TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 70
Paragraph: 4
Verse: 1
Sentence: a
devā
deveṣu
parākramdʰvaṃ
pratʰamā
dvitīyeṣu
dvitīyāstr̥tīyeṣu
trirekādaśā
iha
māvata
idaṃ
śakeyaṃ
yadidaṃ
karomy
ātmā
karotvātmane
/
Sentence: b
idaṃ
kariṣye
bʰeṣajam
idaṃ
me
viśvabʰeṣajā
aśvinā
prāvataṃ
yuvam
iti
japitvā
śvobʰūte
brahmāṇaṃ
vr̥ṇīte
Verse: 2
Sentence: a
bʰūpate
bʰuvanapate
mahato
bʰūtasya
pate
brahmāṇaṃ
tvā
vr̥ṇīmaha
ity
uktvāpareṇāhavanīyaṃ
dakṣiṇātikramyopaviśati
Verse: 3
Sentence: a
pūrvo
bʰramāparo
yajamānaḥ
Verse: 4
Sentence: a
bʰūśca
kaśca
vāk
cark
ca
gauśca
vaṭ
ca
kʰaṃ
ca
dʰūṃśca
nūṃśca
pūṃścaikākṣarāḥ
pūṃrdaśamā
virājo
yā
idaṃ
viśvaṃ
bʰuvanaṃ
vyānaśustā
no
devīstarasā
saṃvidānāḥ
svasti
yajñaṃ
nayata
prajānatīrbrahmāpūtā
stʰa
/
Sentence: b
ko
vo
yunakti
sa
vo
yunaktu
viśvebʰyaḥ
kāmebʰyo
devayajyāyai
/
Sentence: c
yāḥ
purastātprasravantyupariṣṭātsarvataśca
yāḥ
/
Sentence: d
tābʰī
raśmipavitrābʰiḥ
śraddʰāṃ
yajñamārabʰa
iti
praṇītāḥ
praṇīyamānā
anumantrayate
//
Sentence: e
yajamāna
havirnirvapsyāmītyucyamāna
oṃ
nirvapety
uccair
anujānāti
Verse: 5
Sentence: a
agnīm
hotāramiha
taṃ
huva
iti
havirnirupyamāṇam
abʰimantrayate
Verse: 6
Sentence: a
havirnirvapaṇaṃ
vā
pātramabʰimr̥śatyabʰi
vā
mantrayate
Verse: 7
Sentence: a
taduditvā
vācaṃ
yaccʰati
Verse: 8
Sentence: a
atʰa
yajñaṃ
yunakti
Verse: 9
Sentence: a
kastvā
yunakti
sa
tvā
yunaktv
iti
sarvaṃ
vihāramanuvīkṣate
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.