TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 73
Paragraph: 7
Verse: 1
Sentence: a
ayaṃ
prastara
ubʰayasya
dʰartā
dartā
prayājānāmutānūyājānām
/
Sentence: b
sa
dādʰāra
samidʰo
viśvarūpāstasminsruco
adʰyāsādayāmīti
prastaramāsādyamānam
Verse: 2
Sentence: a
āroha
patʰo
juhu
devayānānyatrarṣayaḥ
pratʰamajā
ye
purāṇāḥ
/
Sentence: b
hiraṇyapakṣājirā
saṃbʰr̥tāṅgā
vahāsi
mā
sukr̥tāṃ
yatra
lokāḥ
//
Sentence: c
juhūrasi
gʰr̥tācī
gāyatrīyāmnī
kavibʰirjuṣāṇā
/
Sentence: d
avyatʰamānā
yajñamanuyaccʰasva
sunītī
yajñaṃ
nayāsyupa
devānāgneyena
śarmaṇā
daivyeneti
juhūm
//
Sentence: e
avāhaṃ
bādʰa
upabʰr̥tā
sapatnāñjātānbʰrātr̥vyānye
ca
janiṣyamāṇāḥ
/
Sentence: f
dohai
yajñaṃ
sudugʰāmiva
dʰenumahamuttaro
bʰūyāsamadʰare
matsapatnāḥ
//
Sentence: g
subʰr̥dasyupabʰr̥dgʰr̥tācī
traiṣṭubʰena
cʰandasā
viśvavedāḥ
/
Sentence: h
avyatʰamānā
yajñamanuyaccʰasva
sunītī
yajñaṃ
nayāsyupa
devānaindreṇa
śarmaṇā
daivyenetyupabʰr̥tam
//
Sentence: i
yo
mā
vācā
manasā
durmarāyurhr̥dārātīyādabʰidāsadagne
/
Sentence: j
idamasya
cittamadʰaraṃ
dʰruvāyā
ahamuttaro
bʰūyāsamadʰare
matsapatnāḥ
//
Sentence: k
dʰruvāsi
dʰaraṇī
dʰanasya
pūrṇā
jāgatena
cʰandasā
viśvavedāḥ
/
Sentence: l
avyatʰamānā
yajñamanuyaccʰasva
sunītī
yajñaṃ
nayāsyupa
devānvaiśvadevena
śarmaṇā
daivyeneti
dʰruvām
//
Sentence: m
syono
me
sīda
suṣadaḥ
pr̥tʰivyāṃ
pratʰayi
prajayā
paśubʰiḥ
suvarge
loke
/
Sentence: n
divi
sīda
pr̥tʰivyāmantarikṣe
'hamuttaro
bʰūyāsamadʰare
matsapatnāḥ
//
Sentence: o
ayaṃ
sruvo
abʰijiharti
homāñcʰatakṣaraścʰandasānuṣṭubʰena
/
Sentence: p
sarvā
yajñasya
samanakti
viṣṭhā
bārhaspatyena
śarmaṇā
daivyeneti
sruvam
//
Sentence: q
iyaṃ
stʰālī
gʰr̥tasya
pūrṇāccʰinnapayāḥ
śatadʰāra
utsaḥ
/
Sentence: r
mārutena
śarmaṇā
daivyenety
ājyastʰālīm
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.