TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 79
Paragraph: 13
Verse: 1
Sentence: a
somasyāhaṃ
devayajyayā
suretā
reto
dʰiṣīyeti
yatʰāliṅgaṃ
patnīsaṃyājān
hutaṃhutam
Verse: 2
Sentence: a
rākāyā
ahaṃ
devayajyayā
prajāvānbʰūyāsaṃ
sinīvalyā
ahaṃ
devayajyayā
paśumānbʰūyāsaṃ
kuhvā
ahaṃ
devayajyayā
puṣṭimān
paśumān
bʰūyāsam
iti
kāmyāḥ
Verse: 3
Sentence: a
rākāyā
ahaṃ
devayajyayā
prajāvatī
bʰūyāsaṃ
sinīvālyā
ahaṃ
devayajyayā
paśumatī
bʰūyāsaṃ
kuhvā
ahaṃ
devayajyayā
puṣṭimatī
paśumatī
bʰūyāsam
iti
patnyanumantrayate
Verse: 4
Sentence: a
iḍāsmānanu
vastāṃ
gʰr̥tena
yasyāḥ
pade
punate
devayantaḥ
/
Sentence: b
vaiśvānarī
śakvarī
vāvr̥dʰānopa
yajñamastʰita
vaiśvadevīty
ājyeḍām
Verse: 5
Sentence: a
antarvedi
vedaṃ
nidʰāyābʰimr̥śati
vedo
'sīti
Verse: 6
Sentence: a
purā
videyeti
yadyadbʰrātr̥vyasyābʰidʰyāyettasya
nāma
gr̥hṇīyāt
/
Sentence: b
tadevāsya
sarvaṃ
vr̥ṅkta
iti
vijñāyate
Verse: 7
Sentence: a
yā
sarasvatī
viśobʰagīnā
tasyāṃ
me
rāsva
tasyāste
bʰaktivāno
bʰūyāsmeti
pʰalīkaraṇahome
hute
mukʰaṃ
vimr̥ṣṭe
Verse: 8
Sentence: a
vasuryajño
vasumānyajñastasya
mā
yajñasya
vasorvasumato
vasvāgaccʰatvado
ma
āgaccʰatv
iti
samiṣṭayajurhutamanumantrayate
/
Sentence: b
yatkāmayate
tasya
nāma
gr̥hṇāti
Verse: 9
Sentence: a
saṃ
yajñapatirāśiṣeti
yajamānabʰāgaṃ
prāśnāti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.