TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 74
Paragraph: 8
Verse: 1
Sentence: a
tr̥ptirasi
gāyatraṃ
cʰandastarpaya
mā
tejasā
brahmavarcasena
tr̥ptirasi
traiṣṭubʰaṃ
cʰandastarpaya
maujasā
vīryeṇa
tr̥ptirasi
jāgataṃ
cʰandastarpaya
mā
prajayā
paśubʰiriti
puroḍāśānajyamānān
Verse: 2
Sentence: a
yajño
'si
sarvataḥ
śritaḥ
sarvato
māṃ
bʰūtaṃ
bʰaviṣyaccʰrayatāṃ
śataṃ
me
santvāśiṣaḥ
sahasraṃ
me
santu
sūnr̥tā
irāvatīḥ
paśumatīḥ
prajāpatirasi
sarvataḥ
śritaḥ
sarvato
māṃ
bʰūtaṃ
bʰaviṣyaccʰrayatāṃ
śataṃ
me
santvāśiṣaḥ
sahasraṃ
me
santu
sūnr̥tā
irāvatīḥ
paśumatīr
ity
āgneyaṃ
puroḍāśamāsannamabʰimr̥śati
sarvāṇi
vā
havīṃṣi
Verse: 3
Sentence: a
idamindriyamamr̥taṃ
vīryamanenendrāya
paśvo
cikitsan
/
Sentence: b
tena
devā
avatopa
māmiheṣamūrjaṃ
yaśaḥ
saha
ojaḥ
saneyaṃ
śr̥taṃ
mayi
śrayatām
iti
prātardoham
/
Sentence: c
yatpr̥tʰivīmacarattatpraviṣṭaṃ
yenāsiñcadbalamindre
prajāpatiḥ
/
Sentence: d
idaṃ
taccʰukraṃ
madʰu
vājinīvadyenopariṣṭādadʰinonmahendraṃ
dadʰi
māṃ
dʰinotv
iti
dadʰi
Verse: 4
Sentence: a
ayaṃ
yajñaḥ
samasadaddʰviṣmānr̥cā
ṣamnā
yajuṣā
devatābʰiḥ
/
Sentence: b
tena
lokānsūryavato
jayemendrasya
sakʰyamamr̥tatvamaśyāmiti
sarvāṇi
havīṃṣi
Verse: 5
Sentence: a
yo
naḥ
kanīya
iha
kāmayātā
asminyajñe
yajamānāya
mahyam
/
Sentence: b
apa
tamindrāgnī
bʰuvanānnudetāmahaṃ
prajāṃ
vīravatīṃ
videyetyaindrāgnam
Verse: 6
Sentence: a
mamāgne
varco
vihaveṣv
astv
ity
anuvākena
sarvāṇi
havīṃṣy
āsannāny
abʰimr̥śed
aṣṭābʰir
vā
Verse: 7
Sentence: a
caturhotrā
paurṇamāsyāṃ
havīṃṣyāsannānyabʰimr̥śet
prajākāmaḥ
pañcahotrāmāvāsyāyāṃ
svargakāmo
nityavad
eke
samāmananti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.