TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 86
Paragraph: 4
Verse: 1
Sentence: a
uddʰanyamānamasyā
amedʰyamapa
pāpmānaṃ
yajamānasya
hantu
/
Sentence: b
śivā
naḥ
santu
pradiśaścatasraḥ
śaṃ
no
mātā
pr̥tʰivī
tokasāteti
prācīnapravaṇaṃ
devayajanamuddʰatya
śaṃ
no
devīrabʰiṣṭaya
āpo
bʰavantu
pītaye
/
Sentence: c
śaṃyorabʰisravantu
na
ity
adbʰir
avokṣya
tasminnudīcīnavaṃśaṃ
śaraṇaṃ
karoti
Verse: 2
Sentence: a
tasyāgreṇa
madʰyamaṃ
vaṃśaṃ
gārhapatyāyatanaṃ
bʰavati
Verse: 3
Sentence: a
tasmātprācīnamaṣṭāsu
prakrameṣu
brāhmaṇasyāhavanīyāyatanam
/
Sentence: b
ekādaśasu
rājanyasaya
/
Sentence: c
dvādaśasu
vaiśyasya
Verse: 4
Sentence: a
caturviṃśatyāmaparimite
yāvatā
vā
cakṣuṣā
manyate
tasmānnātidūramādʰeya
iti
sarveṣāmaviśeṣeṇa
śrūyate
Verse: 5
Sentence: a
dakṣiṇātaḥpurastādvitr̥tīyadeśe
gārhapatyasya
nedīyasi
dakṣiṇāgnerāyatanam
Verse: 6
Sentence: a
anyadāhavanīyāgāramanyadgārhapatyasya
Verse: 7
Sentence: a
agreṇāhavanīyaṃ
sabʰāyāṃ
sabʰyaḥ
Verse: 8
Sentence: a
taṃ
pūrveṇāvasatʰa
āvasatʰyaḥ
Verse: 9
Sentence: a
keśaśmaśru
vapate
nakʰāni
nikr̥ntate
snāti
/
Sentence: b
evaṃ
patnī
keśavarjam
Verse: 10
Sentence: a
kṣaume
vasānau
jāyāpatī
agnimādadʰīyātām
Verse: 11
Sentence: a
te
dakṣiṇākāle
'dʰvaryave
dattaḥ
Verse: 12
Sentence: a
aparāhṇe
'dʰivr̥kṣasūrye
vaupāsanādagnimāhr̥tyāpareṇa
gārhapatyāyatanaṃ
brāhmaudanikamādadʰāti
Verse: 13
Sentence: a
aupāsanaṃ
vā
sarvam
Verse: 14
Sentence: a
nirmatʰyaṃ
vā
Verse: 15
Sentence: a
yadi
sarvamaupāsanamāharedapūpaṃ
yavamayaṃ
vrīhimayaṃ
caudumbaraparṇābʰyāṃ
saṃgr̥hyāyatana
upāsyedyavamayaṃ
paścādvrīhimayaṃ
purastāttasminnādadʰyāt
Verse: 16
Sentence: a
sarvamapyaupāsanamāharannāpūpāvupāsyedityaparam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.