TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 78
Paragraph: 12
Verse: 1
Sentence: a
barhiṣo
'haṃ
devayajyayā
prajāvānbʰūyāsam
ity
etaiḥ
pratimantram
anūyājān
hutaṃhutam
Verse: 2
Sentence: a
ubau
vājavatyau
japataḥ
Verse: 3
Sentence: a
vasūndevānyajñenāpipreṃ
rudrāndevānyajñenāpipremādityāndevānyajñenāpipremiti
pratimantraṃ
paridʰīnajyamānān
//
Sentence: b
samaṅktāṃ
barhirhaviṣā
gʰr̥tena
samādityairvasubʰiḥ
saṃ
marudbʰiḥ
/
Sentence: c
samindreṇa
viśvebʰir
devebʰir
aṅktāṃ
divyaṃ
nabʰo
gaccʰatu
yatsvāheti
prastaramajyamānam
Verse: 4
Sentence: a
agnerahamujjitimanūjjeṣam
iti
yatʰāliṅgaṃ
sūktavāk
devatāḥ
Verse: 5
Sentence: a
yadā
cāsya
hotā
nāma
gr̥hṇīyādatʰa
brūyād
emā
agmannāśiṣo
dohakāmā
iti
Verse: 6
Sentence: a
sā
me
satyāśīrdevāngamyājjuṣṭājjuṣṭatarā
paṇyātpaṇyatarāreḍatā
manasā
devāngamyādyajño
devāngaccʰatvado
ma
āgaccʰatv
iti
sūktavākasyāśiḥṣu
yatkāmayate
tasya
nāma
gr̥hṇāti
Verse: 7
Sentence: a
rohitena
tvāgnirdevatāṃ
gamayatvityetaiḥ
pratimantramagnīdʰā
prastaraṃ
prahriyamāṇam
Verse: 8
Sentence: a
divaḥ
kʰīlo
'vatataḥ
pr̥tʰivyā
adʰyuttʰitaḥ
/
Sentence: b
tenā
sahasrakāṇḍena
dviṣantaṃ
śocayāmasi
/
Sentence: c
dviṣanme
bahu
śocatvoṣadʰe
mo
ahaṃ
śucam
iti
prastaratr̥ṇe
prahriyamāṇe
Verse: 9
Sentence: a
vi
te
muñcāmīti
paridʰiṣu
vimucyamāneṣu
Verse: 10
Sentence: a
viṣṇoḥ
śaṃyoriti
śaṃyuvāke
/
Sentence: b
yajña
namaste
yajña
namo
namaśca
te
yajña
śivena
me
saṃtiṣṭhasva
syonena
me
saṃtiṣṭhasva
subʰūtena
me
saṃtiṣṭhasva
brahmavarcasena
me
saṃtiṣṭhasva
yajñasyarddʰimanu
saṃtiṣṭhasvopa
te
yajña
nama
upa
te
nama
upa
te
nama
iti
ca
//
Sentence: c
iṣṭo
yajño
bʰr̥gubʰirdraviṇodā
yatibʰirāśīrdā
vasubʰirāśīrvān
/
Sentence: d
atʰarvabʰistasya
meṣṭasya
vītasya
draviṇehāgameriti
saṃsrāvaṃ
hutam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.