TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 82
Paragraph: 16
Verse: 1
Sentence: a
yo
naḥ
sapatno
yo
'raṇo
marto
'bʰidāsati
devāḥ
/
Sentence: b
idʰmasyeva
prakṣāyato
mā
tasyoccʰeṣi
kiṃcaneti
ca
Verse: 2
Sentence: a
agna
āyūṃṣi
pavasa
ity
āgnipāvamānībʰyāṃ
gārhapatyamupatiṣṭhate
/
Sentence: b
agne
gr̥hapata
iti
ca
Verse: 3
Sentence: a
putrasya
nāma
gr̥hṇāti
tāmāśiṣamāśāse
tantava
ity
ajātasya
/
Sentence: b
amuṣmā
iti
jātasya
Verse: 4
Sentence: a
jyotiṣe
tantave
tvāsāvanu
mā
tanvaccʰinno
daivyastantur
mā
manuṣyaścʰedi
divyāddʰāmno
mā
ccʰitsi
mā
mānuṣāditi
priyasya
putrasya
nāma
gr̥hṇāti
Verse: 5
Sentence: a
agne
vahne
svaditaṃ
nastanaye
pituṃ
paca
/
Sentence: b
śaṃ
tokāya
tanuve
syona
iti
dakṣiṇāgnim
Verse: 6
Sentence: a
jyotiṣe
tantave
tvetyantarvedyupaviśati
/
Sentence: b
pūrvavannāmagrahaṇam
Verse: 7
Sentence: a
jyotirasi
tantava
ity
upaviśya
japati
Verse: 8
Sentence: a
vedamupastʰa
ādʰāyāntarvedyāsīno
'tīmokṣāñjapati
Verse: 9
Sentence: a
atra
vedastaraṇaṃ
yajamānabʰāgasya
ca
prāśanam
eke
samāmananti
Verse: 10
Sentence: a
kastvā
yunakti
sa
tvā
vimuñcatviti
yajñaṃ
vimuñcati
Verse: 11
Sentence: a
agne
vratapate
vratam
acāriṣam
iti
vrataṃ
visr̥jate
Verse: 12
Sentence: a
yajño
babʰūveti
yajñasya
punarālambʰaṃ
japati
Verse: 13
Sentence: a
gomāniti
prāṅudetya
gomatīṃ
japati
Verse: 14
Sentence: a
atra
vā
yajamānabʰāgaṃ
praśnīyāt
Verse: 15
Sentence: a
yajña
śaṃ
ca
ma
upa
ca
ma
āyuśca
me
balaṃ
ca
me
yajña
śivo
me
saṃtiṣṭhasva
yajña
sviṣṭo
me
saṃtiṣṭhasva
yajñāriṣṭo
me
saṃtiṣṭhasveti
darśapūrṇamāsābʰyāṃ
somena
paśunā
veṣṭvā
japati
Verse: 16
Sentence: a
vr̥ṣṭirasi
vr̥śca
me
pāpmānamr̥tātsatyamupāgāmitīṣṭvāpa
upaspr̥śati
/
Sentence: b
tadidaṃ
sarvayajñeṣūpasparśanaṃ
bʰavati
Verse: 17
Sentence: a
brāhmaṇāṃstarpayitavā
iti
saṃpreṣyati
Verse: 18
Sentence: a
pravasankāle
vihāramabʰimukʰo
yājamānaṃ
japati
Verse: 19
Sentence: a
prāco
viṣṇukramān
krāmati
Verse: 20
Sentence: a
prāṅudetya
gomatīṃ
japati
japati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.