TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 85
Previous part

Paragraph: 3 
Verse: 1 
Sentence: a    yaṃ tvā samabʰaraṃ jātavedo yatʰā śarīraṃ bʰūteṣu nyaktam /
Sentence: b    
sa saṃbʰr̥taḥ sīda śivaḥ prajābʰya uruṃ no lokamanuneṣi vidvāniti saṃbʰr̥tya nidadʰāti

Verse: 2 
Sentence: a    
atʰa nakṣatrāṇi

Verse: 3 
Sentence: a    
kr̥ttikāsu brāhmaṇa ādadʰīta mukʰyo brahmavarcasī bʰavati

Verse: 4 
Sentence: a    
gr̥hāṃstasyāgnirdāhuko bʰavati

Verse: 5 
Sentence: a    
rohiṇyāmādʰāya sarvānrohānrohati

Verse: 6 
Sentence: a    
mr̥gaśīrṣe brahmavarcasakāmo yajñakāmo

Verse: 7 
Sentence: a    
yaḥ purā bʰadraḥ sanpāpīyānsyātpunarvasvoḥ

Verse: 8 
Sentence: a    
pūrvayoḥ pʰalgunyoryaḥ kāmayeta dānakāmā me prajā syur iti

Verse: 9 
Sentence: a    
uttarayoryaḥ kāmayeta bʰagyannādaḥ syām iti

Verse: 10 
Sentence: a    
etadevaike viparītam

Verse: 11 
Sentence: a    
atʰāparam /
Sentence: b    
pūrvayor ādʰāya pāpīyān bʰavaty uttarayor vasīyān

Verse: 12 
Sentence: a    
haste yaḥ kāmayeta pra me dīyeteti

Verse: 13 
Sentence: a    
citrāyāṃ rājanyo bʰrātr̥vyavānvā

Verse: 14 
Sentence: a    
viśākʰayoḥ prajākāmo 'nurādʰeṣvr̥ddʰikāmaḥ śravaṇe puṣṭikāma uttareṣu proṣṭhapadeṣu pratiṣṭhākāmaḥ

Verse: 15 
Sentence: a    
sarvāṇi nityavadeke samāmananti

Verse: 16 
Sentence: a    
pʰalgunīpūrṇamāsa ādadʰītetyuktvāha yatpʰalgunīpūrṇamāsa ādadʰyātsaṃvatsarasyainamāsandadʰyāddvyahe puraikāhe

Verse: 17 
Sentence: a    
amāvāsyāyāṃ paurṇamāsyāṃ vādʰeyaḥ

Verse: 18 
Sentence: a    
vasanto brāhmaṇasya grīṣmo rājanyasya hemanto śaradvaiśyasya varṣā ratʰakārasya

Verse: 19 
Sentence: a    
ye trayāṇāṃ varṇānāmetatkarma kuryusteṣāmeṣa kālaḥ

Verse: 20 
Sentence: a    
śiśiraḥ sārvavarṇikaḥ

Verse: 21 
Sentence: a    
somena yakṣyamāṇo nartuṃ sūrkṣenna nakṣatram

Verse: 22 
Sentence: a    
udavasāya śālīna ādadʰītānudavasāya yāyāvaraḥ

Verse: 23 
Sentence: a    
ekāhaṃ prayāyāt

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.