TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 71
Paragraph: 5
Verse: 1
Sentence: a
catuḥśikʰaṇḍā
yuvatiḥ
supeśā
gʰr̥tapratīkā
bʰuvanasya
madʰye
/
Sentence: b
marmr̥jyamānā
mahate
saubʰagāya
mahyaṃ
dʰukṣva
yajamānāya
kāmāniti
vediṃ
saṃmr̥jyamānām
Verse: 2
Sentence: a
yo
mā
hr̥dā
manasā
yaśca
vācā
yo
brahmaṇā
karmaṇā
dveṣṭi
devāḥ
/
Sentence: b
yaḥ
śrutena
hr̥dayeneṣṇatā
ca
tasyendra
vajreṇa
śiraścʰinadmīti
stambayajurhriyamāṇam
Verse: 3
Sentence: a
idaṃ
tasmai
harmyaṃ
karomi
yo
vo
devāścarati
brahmacaryam
/
Sentence: b
medʰāvī
dikṣu
manasā
tapasvyantardūtaścarati
mānuṣīṣv
ity
utkaram
abʰigr̥hyamāṇam
Verse: 4
Sentence: a
yajñasya
tvā
pramayābʰimayā
pratimayonmayā
parigr̥hṇāmīti
vediṃ
parigr̥hyamāṇām
Verse: 5
Sentence: a
yadudgʰnanto
jihiṃsima
pr̥tʰivīmoṣadʰīrapaḥ
/
Sentence: b
adʰvaryavaḥ
spʰyakr̥taḥ
spʰyenāntarikṣaṃ
moru
pātu
tasmāt
//
Sentence: c
yadudgʰnanto
jihiṃsima
krūramasyā
vediṃ
cakr̥mā
manasā
devayantaḥ
/
Sentence: d
mā
tena
heḍa
upagāma
bʰūmyāḥ
śivo
no
viśvairbʰuvanebʰirastvityuddʰanyamānām
//
Sentence: e
bʰūmirbʰūtvā
mahimānaṃ
pupoṣa
tato
devī
vardʰayate
payāṃsi
/
Sentence: f
yajñiyā
yajñaṃ
vicayanti
śaṃ
cauṣadʰīrāpa
iha
śkvarīśceti
kriyamāṇām
//
Sentence: g
iḍenyakratūrahamapo
devīrupabruve
/
Sentence: h
divā
naktaṃ
ca
sasruṣīrapasvarīriti
prokṣaṇīrāsādyamānāḥ
//
Sentence: i
ūrṇāmr̥du
pratʰamānaṃ
syonaṃ
devebʰyo
juṣṭaṃ
sadanāya
barhiḥ
/
Sentence: j
suvarge
loke
yajamānaṃ
hi
dʰehi
māṃ
nākasya
pr̥ṣṭhe
parame
vyomanniti
barhirāsādyamānam
Verse: 6
Sentence: a
adbʰirājyamājyenāpaḥ
samyak
punīta
savituḥ
pavitraiḥ
/
Sentence: b
tā
devīḥ
śakvarīḥ
śākvareṇemaṃ
yajñamavata
saṃvidānā
ityājyaṃ
prokṣaṇīścotpūyamānāḥ
Verse: 7
Sentence: a
ubʰāvājyagrahāñjapataḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.