TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 80
Previous part

Paragraph: 14 
Verse: 1 
Sentence: a    dadʰikrāvṇo akāriṣam iti sāyaṃdoham /
Sentence: b    
idaṃ haviriti prātardoham

Verse: 2 
Sentence: a    
nābrāhmaṇaḥ sāṃnāyyaṃ praśnīyāt

Verse: 3 
Sentence: a    
antarvedi praṇītāsvadʰvaryuḥ saṃtatāmudakadʰārāṃ srāvayati /
Sentence: b    
sadasi sanme bʰūyā ity ānīyamānāyāṃ japati

Verse: 4 
Sentence: a    
prācyāṃ diśi devā r̥tvijo mārjayantām ity etair yatʰāliṅgaṃ vyutsicya samudraṃ vaḥ prahiṇomi svām yonim apigaccʰata /
Sentence: b    
accʰidraḥ prajayā bʰūyāsaṃ parāseci matpaya ityantarvedi śeṣaṃ ninīya yadapsu te sarasvati goṣvaśveṣu yan madʰu /
Sentence: c    
tena me vājinīvati mudʰamaṅgdʰi sarasvati /
Sentence: d    
sarasvatī vaiśambalyā tasyāṃ me rāsva tasyāste bʰakṣīya tasyāste bʰūyiṣṭhabʰājo bʰūyāsmeti mukʰaṃ vimr̥ṣṭe

Verse: 5 
Sentence: a    
ubʰau kapālavimocanaṃ japataḥ

Verse: 6 
Sentence: a    
viṣṇoḥ kramo 'sīti dakṣiṇe vedyante dakṣiṇena padā caturo viṣṇukramānprācaḥ krāmatyuttaramuttaraṃ jyāyāmsamanatiharansavyam

Verse: 7 
Sentence: a    
nāhavanīyamatikrāmati

Verse: 8 
Sentence: a    
avastaḥya caturtʰaṃ japati

Verse: 9 
Sentence: a    
viṣṇukramān viṣṇvatikramān atīmokṣān iti vyatiṣaktān eke samāmananti /
Sentence: b    
vinirūḍhān eke

Verse: 10 
Sentence: a    
agninā devena pr̥tanā jayāmīti viṣṇvatikramāḥ /
Sentence: b    
ye devā yajñahana ity atīmokṣāḥ

Verse: 11 
Sentence: a    
aganma suvaḥ suvaraganmety ādityam upatiṣṭhate

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.