TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 77
Paragraph: 11
Verse: 1
Sentence: a
atʰainaṃ
pratidiśaṃ
vyūhatyāśānāṃ
tvāśāpālebʰyaścaturbʰyo
amr̥tebʰyaḥ
/
Sentence: b
idaṃ
bʰūtasyādʰyakṣebʰyo
vidʰema
haviṣā
vayam
//
Sentence: c
brahmapā
hi
bʰajatāṃ
bʰāgi
bʰāgaṃ
mābʰāgo
bʰakta
nirabʰāgaṃ
bʰajāmaḥ
/
Sentence: d
apaspinvauṣadīrjinva
dvipātpāhi
catuṣpādava
divo
vr̥ṣṭimeraya
//
Sentence: e
brāhmaṇānām
idaṃ
haviḥ
somyānāṃ
somapītʰinām
/
Sentence: f
nirbʰakto
'brāhmaṇo
nehābrāhmaṇasyāstīti
Verse: 2
Sentence: a
upahūto
dyauḥ
pitopa
māṃ
dyauḥ
pitā
hvayatām
agnirāgnīdʰrādāyuṣe
varcase
jivātvai
puṇyāyopahūtā
pr̥tʰivī
mātopa
māṃ
mātā
pr̥tʰivī
hvayatāmagnirāgnīdʰrādāyuṣe
varcase
jīvātvai
puṇyāyetyāgnīdʰrabʰāgasya
vaiśeṣikam
Verse: 3
Sentence: a
bradʰna
pinvasvetyantarvedyanvāhāryamāsannamabʰimr̥śati
//
Sentence: b
iyaṃ
stʰālyamr̥tasya
pūrṇā
sahasradʰāra
utso
akṣīyamāṇaḥ
/
Sentence: c
sa
dādʰāra
pr̥tʰivīmantarikṣaṃ
divaṃ
ca
tenaudanenātitarāṇi
mr̥tyum
iti
ca
Verse: 4
Sentence: a
uktaḥ
saṃpraiṣo
'nvāhāryasya
ca
dānam
Verse: 5
Sentence: a
eṣā
te
agne
samid
ity
ānūyājikīṃ
samidʰamādʰīyamānām
//
Sentence: b
yaṃ
te
agna
āvr̥ścāmyahaṃ
vā
kṣipitaścaran
/
Sentence: c
prajāṃ
ca
tasya
mūlaṃ
ca
nīcairdevā
nivr̥ścata
//
Sentence: d
agne
yo
no
'bʰidāsati
samāno
yaś
ca
niṣṭyaḥ
/
Sentence: e
idʰmasyeva
prakṣāyato
mā
tasyoccʰeṣi
kiṃcana
//
Sentence: f
yo
māṃ
dveṣṭi
jātavedo
yaṃ
cāhaṃ
dveṣmi
yaśca
mām
/
Sentence: g
sarvāṃstānagne
saṃdaha
yāṃścāhaṃ
dveṣmi
ye
ca
mām
ity
āhitāyām
agnim
Verse: 6
Sentence: a
vedirbarhiḥ
śr̥taṃ
haviridʰmaḥ
paridʰayaḥ
srucaḥ
/
Sentence: b
ājyaṃ
yajña
r̥co
yajuryājyāśca
vaṣaṭkārāḥ
/
Sentence: c
saṃ
me
saṃnatayo
namantāmidʰmasaṃnahane
huta
iti
saṃmārgān
hutān
Verse: 7
Sentence: a
saptahotāraṃ
vadet
purastād
anūyājānām
upariṣṭād
vā
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.