TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 87
Previous part

Paragraph: 5 
Verse: 1 
Sentence: a    apareṇa brāhmaudanikaṃ lohite carmaṇyānaḍuhe prācīnagrīva uttaralomni pājake niśāyāṃ brahmaudanaṃ catuḥśarāvaṃ nirvapati

Verse: 2 
Sentence: a    
devasya tvetyanudrutya brahmaṇe prāṇāya juṣṭaṃ nirvapāmīti pratʰamamapānāyeti dvitīyaṃ vyānāyeti tr̥tīyaṃ brahmaṇe juṣṭam iti caturtʰam

Verse: 3 
Sentence: a    
tūṣṇīṃ sarvāṇi

Verse: 4 
Sentence: a    
caturṣūdapātreṣu pacati

Verse: 5 
Sentence: a    
na prakṣālayati na prasrāvayati

Verse: 6 
Sentence: a    
kṣīre bʰavatīty eke

Verse: 7 
Sentence: a    
jīvataṇḍulamiva śrapayatīti vijñāyate

Verse: 8 
Sentence: a    
darvyā brahmaudanāduddʰr̥tya pra vedʰase kavaye medʰyāya vaco vandāru vr̥ṣabʰāya vr̥ṣṇe /
Sentence: b    
yato bʰayamabʰayaṃ tanno astvava devānyajeheḍyāniti juhoty abʰi mantrayate

Verse: 9 
Sentence: a    
caturdʰā brahmaudanaṃ vyuddʰr̥tya prabʰūtena sarpiṣopasicya karṣannanuccʰindaṃścaturbʰya ārṣeyebʰya r̥tvigbʰya upohati

Verse: 10 
Sentence: a    
apāttāḥ pratʰame piṇḍā bʰavantyapratihatāḥ pāṇayaḥ /
Sentence: b    
atʰa brahmaudanaśeṣaṃ saṃkr̥ṣya tasminnājyaśeṣamānīya tasmiṃścitriyasyāśvattʰasya tisraḥ samidʰa ārdrāḥ sapalāśāḥ prādeśamātryaḥ stibʰigavatyo vivartayati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.