TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 76
Paragraph: 10
Verse: 1
Sentence: a
indrasya
vaimr̥dʰasyāhaṃ
devayajyayāsapatno
vīryavānbʰūyāsam
indrasya
trāturahaṃ
devayajyayā
trāto
bʰūyāsaṃ
dyāvāpr̥tʰivyor
ahaṃ
devayajyayobʰayor
lokayor
r̥dʰyāsaṃ
/
Sentence: b
bʰūmānam
pratiṣṭhāṃ
gameyam
ity
eke
/
Sentence: c
pūṣṇo
'haṃ
devayajyayā
prajaniṣīya
prajayā
paśubʰiḥ
sarasvatyā
ahaṃ
devayajyayā
vācamannādyaṃ
puṣeyaṃ
viśveṣāṃ
devānāmahaṃ
devayajyayā
prāṇaiḥ
sāyujyaṃ
gameyamaryamṇo
'haṃ
devayajyayā
svargaṃ
lokaṃ
gameyamadityā
ahaṃ
devayajyayā
pra
prajayā
ca
paśubʰiś
ca
janiṣīyendrasyendriyāvato
'haṃ
devayajyayendriyāvayannādo
bʰūyāsamiti
yatʰāliṅgaṃ
vaikr̥tīḥ
Verse: 2
Sentence: a
agnir
mā
duriṣṭāt
pātv
iti
prāśitramavadīyamānam
Verse: 3
Sentence: a
surūpavarṣavarṇa
ehītīḍam
Verse: 4
Sentence: a
bʰūyasyehi
śreyasyehi
vasīyasyehi
citta
ehi
dadʰiṣa
ehīḍa
ehi
sūnr̥ta
ehītīḍāyā
upāṃśūpahave
sapta
devagavīrjapati
/
Sentence: b
cidasi
manāsi
dʰīrasi
rantī
ramatiḥ
sūnuḥ
sūnarītyuccairupahave
sapta
manuṣyagavīḥ
/
Sentence: c
devīrdevairabʰi
mā
nivartadʰvaṃ
syonāḥ
syonena
gʰr̥tena
mā
samukṣata
nama
idamudaṃ
bʰiṣagr̥ṣirbrahmā
yaddade
samudrādudacanniva
srucā
vāgagre
viprasya
tiṣṭhati
śr̥ṅgebʰirdaśabʰirdiśanniti
ca
Verse: 5
Sentence: a
upahūyamānāyaṃ
vāyaviḍā
te
māteti
hotāramīkṣamāṇo
vāyuṃ
manasā
dʰyāyet
Verse: 6
Sentence: a
sā
me
satyāśīr
ity
āśiḥṣu
/
Sentence: b
āśīrma
ūrjam
iti
ca
Verse: 7
Sentence: a
iḍāyā
ahaṃ
devayajyayā
paśumānbʰūyāsam
ity
upahūtām
//
Sentence: b
iḍā
dʰenuḥ
sahavatsā
na
āgādūrjaṃ
duhānā
payasā
prapīnā
/
Sentence: c
sā
no
annene
haviṣota
gobʰir
iḍābʰyas
mām̐
āgād
iti
bʰakṣāyāhriyamāṇām
Verse: 8
Sentence: a
ukta
iḍābʰakṣo
mārjanī
ca
Verse: 9
Sentence: a
bradʰna
pinvasva
dadato
me
mā
kṣāyi
kurvato
me
mopadasaddiśāṃ
kḷpirasi
diśo
me
kalpantāṃ
kalpantāṃ
me
diśo
daivīśca
mānuṣīścāhorātre
me
kalpetāmardʰamāsā
me
kalpantāṃ
māsā
me
kalpantāmr̥tavo
me
kalpantāṃ
saṃvatsaro
me
kalpatāṃ
kḷptir
asi
kalpatāṃ
ma
iti
barhiṣi
puroḍāśamāsannamabʰimr̥śati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.