TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 79
Previous part

Paragraph: 13 
Verse: 1 
Sentence: a    somasyāhaṃ devayajyayā suretā reto dʰiṣīyeti yatʰāliṅgaṃ patnīsaṃyājān hutaṃhutam

Verse: 2 
Sentence: a    
rākāyā ahaṃ devayajyayā prajāvānbʰūyāsaṃ sinīvalyā ahaṃ devayajyayā paśumānbʰūyāsaṃ kuhvā ahaṃ devayajyayā puṣṭimān paśumān bʰūyāsam iti kāmyāḥ

Verse: 3 
Sentence: a    
rākāyā ahaṃ devayajyayā prajāvatī bʰūyāsaṃ sinīvālyā ahaṃ devayajyayā paśumatī bʰūyāsaṃ kuhvā ahaṃ devayajyayā puṣṭimatī paśumatī bʰūyāsam iti patnyanumantrayate

Verse: 4 
Sentence: a    
iḍāsmānanu vastāṃ gʰr̥tena yasyāḥ pade punate devayantaḥ /
Sentence: b    
vaiśvānarī śakvarī vāvr̥dʰānopa yajñamastʰita vaiśvadevīty ājyeḍām

Verse: 5 
Sentence: a    
antarvedi vedaṃ nidʰāyābʰimr̥śati vedo 'sīti

Verse: 6 
Sentence: a    
purā videyeti yadyadbʰrātr̥vyasyābʰidʰyāyettasya nāma gr̥hṇīyāt /
Sentence: b    
tadevāsya sarvaṃ vr̥ṅkta iti vijñāyate

Verse: 7 
Sentence: a    
sarasvatī viśobʰagīnā tasyāṃ me rāsva tasyāste bʰaktivāno bʰūyāsmeti pʰalīkaraṇahome hute mukʰaṃ vimr̥ṣṭe

Verse: 8 
Sentence: a    
vasuryajño vasumānyajñastasya yajñasya vasorvasumato vasvāgaccʰatvado ma āgaccʰatv iti samiṣṭayajurhutamanumantrayate /
Sentence: b    
yatkāmayate tasya nāma gr̥hṇāti

Verse: 9 
Sentence: a    
saṃ yajñapatirāśiṣeti yajamānabʰāgaṃ prāśnāti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.