TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 85
Paragraph: 3
Verse: 1
Sentence: a
yaṃ
tvā
samabʰaraṃ
jātavedo
yatʰā
śarīraṃ
bʰūteṣu
nyaktam
/
Sentence: b
sa
saṃbʰr̥taḥ
sīda
śivaḥ
prajābʰya
uruṃ
no
lokamanuneṣi
vidvāniti
saṃbʰr̥tya
nidadʰāti
Verse: 2
Sentence: a
atʰa
nakṣatrāṇi
Verse: 3
Sentence: a
kr̥ttikāsu
brāhmaṇa
ādadʰīta
mukʰyo
brahmavarcasī
bʰavati
Verse: 4
Sentence: a
gr̥hāṃstasyāgnirdāhuko
bʰavati
Verse: 5
Sentence: a
rohiṇyāmādʰāya
sarvānrohānrohati
Verse: 6
Sentence: a
mr̥gaśīrṣe
brahmavarcasakāmo
yajñakāmo
vā
Verse: 7
Sentence: a
yaḥ
purā
bʰadraḥ
sanpāpīyānsyātpunarvasvoḥ
Verse: 8
Sentence: a
pūrvayoḥ
pʰalgunyoryaḥ
kāmayeta
dānakāmā
me
prajā
syur
iti
Verse: 9
Sentence: a
uttarayoryaḥ
kāmayeta
bʰagyannādaḥ
syām
iti
Verse: 10
Sentence: a
etadevaike
viparītam
Verse: 11
Sentence: a
atʰāparam
/
Sentence: b
pūrvayor
ādʰāya
pāpīyān
bʰavaty
uttarayor
vasīyān
Verse: 12
Sentence: a
haste
yaḥ
kāmayeta
pra
me
dīyeteti
Verse: 13
Sentence: a
citrāyāṃ
rājanyo
bʰrātr̥vyavānvā
Verse: 14
Sentence: a
viśākʰayoḥ
prajākāmo
'nurādʰeṣvr̥ddʰikāmaḥ
śravaṇe
puṣṭikāma
uttareṣu
proṣṭhapadeṣu
pratiṣṭhākāmaḥ
Verse: 15
Sentence: a
sarvāṇi
nityavadeke
samāmananti
Verse: 16
Sentence: a
pʰalgunīpūrṇamāsa
ādadʰītetyuktvāha
yatpʰalgunīpūrṇamāsa
ādadʰyātsaṃvatsarasyainamāsandadʰyāddvyahe
puraikāhe
vā
Verse: 17
Sentence: a
amāvāsyāyāṃ
paurṇamāsyāṃ
vādʰeyaḥ
Verse: 18
Sentence: a
vasanto
brāhmaṇasya
grīṣmo
rājanyasya
hemanto
vā
śaradvaiśyasya
varṣā
ratʰakārasya
Verse: 19
Sentence: a
ye
trayāṇāṃ
varṇānāmetatkarma
kuryusteṣāmeṣa
kālaḥ
Verse: 20
Sentence: a
śiśiraḥ
sārvavarṇikaḥ
Verse: 21
Sentence: a
somena
yakṣyamāṇo
nartuṃ
sūrkṣenna
nakṣatram
Verse: 22
Sentence: a
udavasāya
śālīna
ādadʰītānudavasāya
yāyāvaraḥ
Verse: 23
Sentence: a
ekāhaṃ
vā
prayāyāt
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.