TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 75
Paragraph: 9
Verse: 1
Sentence: a
daśahotāraṃ
vadetpurastātsāmidʰenīnām
Verse: 2
Sentence: a
aṅgiraso
māsya
yajñasya
prātaranuvākairavantviti
sāmidʰenīnāṃ
pratipadi
japati
Verse: 3
Sentence: a
anūcyamānāsu
daśahotāraṃ
vyākʰyāyoccʰuṣmo
agna
iti
samidʰyamānam
/
Sentence: b
samiddʰo
agnirāhutaḥ
svāhākr̥taḥ
pipartu
naḥ
/
Sentence: c
svagā
devebʰya
idaṃ
nama
iti
samiddʰam
Verse: 4
Sentence: a
mano
'si
prājāpatyam
iti
srauvamāgʰāryamāṇam
Verse: 5
Sentence: a
srucyamanvārabʰya
vāgasyaindrītyanumantrayate
Verse: 6
Sentence: a
devāḥ
pitaraḥ
pitaro
devā
yo
'ham
asmi
sa
sanyaje
yasyāsmi
na
tamantaremi
svaṃ
ma
iṣṭaṃ
svaṃ
dattaṃ
svaṃ
pūrtaṃ
svaṃ
śrāntaṃ
svaṃ
hutam
/
Sentence: b
tasya
me
'gnirupadraṣṭā
vāyurupaśrotādityo
'nukʰyātā
dyauḥ
pitā
pr̥tʰivī
mātā
prajāpatir
bandʰur
ya
evāsmi
sa
sanyaja
iti
hotr̥pravare
'dʰvaryupravare
ca
pravriyamāṇe
Verse: 7
Sentence: a
caturhotāraṃ
vyākʰyāya
vasantamr̥tūnāṃ
prīṇāmīty
etaiḥ
pratimantraṃ
prayājān
hutaṃhutam
Verse: 8
Sentence: a
eko
mamaikā
tasya
yo
'smāndveṣṭi
yaṃ
ca
vayaṃ
dviṣmo
dvau
mama
dve
tasya
trayo
mama
tisrastasya
catvāro
mama
catasrastasya
pañca
mama
na
tasya
kiṃcana
yo
'smāndveṣṭi
yaṃ
ca
vayaṃ
dviṣma
ity
etaiśca
pratimantram
Verse: 9
Sentence: a
agnīṣomayorahaṃ
devayajyayā
cakṣuṣmānbʰūyāsam
ity
ājyabʰāgau
Verse: 10
Sentence: a
vihr̥tānumantraṇau
vā
Verse: 11
Sentence: a
agninā
yajñaścakṣuṣmānagnerahaṃ
devayajyayā
cakṣuṣmānbʰūyāsam
/
Sentence: b
somena
yajñaścakṣuṣmām̐
somasyāhaṃ
devayajyayā
cakṣuṣmānbʰūyāsamiti
vihr̥tau
Verse: 12
Sentence: a
pañcahotāraṃ
vadetpurastāddʰaviravadānasya
Verse: 13
Sentence: a
agner
ahaṃ
devayajyayānnādo
bʰūyāsam
ity
āgneyaṃ
hutam
anumantrayate
dabdʰir
asīty
upāṃśuyājam
agnīṣomayor
ity
agnīṣomīyam
indrāgniyor
ity
aindrāgnam
indrasyety
aindraṃ
sāmnāyyaṃ
mahendrasyeti
māhendramagneḥ
sviṣṭakr̥ta
iti
sauviṣṭakr̥tam
Verse: 14
Sentence: a
purastāt
sviṣṭakr̥to
'nyadevatāny
eke
samāmananti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.