TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 78
Previous part

Paragraph: 12 
Verse: 1 
Sentence: a    barhiṣo 'haṃ devayajyayā prajāvānbʰūyāsam ity etaiḥ pratimantram anūyājān hutaṃhutam

Verse: 2 
Sentence: a    
ubau vājavatyau japataḥ

Verse: 3 
Sentence: a    
vasūndevānyajñenāpipreṃ rudrāndevānyajñenāpipremādityāndevānyajñenāpipremiti pratimantraṃ paridʰīnajyamānān //
Sentence: b    
samaṅktāṃ barhirhaviṣā gʰr̥tena samādityairvasubʰiḥ saṃ marudbʰiḥ /
Sentence: c    
samindreṇa viśvebʰir devebʰir aṅktāṃ divyaṃ nabʰo gaccʰatu yatsvāheti prastaramajyamānam

Verse: 4 
Sentence: a    
agnerahamujjitimanūjjeṣam iti yatʰāliṅgaṃ sūktavāk devatāḥ

Verse: 5 
Sentence: a    
yadā cāsya hotā nāma gr̥hṇīyādatʰa brūyād emā agmannāśiṣo dohakāmā iti

Verse: 6 
Sentence: a    
me satyāśīrdevāngamyājjuṣṭājjuṣṭatarā paṇyātpaṇyatarāreḍatā manasā devāngamyādyajño devāngaccʰatvado ma āgaccʰatv iti sūktavākasyāśiḥṣu yatkāmayate tasya nāma gr̥hṇāti

Verse: 7 
Sentence: a    
rohitena tvāgnirdevatāṃ gamayatvityetaiḥ pratimantramagnīdʰā prastaraṃ prahriyamāṇam

Verse: 8 
Sentence: a    
divaḥ kʰīlo 'vatataḥ pr̥tʰivyā adʰyuttʰitaḥ /
Sentence: b    
tenā sahasrakāṇḍena dviṣantaṃ śocayāmasi /
Sentence: c    
dviṣanme bahu śocatvoṣadʰe mo ahaṃ śucam iti prastaratr̥ṇe prahriyamāṇe

Verse: 9 
Sentence: a    
vi te muñcāmīti paridʰiṣu vimucyamāneṣu

Verse: 10 
Sentence: a    
viṣṇoḥ śaṃyoriti śaṃyuvāke /
Sentence: b    
yajña namaste yajña namo namaśca te yajña śivena me saṃtiṣṭhasva syonena me saṃtiṣṭhasva subʰūtena me saṃtiṣṭhasva brahmavarcasena me saṃtiṣṭhasva yajñasyarddʰimanu saṃtiṣṭhasvopa te yajña nama upa te nama upa te nama iti ca //
Sentence: c    
iṣṭo yajño bʰr̥gubʰirdraviṇodā yatibʰirāśīrdā vasubʰirāśīrvān /
Sentence: d    
atʰarvabʰistasya meṣṭasya vītasya draviṇehāgameriti saṃsrāvaṃ hutam

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.