TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 86
Previous part

Paragraph: 4 
Verse: 1 
Sentence: a    uddʰanyamānamasyā amedʰyamapa pāpmānaṃ yajamānasya hantu /
Sentence: b    
śivā naḥ santu pradiśaścatasraḥ śaṃ no mātā pr̥tʰivī tokasāteti prācīnapravaṇaṃ devayajanamuddʰatya śaṃ no devīrabʰiṣṭaya āpo bʰavantu pītaye /
Sentence: c    
śaṃyorabʰisravantu na ity adbʰir avokṣya tasminnudīcīnavaṃśaṃ śaraṇaṃ karoti

Verse: 2 
Sentence: a    
tasyāgreṇa madʰyamaṃ vaṃśaṃ gārhapatyāyatanaṃ bʰavati

Verse: 3 
Sentence: a    
tasmātprācīnamaṣṭāsu prakrameṣu brāhmaṇasyāhavanīyāyatanam /
Sentence: b    
ekādaśasu rājanyasaya /
Sentence: c    
dvādaśasu vaiśyasya

Verse: 4 
Sentence: a    
caturviṃśatyāmaparimite yāvatā cakṣuṣā manyate tasmānnātidūramādʰeya iti sarveṣāmaviśeṣeṇa śrūyate

Verse: 5 
Sentence: a    
dakṣiṇātaḥpurastādvitr̥tīyadeśe gārhapatyasya nedīyasi dakṣiṇāgnerāyatanam

Verse: 6 
Sentence: a    
anyadāhavanīyāgāramanyadgārhapatyasya

Verse: 7 
Sentence: a    
agreṇāhavanīyaṃ sabʰāyāṃ sabʰyaḥ

Verse: 8 
Sentence: a    
taṃ pūrveṇāvasatʰa āvasatʰyaḥ

Verse: 9 
Sentence: a    
keśaśmaśru vapate nakʰāni nikr̥ntate snāti /
Sentence: b    
evaṃ patnī keśavarjam

Verse: 10 
Sentence: a    
kṣaume vasānau jāyāpatī agnimādadʰīyātām

Verse: 11 
Sentence: a    
te dakṣiṇākāle 'dʰvaryave dattaḥ

Verse: 12 
Sentence: a    
aparāhṇe 'dʰivr̥kṣasūrye vaupāsanādagnimāhr̥tyāpareṇa gārhapatyāyatanaṃ brāhmaudanikamādadʰāti

Verse: 13 
Sentence: a    
aupāsanaṃ sarvam

Verse: 14 
Sentence: a    
nirmatʰyaṃ

Verse: 15 
Sentence: a    
yadi sarvamaupāsanamāharedapūpaṃ yavamayaṃ vrīhimayaṃ caudumbaraparṇābʰyāṃ saṃgr̥hyāyatana upāsyedyavamayaṃ paścādvrīhimayaṃ purastāttasminnādadʰyāt

Verse: 16 
Sentence: a    
sarvamapyaupāsanamāharannāpūpāvupāsyedityaparam

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.