TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 83
Previous part

Chapter: 5 

Paragraph: 1 
Verse: 1 
Sentence: a    agnyādʰeyaṃ vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
yo aśvattʰaḥ śamīgarbʰa āruroha tve sacā /
Sentence: b    
taṃ te harāmi brahmaṇā yajñiyaiḥ ketubʰiḥ saheti śamīgarbʰasyāśvattʰasyāraṇī āharati

Verse: 3 
Sentence: a    
apyaśamīgarbʰasyeti vājasaneyakam

Verse: 4 
Sentence: a    
aśvattʰāddʰavyavāhāddʰi jātāmagnestanūṃ yajñiyāṃ saṃbʰarāmi /
Sentence: b    
śāntayoniṃ śamīgarbʰam agnaye prajanayitave /
Sentence: c    
āyurmayi dʰehyāyuryajamāna ityaraṇī abʰimantrya sapta pārtʰivān saṃ bʰārānāharati /
Sentence: d    
evaṃ vānaspatyān /
Sentence: e    
pañcapañca

Verse: 5 
Sentence: a    
bʰūyaso pārtʰivān

Verse: 6 
Sentence: a    
na saṃbʰārānsaṃbʰarediti vājasaneyakam

Verse: 7 
Sentence: a    
vaiśvānarasya rūpaṃ pr̥tʰivyāṃ parisrasā /
Sentence: b    
syonamāviśantu na iti sikatāḥ //
Sentence: c    
yadidaṃ divo yadadaḥ pr̥tʰivyāḥ saṃjajñāne rodasī saṃbabʰūvatuḥ /
Sentence: d    
ūṣānkr̥ṣṇamavatu kr̥ṣṇamūṣā ihobʰayoryajñiyamāgamiṣṭhā ity ūṣān //
Sentence: e    
ūtīḥ kurvāṇo yatpr̥tʰivīmacaro gūhākāramākʰurūpaṃ pratītya /
Sentence: f    
tatte nyaktamiha saṃbʰarantaḥ śataṃ jīvema śaradaḥ suvīrā ityākʰukarīṣam //
Sentence: g    
ūrjaṃ pr̥tʰivyā rasamābʰarantaḥ śataṃ jīvema śaradaḥ purūcīḥ /
Sentence: h    
vamrībʰiranuvittaṃ guhāsu śrotraṃ ta urvyabadʰirā bʰavāma iti valmīkavapām //
Sentence: i    
prajāpatisr̥ṣṭānāṃ prajānāṃ kṣudʰo 'pahatyai suvitaṃ no astu /
Sentence: j    
upaprabʰinnamiṣamūrjaṃ prajābʰyaḥ sūdaṃ gr̥hebʰyo rasamābʰarāmīti sūdam //
Sentence: k    
yasya rūpaṃ bibʰradimāmavindadguhā praviṣṭāṃ sarirasya madʰye /
Sentence: l    
tasyedaṃ vihatamābʰranto 'ccʰambaṭkāramasyām vidʰemeti varāhavihatam

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.