TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 77
Previous part

Paragraph: 11 
Verse: 1 
Sentence: a    atʰainaṃ pratidiśaṃ vyūhatyāśānāṃ tvāśāpālebʰyaścaturbʰyo amr̥tebʰyaḥ /
Sentence: b    
idaṃ bʰūtasyādʰyakṣebʰyo vidʰema haviṣā vayam //
Sentence: c    
brahmapā hi bʰajatāṃ bʰāgi bʰāgaṃ mābʰāgo bʰakta nirabʰāgaṃ bʰajāmaḥ /
Sentence: d    
apaspinvauṣadīrjinva dvipātpāhi catuṣpādava divo vr̥ṣṭimeraya //
Sentence: e    
brāhmaṇānām idaṃ haviḥ somyānāṃ somapītʰinām /
Sentence: f    
nirbʰakto 'brāhmaṇo nehābrāhmaṇasyāstīti

Verse: 2 
Sentence: a    
upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnirāgnīdʰrādāyuṣe varcase jivātvai puṇyāyopahūtā pr̥tʰivī mātopa māṃ mātā pr̥tʰivī hvayatāmagnirāgnīdʰrādāyuṣe varcase jīvātvai puṇyāyetyāgnīdʰrabʰāgasya vaiśeṣikam

Verse: 3 
Sentence: a    
bradʰna pinvasvetyantarvedyanvāhāryamāsannamabʰimr̥śati //
Sentence: b    
iyaṃ stʰālyamr̥tasya pūrṇā sahasradʰāra utso akṣīyamāṇaḥ /
Sentence: c    
sa dādʰāra pr̥tʰivīmantarikṣaṃ divaṃ ca tenaudanenātitarāṇi mr̥tyum iti ca

Verse: 4 
Sentence: a    
uktaḥ saṃpraiṣo 'nvāhāryasya ca dānam

Verse: 5 
Sentence: a    
eṣā te agne samid ity ānūyājikīṃ samidʰamādʰīyamānām //
Sentence: b    
yaṃ te agna āvr̥ścāmyahaṃ kṣipitaścaran /
Sentence: c    
prajāṃ ca tasya mūlaṃ ca nīcairdevā nivr̥ścata //
Sentence: d    
agne yo no 'bʰidāsati samāno yaś ca niṣṭyaḥ /
Sentence: e    
idʰmasyeva prakṣāyato tasyoccʰeṣi kiṃcana //
Sentence: f    
yo māṃ dveṣṭi jātavedo yaṃ cāhaṃ dveṣmi yaśca mām /
Sentence: g    
sarvāṃstānagne saṃdaha yāṃścāhaṃ dveṣmi ye ca mām ity āhitāyām agnim

Verse: 6 
Sentence: a    
vedirbarhiḥ śr̥taṃ haviridʰmaḥ paridʰayaḥ srucaḥ /
Sentence: b    
ājyaṃ yajña r̥co yajuryājyāśca vaṣaṭkārāḥ /
Sentence: c    
saṃ me saṃnatayo namantāmidʰmasaṃnahane huta iti saṃmārgān hutān

Verse: 7 
Sentence: a    
saptahotāraṃ vadet purastād anūyājānām upariṣṭād

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.