TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 80
Paragraph: 14
Verse: 1
Sentence: a
dadʰikrāvṇo
akāriṣam
iti
sāyaṃdoham
/
Sentence: b
idaṃ
haviriti
prātardoham
Verse: 2
Sentence: a
nābrāhmaṇaḥ
sāṃnāyyaṃ
praśnīyāt
Verse: 3
Sentence: a
antarvedi
praṇītāsvadʰvaryuḥ
saṃtatāmudakadʰārāṃ
srāvayati
/
Sentence: b
sadasi
sanme
bʰūyā
ity
ānīyamānāyāṃ
japati
Verse: 4
Sentence: a
prācyāṃ
diśi
devā
r̥tvijo
mārjayantām
ity
etair
yatʰāliṅgaṃ
vyutsicya
samudraṃ
vaḥ
prahiṇomi
svām
yonim
apigaccʰata
/
Sentence: b
accʰidraḥ
prajayā
bʰūyāsaṃ
mā
parāseci
matpaya
ityantarvedi
śeṣaṃ
ninīya
yadapsu
te
sarasvati
goṣvaśveṣu
yan
madʰu
/
Sentence: c
tena
me
vājinīvati
mudʰamaṅgdʰi
sarasvati
/
Sentence: d
yā
sarasvatī
vaiśambalyā
tasyāṃ
me
rāsva
tasyāste
bʰakṣīya
tasyāste
bʰūyiṣṭhabʰājo
bʰūyāsmeti
mukʰaṃ
vimr̥ṣṭe
Verse: 5
Sentence: a
ubʰau
kapālavimocanaṃ
japataḥ
Verse: 6
Sentence: a
viṣṇoḥ
kramo
'sīti
dakṣiṇe
vedyante
dakṣiṇena
padā
caturo
viṣṇukramānprācaḥ
krāmatyuttaramuttaraṃ
jyāyāmsamanatiharansavyam
Verse: 7
Sentence: a
nāhavanīyamatikrāmati
Verse: 8
Sentence: a
avastaḥya
caturtʰaṃ
japati
Verse: 9
Sentence: a
viṣṇukramān
viṣṇvatikramān
atīmokṣān
iti
vyatiṣaktān
eke
samāmananti
/
Sentence: b
vinirūḍhān
eke
Verse: 10
Sentence: a
agninā
devena
pr̥tanā
jayāmīti
viṣṇvatikramāḥ
/
Sentence: b
ye
devā
yajñahana
ity
atīmokṣāḥ
Verse: 11
Sentence: a
aganma
suvaḥ
suvaraganmety
ādityam
upatiṣṭhate
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.