TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 74
Previous part

Paragraph: 8 
Verse: 1 
Sentence: a    tr̥ptirasi gāyatraṃ cʰandastarpaya tejasā brahmavarcasena tr̥ptirasi traiṣṭubʰaṃ cʰandastarpaya maujasā vīryeṇa tr̥ptirasi jāgataṃ cʰandastarpaya prajayā paśubʰiriti puroḍāśānajyamānān

Verse: 2 
Sentence: a    
yajño 'si sarvataḥ śritaḥ sarvato māṃ bʰūtaṃ bʰaviṣyaccʰrayatāṃ śataṃ me santvāśiṣaḥ sahasraṃ me santu sūnr̥tā irāvatīḥ paśumatīḥ prajāpatirasi sarvataḥ śritaḥ sarvato māṃ bʰūtaṃ bʰaviṣyaccʰrayatāṃ śataṃ me santvāśiṣaḥ sahasraṃ me santu sūnr̥tā irāvatīḥ paśumatīr ity āgneyaṃ puroḍāśamāsannamabʰimr̥śati sarvāṇi havīṃṣi

Verse: 3 
Sentence: a    
idamindriyamamr̥taṃ vīryamanenendrāya paśvo cikitsan /
Sentence: b    
tena devā avatopa māmiheṣamūrjaṃ yaśaḥ saha ojaḥ saneyaṃ śr̥taṃ mayi śrayatām iti prātardoham /
Sentence: c    
yatpr̥tʰivīmacarattatpraviṣṭaṃ yenāsiñcadbalamindre prajāpatiḥ /
Sentence: d    
idaṃ taccʰukraṃ madʰu vājinīvadyenopariṣṭādadʰinonmahendraṃ dadʰi māṃ dʰinotv iti dadʰi

Verse: 4 
Sentence: a    
ayaṃ yajñaḥ samasadaddʰviṣmānr̥cā ṣamnā yajuṣā devatābʰiḥ /
Sentence: b    
tena lokānsūryavato jayemendrasya sakʰyamamr̥tatvamaśyāmiti sarvāṇi havīṃṣi

Verse: 5 
Sentence: a    
yo naḥ kanīya iha kāmayātā asminyajñe yajamānāya mahyam /
Sentence: b    
apa tamindrāgnī bʰuvanānnudetāmahaṃ prajāṃ vīravatīṃ videyetyaindrāgnam

Verse: 6 
Sentence: a    
mamāgne varco vihaveṣv astv ity anuvākena sarvāṇi havīṃṣy āsannāny abʰimr̥śed aṣṭābʰir

Verse: 7 
Sentence: a    
caturhotrā paurṇamāsyāṃ havīṃṣyāsannānyabʰimr̥śet prajākāmaḥ pañcahotrāmāvāsyāyāṃ svargakāmo nityavad eke samāmananti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.