TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 76
Previous part

Paragraph: 10 
Verse: 1 
Sentence: a    indrasya vaimr̥dʰasyāhaṃ devayajyayāsapatno vīryavānbʰūyāsam indrasya trāturahaṃ devayajyayā trāto bʰūyāsaṃ dyāvāpr̥tʰivyor ahaṃ devayajyayobʰayor lokayor r̥dʰyāsaṃ /
Sentence: b    
bʰūmānam pratiṣṭhāṃ gameyam ity eke /
Sentence: c    
pūṣṇo 'haṃ devayajyayā prajaniṣīya prajayā paśubʰiḥ sarasvatyā ahaṃ devayajyayā vācamannādyaṃ puṣeyaṃ viśveṣāṃ devānāmahaṃ devayajyayā prāṇaiḥ sāyujyaṃ gameyamaryamṇo 'haṃ devayajyayā svargaṃ lokaṃ gameyamadityā ahaṃ devayajyayā pra prajayā ca paśubʰiś ca janiṣīyendrasyendriyāvato 'haṃ devayajyayendriyāvayannādo bʰūyāsamiti yatʰāliṅgaṃ vaikr̥tīḥ

Verse: 2 
Sentence: a    
agnir duriṣṭāt pātv iti prāśitramavadīyamānam

Verse: 3 
Sentence: a    
surūpavarṣavarṇa ehītīḍam

Verse: 4 
Sentence: a    
bʰūyasyehi śreyasyehi vasīyasyehi citta ehi dadʰiṣa ehīḍa ehi sūnr̥ta ehītīḍāyā upāṃśūpahave sapta devagavīrjapati /
Sentence: b    
cidasi manāsi dʰīrasi rantī ramatiḥ sūnuḥ sūnarītyuccairupahave sapta manuṣyagavīḥ /
Sentence: c    
devīrdevairabʰi nivartadʰvaṃ syonāḥ syonena gʰr̥tena samukṣata nama idamudaṃ bʰiṣagr̥ṣirbrahmā yaddade samudrādudacanniva srucā vāgagre viprasya tiṣṭhati śr̥ṅgebʰirdaśabʰirdiśanniti ca

Verse: 5 
Sentence: a    
upahūyamānāyaṃ vāyaviḍā te māteti hotāramīkṣamāṇo vāyuṃ manasā dʰyāyet

Verse: 6 
Sentence: a    
me satyāśīr ity āśiḥṣu /
Sentence: b    
āśīrma ūrjam iti ca

Verse: 7 
Sentence: a    
iḍāyā ahaṃ devayajyayā paśumānbʰūyāsam ity upahūtām //
Sentence: b    
iḍā dʰenuḥ sahavatsā na āgādūrjaṃ duhānā payasā prapīnā /
Sentence: c    
no annene haviṣota gobʰir iḍābʰyas mām̐ āgād iti bʰakṣāyāhriyamāṇām

Verse: 8 
Sentence: a    
ukta iḍābʰakṣo mārjanī ca

Verse: 9 
Sentence: a    
bradʰna pinvasva dadato me kṣāyi kurvato me mopadasaddiśāṃ kḷpirasi diśo me kalpantāṃ kalpantāṃ me diśo daivīśca mānuṣīścāhorātre me kalpetāmardʰamāsā me kalpantāṃ māsā me kalpantāmr̥tavo me kalpantāṃ saṃvatsaro me kalpatāṃ kḷptir asi kalpatāṃ ma iti barhiṣi puroḍāśamāsannamabʰimr̥śati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.