TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 73
Previous part

Paragraph: 7 
Verse: 1 
Sentence: a    ayaṃ prastara ubʰayasya dʰartā dartā prayājānāmutānūyājānām /
Sentence: b    
sa dādʰāra samidʰo viśvarūpāstasminsruco adʰyāsādayāmīti prastaramāsādyamānam

Verse: 2 
Sentence: a    
āroha patʰo juhu devayānānyatrarṣayaḥ pratʰamajā ye purāṇāḥ /
Sentence: b    
hiraṇyapakṣājirā saṃbʰr̥tāṅgā vahāsi sukr̥tāṃ yatra lokāḥ //
Sentence: c    
juhūrasi gʰr̥tācī gāyatrīyāmnī kavibʰirjuṣāṇā /
Sentence: d    
avyatʰamānā yajñamanuyaccʰasva sunītī yajñaṃ nayāsyupa devānāgneyena śarmaṇā daivyeneti juhūm //
Sentence: e    
avāhaṃ bādʰa upabʰr̥tā sapatnāñjātānbʰrātr̥vyānye ca janiṣyamāṇāḥ /
Sentence: f    
dohai yajñaṃ sudugʰāmiva dʰenumahamuttaro bʰūyāsamadʰare matsapatnāḥ //
Sentence: g    
subʰr̥dasyupabʰr̥dgʰr̥tācī traiṣṭubʰena cʰandasā viśvavedāḥ /
Sentence: h    
avyatʰamānā yajñamanuyaccʰasva sunītī yajñaṃ nayāsyupa devānaindreṇa śarmaṇā daivyenetyupabʰr̥tam //
Sentence: i    
yo vācā manasā durmarāyurhr̥dārātīyādabʰidāsadagne /
Sentence: j    
idamasya cittamadʰaraṃ dʰruvāyā ahamuttaro bʰūyāsamadʰare matsapatnāḥ //
Sentence: k    
dʰruvāsi dʰaraṇī dʰanasya pūrṇā jāgatena cʰandasā viśvavedāḥ /
Sentence: l    
avyatʰamānā yajñamanuyaccʰasva sunītī yajñaṃ nayāsyupa devānvaiśvadevena śarmaṇā daivyeneti dʰruvām //
Sentence: m    
syono me sīda suṣadaḥ pr̥tʰivyāṃ pratʰayi prajayā paśubʰiḥ suvarge loke /
Sentence: n    
divi sīda pr̥tʰivyāmantarikṣe 'hamuttaro bʰūyāsamadʰare matsapatnāḥ //
Sentence: o    
ayaṃ sruvo abʰijiharti homāñcʰatakṣaraścʰandasānuṣṭubʰena /
Sentence: p    
sarvā yajñasya samanakti viṣṭhā bārhaspatyena śarmaṇā daivyeneti sruvam //
Sentence: q    
iyaṃ stʰālī gʰr̥tasya pūrṇāccʰinnapayāḥ śatadʰāra utsaḥ /
Sentence: r    
mārutena śarmaṇā daivyenety ājyastʰālīm

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.