TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 87
Paragraph: 5
Verse: 1
Sentence: a
apareṇa
brāhmaudanikaṃ
lohite
carmaṇyānaḍuhe
prācīnagrīva
uttaralomni
pājake
vā
niśāyāṃ
brahmaudanaṃ
catuḥśarāvaṃ
nirvapati
Verse: 2
Sentence: a
devasya
tvetyanudrutya
brahmaṇe
prāṇāya
juṣṭaṃ
nirvapāmīti
pratʰamamapānāyeti
dvitīyaṃ
vyānāyeti
tr̥tīyaṃ
brahmaṇe
juṣṭam
iti
caturtʰam
Verse: 3
Sentence: a
tūṣṇīṃ
vā
sarvāṇi
Verse: 4
Sentence: a
caturṣūdapātreṣu
pacati
Verse: 5
Sentence: a
na
prakṣālayati
na
prasrāvayati
Verse: 6
Sentence: a
kṣīre
bʰavatīty
eke
Verse: 7
Sentence: a
jīvataṇḍulamiva
śrapayatīti
vijñāyate
Verse: 8
Sentence: a
darvyā
brahmaudanāduddʰr̥tya
pra
vedʰase
kavaye
medʰyāya
vaco
vandāru
vr̥ṣabʰāya
vr̥ṣṇe
/
Sentence: b
yato
bʰayamabʰayaṃ
tanno
astvava
devānyajeheḍyāniti
juhoty
abʰi
vā
mantrayate
Verse: 9
Sentence: a
caturdʰā
brahmaudanaṃ
vyuddʰr̥tya
prabʰūtena
sarpiṣopasicya
karṣannanuccʰindaṃścaturbʰya
ārṣeyebʰya
r̥tvigbʰya
upohati
Verse: 10
Sentence: a
apāttāḥ
pratʰame
piṇḍā
bʰavantyapratihatāḥ
pāṇayaḥ
/
Sentence: b
atʰa
brahmaudanaśeṣaṃ
saṃkr̥ṣya
tasminnājyaśeṣamānīya
tasmiṃścitriyasyāśvattʰasya
tisraḥ
samidʰa
ārdrāḥ
sapalāśāḥ
prādeśamātryaḥ
stibʰigavatyo
vivartayati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.