TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 72
Paragraph: 6
Verse: 1
Sentence: a
aśiśrema
barhirantaḥ
pr̥tʰivyāṃ
saṃrohayanta
oṣadʰīrvivr̥kṇāḥ
/
Sentence: b
yāsāṃ
mūlamudavadʰīḥ
spʰyena
śivā
nastāḥ
suhavā
bʰavantu
//
Sentence: c
sumanaso
yajamānāya
santv
oṣadʰīrāpa
iha
śakvarīśca
/
Sentence: d
vr̥ṣṭidyāvā
parjanya
enā
virohayatu
hiraṇyavarṇāḥ
śatavalśā
adabdʰā
ityantarvedi
barhirāsannam
Verse: 2
Sentence: a
catuḥśikʰaṇḍā
yuvatiḥ
supeśā
gʰr̥tapratīkā
vayunāni
vaste
/
Sentence: b
sā
stīryamāṇā
mahate
saubʰagāya
sā
me
dʰukṣa
yajamānāya
kāmān
//
Sentence: c
śivā
ca
me
śagmā
caidʰi
syonā
ca
me
suṣadā
caidʰyūrjasvatī
ca
me
payasvatī
caidʰi
/
Sentence: d
iṣamūrjaṃ
me
pinvasva
brahma
tejo
me
pinvasva
kṣatramojo
me
pinvasva
viśaṃ
puṣṭiṃ
me
pinvasvāyurannādyaṃ
me
pinvasva
prajāṃ
paśūnme
pinvasveti
stīryamāṇām
Verse: 3
Sentence: a
dʰruvo
'sītyetaiḥ
pratimantraṃ
paridʰīnparidʰīyamānān
/
Sentence: b
asminyajña
upa
bʰūya
innu
me
'vikṣobʰāya
paridʰīndadʰāmi
/
Sentence: c
dʰratā
dʰaruṇo
dʰarīyānagnirdveṣāṃsi
nirito
nu
dātā
iti
ca
Verse: 4
Sentence: a
yunajmi
tvā
brahmaṇā
daivyenety
āhavanīyam
/
Sentence: b
tejiṣṭhā
te
tapanā
yā
ca
rocanā
pratyoṣantīstanvo
yāste
agne
/
Sentence: c
tābʰirvarmāṇyabʰito
vyayasva
mā
tvā
dabʰanyajñahanaḥ
piśācā
iti
ca
Verse: 5
Sentence: a
viccʰinadmi
vidʰr̥tībʰyāṃ
sapatnāñjātānbʰrātr̥vyānye
ca
janiṣyamāṇāḥ
/
Sentence: b
viśo
yantrābʰyāṃ
vidʰamāmyenānahaṃ
svānāmuttamo
'sāni
devāḥ
//
Sentence: c
viśo
yantre
nudamāne
arātiṃ
viśvaṃ
pāpmānamamatiṃ
durmarāyum
/
Sentence: d
sīdantī
devī
sukr̥tasya
loke
dʰr̥tī
stʰo
vidʰr̥tī
svadʰr̥tī
svadʰr̥tī
prāṇānmayi
dʰārayataṃ
prajāṃ
mayi
dʰārayataṃ
paśūnmayi
dʰārayatam
iti
vidʰr̥tī
āsādyamāne
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.