TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 81
Previous part

Paragraph: 15 
Verse: 1 
Sentence: a    udyannadya mitramahaḥ sapatnānme anīnaśaḥ /
Sentence: b    
divainānvidyutā jahi nimrocannadʰarānkr̥dʰi //
Sentence: c    
udyannadya vi no bʰaja pitā putrebʰyo yatʰā /
Sentence: d    
dīrgʰāyutvasya heśiṣe tasya no dehi sūrya //
Sentence: e    
udyannadya mitramaha ārohannuttarāṃ divam /
Sentence: f    
hr̥drogaṃ mama sūrya harimāṇaṃ ca nāśaya //
Sentence: g    
śukeṣu me harimāṇaṃ ropaṇākāsu dadʰmasi /
Sentence: h    
atʰo hāridraveṣu me harimāṇaṃ nidadʰmasi //
Sentence: i    
udagādayamādityo viśvena sahasā saha /
Sentence: j    
dviṣantaṃ mama randʰayanmo ahaṃ dviṣato radʰam //
Sentence: k    
yo naḥ śapādaśapato yaśca naḥ śapataḥ śapāt /
Sentence: l    
uṣāśca tasmai nimrukca sarvaṃ pāpaṃ samūhatām iti ca

Verse: 2 
Sentence: a    
aindrīmāvr̥tamanvāvarta iti pradakṣiṇamāvartate

Verse: 3 
Sentence: a    
yadyabʰicaredidamahamamuṣyāmuṣyāyaṇasya prāṇaṃ niveṣṭayāmīti dakṣiṇasya padaḥ pārṣṇyā nimr̥dgīyāt

Verse: 4 
Sentence: a    
puṇyā bʰavantu lakṣmīḥ parābʰavantu yāḥ pāpīrity uktvā samahaṃ prajayā saṃ mayā prajeti punarupāvartate

Verse: 5 
Sentence: a    
samiddʰo agne me dīdihi sameddʰā te agne dīdyāsamityāhavanīyamupasaminddʰe /
Sentence: b    
vasumānyajño vasīyān bʰūyāsam ity upatiṣṭhate

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.