TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 83
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: a
agnyādʰeyaṃ
vyākʰyāsyāmaḥ
Verse: 2
Sentence: a
yo
aśvattʰaḥ
śamīgarbʰa
āruroha
tve
sacā
/
Sentence: b
taṃ
te
harāmi
brahmaṇā
yajñiyaiḥ
ketubʰiḥ
saheti
śamīgarbʰasyāśvattʰasyāraṇī
āharati
Verse: 3
Sentence: a
apyaśamīgarbʰasyeti
vājasaneyakam
Verse: 4
Sentence: a
aśvattʰāddʰavyavāhāddʰi
jātāmagnestanūṃ
yajñiyāṃ
saṃbʰarāmi
/
Sentence: b
śāntayoniṃ
śamīgarbʰam
agnaye
prajanayitave
/
Sentence: c
āyurmayi
dʰehyāyuryajamāna
ityaraṇī
abʰimantrya
sapta
pārtʰivān
saṃ
bʰārānāharati
/
Sentence: d
evaṃ
vānaspatyān
/
Sentence: e
pañcapañca
vā
Verse: 5
Sentence: a
bʰūyaso
vā
pārtʰivān
Verse: 6
Sentence: a
na
saṃbʰārānsaṃbʰarediti
vājasaneyakam
Verse: 7
Sentence: a
vaiśvānarasya
rūpaṃ
pr̥tʰivyāṃ
parisrasā
/
Sentence: b
syonamāviśantu
na
iti
sikatāḥ
//
Sentence: c
yadidaṃ
divo
yadadaḥ
pr̥tʰivyāḥ
saṃjajñāne
rodasī
saṃbabʰūvatuḥ
/
Sentence: d
ūṣānkr̥ṣṇamavatu
kr̥ṣṇamūṣā
ihobʰayoryajñiyamāgamiṣṭhā
ity
ūṣān
//
Sentence: e
ūtīḥ
kurvāṇo
yatpr̥tʰivīmacaro
gūhākāramākʰurūpaṃ
pratītya
/
Sentence: f
tatte
nyaktamiha
saṃbʰarantaḥ
śataṃ
jīvema
śaradaḥ
suvīrā
ityākʰukarīṣam
//
Sentence: g
ūrjaṃ
pr̥tʰivyā
rasamābʰarantaḥ
śataṃ
jīvema
śaradaḥ
purūcīḥ
/
Sentence: h
vamrībʰiranuvittaṃ
guhāsu
śrotraṃ
ta
urvyabadʰirā
bʰavāma
iti
valmīkavapām
//
Sentence: i
prajāpatisr̥ṣṭānāṃ
prajānāṃ
kṣudʰo
'pahatyai
suvitaṃ
no
astu
/
Sentence: j
upaprabʰinnamiṣamūrjaṃ
prajābʰyaḥ
sūdaṃ
gr̥hebʰyo
rasamābʰarāmīti
sūdam
//
Sentence: k
yasya
rūpaṃ
bibʰradimāmavindadguhā
praviṣṭāṃ
sarirasya
madʰye
/
Sentence: l
tasyedaṃ
vihatamābʰranto
'ccʰambaṭkāramasyām
vidʰemeti
varāhavihatam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.