TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 84
Previous part

Paragraph: 2 
Verse: 1 
Sentence: a    yābʰiradr̥ṃhajjagataḥ pratiṣṭhāmurvīmimāṃ viśvajanasya bʰartrīm /
Sentence: b    
naḥ śivāḥ śarkarāḥ santu sarvā iti śarkarāḥ //
Sentence: c    
agne retaścandraṃ hiraṇyamadbʰyaḥ saṃbʰūtamamr̥taṃ prajāsu /
Sentence: d    
tatsaṃbʰarannuttarato nidʰāyātiprayaccʰanduritiṃ tareyamiti hiraṇyam

Verse: 2 
Sentence: a    
iti pārtʰivāḥ

Verse: 3 
Sentence: a    
yadi pañcaudumbarāṇi lohaśakalāni pañcamo bʰavati

Verse: 4 
Sentence: a    
aśvo rūpaṃ kr̥tvā yadaśvattʰe 'tiṣṭhaḥ saṃvatsaraṃ devebʰyo nilāya /
Sentence: b    
tatte nyaktamiha saṃbʰarantaḥ śataṃ jīvema śaradaḥ suvīrā ity aśvattʰam //
Sentence: c    
ūrjaḥ pr̥tʰivyā adʰyuttʰito 'si vanaspate śatavalśo viroha /
Sentence: d    
tvayā vayamiṣamūrjaṃ madanto rāyaspoṣeṇa samiṣā mademetyudumbaram //
Sentence: e    
gāyatriyā hriyamāṇasya yatte parṇamapatattr̥tīyasyai divo 'dʰi /
Sentence: f    
so 'yaṃ parṇaḥ somaparṇāddʰi jātastato harāmi somapītʰasyāvaruddʰyai //
Sentence: g    
devānāṃ brahmavādaṃ vadatāṃ yadupāśr̥ṇoḥ suśravā vai śruto 'si /
Sentence: h    
tato māmāviśatu brahmavarcasaṃ tatsaṃbʰaraṃstadavarundʰīya sākṣādityetābʰyāṃ parṇam //
Sentence: i    
yayā te sr̥ṣṭasyāgnerhetimaśamayatprajāpatiḥ /
Sentence: j    
tāmimāmapradāhāya śamīṃ śāntyai harāmyahamiti śamīm //
Sentence: k    
yatte sr̥ṣṭasya yato vikaṅkataṃ bʰā ārcʰajjātavedaḥ /
Sentence: l    
tayā bʰāsā saṃmita uruṃ no lokamanuprabʰāhīti vikaṅkatam /
Sentence: m    
yatte yāntasya hr̥dayamāccindañjātavedo maruto adbʰistamayitvā /
Sentence: n    
etat te tad aśaneḥ saṃbʰarāmi sātmā agne sahr̥dayo bʰavehetyaśanihatasya vr̥kṣasya //
Sentence: o    
yatparyapaśyatsarirasya madʰya urvīmapaśyajjagataḥ pratiṣṭhām /
Sentence: p    
tatpuṣkarasyāyatanāddʰi jātaṃ parṇaṃ pr̥tʰivyāḥ pratʰanaṃ harāmīti puṣkaraparṇam //
Sentence: q    
iti vānaspatyāḥ

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.