TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 82
Previous part

Paragraph: 16 
Verse: 1 
Sentence: a    yo naḥ sapatno yo 'raṇo marto 'bʰidāsati devāḥ /
Sentence: b    
idʰmasyeva prakṣāyato tasyoccʰeṣi kiṃcaneti ca

Verse: 2 
Sentence: a    
agna āyūṃṣi pavasa ity āgnipāvamānībʰyāṃ gārhapatyamupatiṣṭhate /
Sentence: b    
agne gr̥hapata iti ca

Verse: 3 
Sentence: a    
putrasya nāma gr̥hṇāti tāmāśiṣamāśāse tantava ity ajātasya /
Sentence: b    
amuṣmā iti jātasya

Verse: 4 
Sentence: a    
jyotiṣe tantave tvāsāvanu tanvaccʰinno daivyastantur manuṣyaścʰedi divyāddʰāmno ccʰitsi mānuṣāditi priyasya putrasya nāma gr̥hṇāti

Verse: 5 
Sentence: a    
agne vahne svaditaṃ nastanaye pituṃ paca /
Sentence: b    
śaṃ tokāya tanuve syona iti dakṣiṇāgnim

Verse: 6 
Sentence: a    
jyotiṣe tantave tvetyantarvedyupaviśati /
Sentence: b    
pūrvavannāmagrahaṇam

Verse: 7 
Sentence: a    
jyotirasi tantava ity upaviśya japati

Verse: 8 
Sentence: a    
vedamupastʰa ādʰāyāntarvedyāsīno 'tīmokṣāñjapati

Verse: 9 
Sentence: a    
atra vedastaraṇaṃ yajamānabʰāgasya ca prāśanam eke samāmananti

Verse: 10 
Sentence: a    
kastvā yunakti sa tvā vimuñcatviti yajñaṃ vimuñcati

Verse: 11 
Sentence: a    
agne vratapate vratam acāriṣam iti vrataṃ visr̥jate

Verse: 12 
Sentence: a    
yajño babʰūveti yajñasya punarālambʰaṃ japati

Verse: 13 
Sentence: a    
gomāniti prāṅudetya gomatīṃ japati

Verse: 14 
Sentence: a    
atra yajamānabʰāgaṃ praśnīyāt

Verse: 15 
Sentence: a    
yajña śaṃ ca ma upa ca ma āyuśca me balaṃ ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti darśapūrṇamāsābʰyāṃ somena paśunā veṣṭvā japati

Verse: 16 
Sentence: a    
vr̥ṣṭirasi vr̥śca me pāpmānamr̥tātsatyamupāgāmitīṣṭvāpa upaspr̥śati /
Sentence: b    
tadidaṃ sarvayajñeṣūpasparśanaṃ bʰavati

Verse: 17 
Sentence: a    
brāhmaṇāṃstarpayitavā iti saṃpreṣyati

Verse: 18 
Sentence: a    
pravasankāle vihāramabʰimukʰo yājamānaṃ japati

Verse: 19 
Sentence: a    
prāco viṣṇukramān krāmati

Verse: 20 
Sentence: a    
prāṅudetya gomatīṃ japati japati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.