TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 84
Paragraph: 2
Verse: 1
Sentence: a
yābʰiradr̥ṃhajjagataḥ
pratiṣṭhāmurvīmimāṃ
viśvajanasya
bʰartrīm
/
Sentence: b
tā
naḥ
śivāḥ
śarkarāḥ
santu
sarvā
iti
śarkarāḥ
//
Sentence: c
agne
retaścandraṃ
hiraṇyamadbʰyaḥ
saṃbʰūtamamr̥taṃ
prajāsu
/
Sentence: d
tatsaṃbʰarannuttarato
nidʰāyātiprayaccʰanduritiṃ
tareyamiti
hiraṇyam
Verse: 2
Sentence: a
iti
pārtʰivāḥ
Verse: 3
Sentence: a
yadi
pañcaudumbarāṇi
lohaśakalāni
pañcamo
bʰavati
Verse: 4
Sentence: a
aśvo
rūpaṃ
kr̥tvā
yadaśvattʰe
'tiṣṭhaḥ
saṃvatsaraṃ
devebʰyo
nilāya
/
Sentence: b
tatte
nyaktamiha
saṃbʰarantaḥ
śataṃ
jīvema
śaradaḥ
suvīrā
ity
aśvattʰam
//
Sentence: c
ūrjaḥ
pr̥tʰivyā
adʰyuttʰito
'si
vanaspate
śatavalśo
viroha
/
Sentence: d
tvayā
vayamiṣamūrjaṃ
madanto
rāyaspoṣeṇa
samiṣā
mademetyudumbaram
//
Sentence: e
gāyatriyā
hriyamāṇasya
yatte
parṇamapatattr̥tīyasyai
divo
'dʰi
/
Sentence: f
so
'yaṃ
parṇaḥ
somaparṇāddʰi
jātastato
harāmi
somapītʰasyāvaruddʰyai
//
Sentence: g
devānāṃ
brahmavādaṃ
vadatāṃ
yadupāśr̥ṇoḥ
suśravā
vai
śruto
'si
/
Sentence: h
tato
māmāviśatu
brahmavarcasaṃ
tatsaṃbʰaraṃstadavarundʰīya
sākṣādityetābʰyāṃ
parṇam
//
Sentence: i
yayā
te
sr̥ṣṭasyāgnerhetimaśamayatprajāpatiḥ
/
Sentence: j
tāmimāmapradāhāya
śamīṃ
śāntyai
harāmyahamiti
śamīm
//
Sentence: k
yatte
sr̥ṣṭasya
yato
vikaṅkataṃ
bʰā
ārcʰajjātavedaḥ
/
Sentence: l
tayā
bʰāsā
saṃmita
uruṃ
no
lokamanuprabʰāhīti
vikaṅkatam
/
Sentence: m
yatte
yāntasya
hr̥dayamāccindañjātavedo
maruto
adbʰistamayitvā
/
Sentence: n
etat
te
tad
aśaneḥ
saṃbʰarāmi
sātmā
agne
sahr̥dayo
bʰavehetyaśanihatasya
vr̥kṣasya
//
Sentence: o
yatparyapaśyatsarirasya
madʰya
urvīmapaśyajjagataḥ
pratiṣṭhām
/
Sentence: p
tatpuṣkarasyāyatanāddʰi
jātaṃ
parṇaṃ
pr̥tʰivyāḥ
pratʰanaṃ
harāmīti
puṣkaraparṇam
//
Sentence: q
iti
vānaspatyāḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.