TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 71
Previous part

Paragraph: 5 
Verse: 1 
Sentence: a    catuḥśikʰaṇḍā yuvatiḥ supeśā gʰr̥tapratīkā bʰuvanasya madʰye /
Sentence: b    
marmr̥jyamānā mahate saubʰagāya mahyaṃ dʰukṣva yajamānāya kāmāniti vediṃ saṃmr̥jyamānām

Verse: 2 
Sentence: a    
yo hr̥dā manasā yaśca vācā yo brahmaṇā karmaṇā dveṣṭi devāḥ /
Sentence: b    
yaḥ śrutena hr̥dayeneṣṇatā ca tasyendra vajreṇa śiraścʰinadmīti stambayajurhriyamāṇam

Verse: 3 
Sentence: a    
idaṃ tasmai harmyaṃ karomi yo vo devāścarati brahmacaryam /
Sentence: b    
medʰāvī dikṣu manasā tapasvyantardūtaścarati mānuṣīṣv ity utkaram abʰigr̥hyamāṇam

Verse: 4 
Sentence: a    
yajñasya tvā pramayābʰimayā pratimayonmayā parigr̥hṇāmīti vediṃ parigr̥hyamāṇām

Verse: 5 
Sentence: a    
yadudgʰnanto jihiṃsima pr̥tʰivīmoṣadʰīrapaḥ /
Sentence: b    
adʰvaryavaḥ spʰyakr̥taḥ spʰyenāntarikṣaṃ moru pātu tasmāt //
Sentence: c    
yadudgʰnanto jihiṃsima krūramasyā vediṃ cakr̥mā manasā devayantaḥ /
Sentence: d    
tena heḍa upagāma bʰūmyāḥ śivo no viśvairbʰuvanebʰirastvityuddʰanyamānām //
Sentence: e    
bʰūmirbʰūtvā mahimānaṃ pupoṣa tato devī vardʰayate payāṃsi /
Sentence: f    
yajñiyā yajñaṃ vicayanti śaṃ cauṣadʰīrāpa iha śkvarīśceti kriyamāṇām //
Sentence: g    
iḍenyakratūrahamapo devīrupabruve /
Sentence: h    
divā naktaṃ ca sasruṣīrapasvarīriti prokṣaṇīrāsādyamānāḥ //
Sentence: i    
ūrṇāmr̥du pratʰamānaṃ syonaṃ devebʰyo juṣṭaṃ sadanāya barhiḥ /
Sentence: j    
suvarge loke yajamānaṃ hi dʰehi māṃ nākasya pr̥ṣṭhe parame vyomanniti barhirāsādyamānam

Verse: 6 
Sentence: a    
adbʰirājyamājyenāpaḥ samyak punīta savituḥ pavitraiḥ /
Sentence: b    
devīḥ śakvarīḥ śākvareṇemaṃ yajñamavata saṃvidānā ityājyaṃ prokṣaṇīścotpūyamānāḥ

Verse: 7 
Sentence: a    
ubʰāvājyagrahāñjapataḥ

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.