TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 75
Previous part

Paragraph: 9 
Verse: 1 
Sentence: a    daśahotāraṃ vadetpurastātsāmidʰenīnām

Verse: 2 
Sentence: a    
aṅgiraso māsya yajñasya prātaranuvākairavantviti sāmidʰenīnāṃ pratipadi japati

Verse: 3 
Sentence: a    
anūcyamānāsu daśahotāraṃ vyākʰyāyoccʰuṣmo agna iti samidʰyamānam /
Sentence: b    
samiddʰo agnirāhutaḥ svāhākr̥taḥ pipartu naḥ /
Sentence: c    
svagā devebʰya idaṃ nama iti samiddʰam

Verse: 4 
Sentence: a    
mano 'si prājāpatyam iti srauvamāgʰāryamāṇam

Verse: 5 
Sentence: a    
srucyamanvārabʰya vāgasyaindrītyanumantrayate

Verse: 6 
Sentence: a    
devāḥ pitaraḥ pitaro devā yo 'ham asmi sa sanyaje yasyāsmi na tamantaremi svaṃ ma iṣṭaṃ svaṃ dattaṃ svaṃ pūrtaṃ svaṃ śrāntaṃ svaṃ hutam /
Sentence: b    
tasya me 'gnirupadraṣṭā vāyurupaśrotādityo 'nukʰyātā dyauḥ pitā pr̥tʰivī mātā prajāpatir bandʰur ya evāsmi sa sanyaja iti hotr̥pravare 'dʰvaryupravare ca pravriyamāṇe

Verse: 7 
Sentence: a    
caturhotāraṃ vyākʰyāya vasantamr̥tūnāṃ prīṇāmīty etaiḥ pratimantraṃ prayājān hutaṃhutam

Verse: 8 
Sentence: a    
eko mamaikā tasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmo dvau mama dve tasya trayo mama tisrastasya catvāro mama catasrastasya pañca mama na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma ity etaiśca pratimantram

Verse: 9 
Sentence: a    
agnīṣomayorahaṃ devayajyayā cakṣuṣmānbʰūyāsam ity ājyabʰāgau

Verse: 10 
Sentence: a    
vihr̥tānumantraṇau

Verse: 11 
Sentence: a    
agninā yajñaścakṣuṣmānagnerahaṃ devayajyayā cakṣuṣmānbʰūyāsam /
Sentence: b    
somena yajñaścakṣuṣmām̐ somasyāhaṃ devayajyayā cakṣuṣmānbʰūyāsamiti vihr̥tau

Verse: 12 
Sentence: a    
pañcahotāraṃ vadetpurastāddʰaviravadānasya

Verse: 13 
Sentence: a    
agner ahaṃ devayajyayānnādo bʰūyāsam ity āgneyaṃ hutam anumantrayate dabdʰir asīty upāṃśuyājam agnīṣomayor ity agnīṣomīyam indrāgniyor ity aindrāgnam indrasyety aindraṃ sāmnāyyaṃ mahendrasyeti māhendramagneḥ sviṣṭakr̥ta iti sauviṣṭakr̥tam

Verse: 14 
Sentence: a    
purastāt sviṣṭakr̥to 'nyadevatāny eke samāmananti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.