TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 81
Paragraph: 15
Verse: 1
Sentence: a
udyannadya
mitramahaḥ
sapatnānme
anīnaśaḥ
/
Sentence: b
divainānvidyutā
jahi
nimrocannadʰarānkr̥dʰi
//
Sentence: c
udyannadya
vi
no
bʰaja
pitā
putrebʰyo
yatʰā
/
Sentence: d
dīrgʰāyutvasya
heśiṣe
tasya
no
dehi
sūrya
//
Sentence: e
udyannadya
mitramaha
ārohannuttarāṃ
divam
/
Sentence: f
hr̥drogaṃ
mama
sūrya
harimāṇaṃ
ca
nāśaya
//
Sentence: g
śukeṣu
me
harimāṇaṃ
ropaṇākāsu
dadʰmasi
/
Sentence: h
atʰo
hāridraveṣu
me
harimāṇaṃ
nidadʰmasi
//
Sentence: i
udagādayamādityo
viśvena
sahasā
saha
/
Sentence: j
dviṣantaṃ
mama
randʰayanmo
ahaṃ
dviṣato
radʰam
//
Sentence: k
yo
naḥ
śapādaśapato
yaśca
naḥ
śapataḥ
śapāt
/
Sentence: l
uṣāśca
tasmai
nimrukca
sarvaṃ
pāpaṃ
samūhatām
iti
ca
Verse: 2
Sentence: a
aindrīmāvr̥tamanvāvarta
iti
pradakṣiṇamāvartate
Verse: 3
Sentence: a
yadyabʰicaredidamahamamuṣyāmuṣyāyaṇasya
prāṇaṃ
niveṣṭayāmīti
dakṣiṇasya
padaḥ
pārṣṇyā
nimr̥dgīyāt
Verse: 4
Sentence: a
puṇyā
bʰavantu
yā
lakṣmīḥ
parābʰavantu
yāḥ
pāpīrity
uktvā
samahaṃ
prajayā
saṃ
mayā
prajeti
punarupāvartate
Verse: 5
Sentence: a
samiddʰo
agne
me
dīdihi
sameddʰā
te
agne
dīdyāsamityāhavanīyamupasaminddʰe
/
Sentence: b
vasumānyajño
vasīyān
bʰūyāsam
ity
upatiṣṭhate
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.