TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 72
Previous part

Paragraph: 6 
Verse: 1 
Sentence: a    aśiśrema barhirantaḥ pr̥tʰivyāṃ saṃrohayanta oṣadʰīrvivr̥kṇāḥ /
Sentence: b    
yāsāṃ mūlamudavadʰīḥ spʰyena śivā nastāḥ suhavā bʰavantu //
Sentence: c    
sumanaso yajamānāya santv oṣadʰīrāpa iha śakvarīśca /
Sentence: d    
vr̥ṣṭidyāvā parjanya enā virohayatu hiraṇyavarṇāḥ śatavalśā adabdʰā ityantarvedi barhirāsannam

Verse: 2 
Sentence: a    
catuḥśikʰaṇḍā yuvatiḥ supeśā gʰr̥tapratīkā vayunāni vaste /
Sentence: b    
stīryamāṇā mahate saubʰagāya me dʰukṣa yajamānāya kāmān //
Sentence: c    
śivā ca me śagmā caidʰi syonā ca me suṣadā caidʰyūrjasvatī ca me payasvatī caidʰi /
Sentence: d    
iṣamūrjaṃ me pinvasva brahma tejo me pinvasva kṣatramojo me pinvasva viśaṃ puṣṭiṃ me pinvasvāyurannādyaṃ me pinvasva prajāṃ paśūnme pinvasveti stīryamāṇām

Verse: 3 
Sentence: a    
dʰruvo 'sītyetaiḥ pratimantraṃ paridʰīnparidʰīyamānān /
Sentence: b    
asminyajña upa bʰūya innu me 'vikṣobʰāya paridʰīndadʰāmi /
Sentence: c    
dʰratā dʰaruṇo dʰarīyānagnirdveṣāṃsi nirito nu dātā iti ca

Verse: 4 
Sentence: a    
yunajmi tvā brahmaṇā daivyenety āhavanīyam /
Sentence: b    
tejiṣṭhā te tapanā ca rocanā pratyoṣantīstanvo yāste agne /
Sentence: c    
tābʰirvarmāṇyabʰito vyayasva tvā dabʰanyajñahanaḥ piśācā iti ca

Verse: 5 
Sentence: a    
viccʰinadmi vidʰr̥tībʰyāṃ sapatnāñjātānbʰrātr̥vyānye ca janiṣyamāṇāḥ /
Sentence: b    
viśo yantrābʰyāṃ vidʰamāmyenānahaṃ svānāmuttamo 'sāni devāḥ //
Sentence: c    
viśo yantre nudamāne arātiṃ viśvaṃ pāpmānamamatiṃ durmarāyum /
Sentence: d    
sīdantī devī sukr̥tasya loke dʰr̥tī stʰo vidʰr̥tī svadʰr̥tī svadʰr̥tī prāṇānmayi dʰārayataṃ prajāṃ mayi dʰārayataṃ paśūnmayi dʰārayatam iti vidʰr̥tī āsādyamāne

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.