṃ me viśvabʰeṣajā aśvinā prāvataṃ yuvam iti japitvā śvobʰūte brahmāṇaṃ vr̥ṇīte

Verse: 2 
Sentence: a    
bʰūpate bʰuvanapate mahato bʰūtasya pate brahmāṇaṃ tvā vr̥ṇīmaha ity uktvāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśati

Verse: 3 
Sentence: a    
pūrvo bʰramāparo yajamānaḥ

Verse: 4 
Sentence: a    
bʰūśca kaśca vāk cark ca gauśca vaṭ ca kʰaṃ ca dʰūṃśca nūṃśca pūṃścaikākṣarāḥ pūṃrdaśamā virājo idaṃ viśvaṃ bʰuvanaṃ vyānaśustā no devīstarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīrbrahmāpūtā stʰa /
Sentence: b    
ko vo yunakti sa vo yunaktu viśvebʰyaḥ kāmebʰyo devayajyāyai /
Sentence: c    
yāḥ purastātprasravantyupariṣṭātsarvataśca yāḥ /
Sentence: d    
tābʰī raśmipavitrābʰiḥ śraddʰāṃ yajñamārabʰa iti praṇītāḥ praṇīyamānā anumantrayate //
Sentence: e    
yajamāna havirnirvapsyāmītyucyamāna oṃ nirvapety uccair anujānāti

Verse: 5 
Sentence: a    
agnīm hotāramiha taṃ huva iti havirnirupyamāṇam abʰimantrayate

Verse: 6 
Sentence: a    
havirnirvapaṇaṃ pātramabʰimr̥śatyabʰi mantrayate

Verse: 7 
Sentence: a    
taduditvā vācaṃ yaccʰati

Verse: 8 
Sentence: a    
atʰa yajñaṃ yunakti

Verse: 9 
Sentence: a    
kastvā yunakti sa tvā yunaktv iti sarvaṃ vihāramanuvīkṣate

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.