TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 88
Paragraph: 6
Verse: 1
Sentence: a
citriyādaśvattʰātsaṃbʰr̥tā
br̥hatyaḥ
śarīramabʰisaṃskr̥tā
stʰa
/
Sentence: b
prajāpatinā
yajñamukʰena
saṃmitāstisrastrivr̥dbʰirmitʰunāḥ
prajātyā
iti
Verse: 2
Sentence: a
atʰādadʰāti
gʰr̥tavatībʰirāgneyībʰirgāyatrībʰirbrāhmaṇasya
triṣṭugbʰī
rājanyasya
jagatībʰir
vaiśyasya
Verse: 3
Sentence: a
samidʰāgniṃ
duvasyatetyeṣā
//
Sentence: b
upatvāgne
haviṣmatīrgʰr̥tācīryantu
haryata
/
Sentence: c
juṣasva
samidʰo
mama
//
Sentence: d
taṃ
tvā
samidbʰiraṅgiro
gʰr̥tena
vardʰayāmasi
/
Sentence: e
br̥haccʰocā
yaviṣṭhyeti
brāhmaṇasya
//
Sentence: f
samidʰyamānaḥ
pratʰamo
nu
dʰarmaḥ
samaktubʰirajyate
viśvavāraḥ
/
Sentence: g
śociṣkeśo
gʰr̥tanirṇik
pāvakaḥ
suyajño
agniryajatʰāya
devān
//
Sentence: h
gʰr̥tapratīko
gʰr̥tayoniragnigʰr̥taiḥ
samiddʰo
gʰr̥tamasyānnam
/
Sentence: i
gʰr̥tapruṣastvā
sarito
vahanti
gʰr̥taṃ
pibansuyajā
yakṣi
devān
//
Sentence: j
āyurdā
agna
iti
rājanyasya
//
Sentence: k
tvāmagne
samidʰānaṃ
yaviṣṭha
devā
dūtaṃ
cakrire
havyavāham
/
Sentence: l
urujrayasaṃ
gʰr̥tayonimāhutaṃ
tveṣaṃ
cakṣurdadʰire
codayanvati
//
Sentence: m
tvāmagne
pradiva
āhutaṃ
gʰr̥tena
sumnāyavaḥ
suṣamidʰā
samīdʰire
/
Sentence: n
sa
vāvr̥dʰāna
oṣadʰībʰirukṣita
uru
jrayāṃsi
pārtʰivā
vitiṣṭhase
//
Sentence: o
gʰr̥tapratīkaṃ
va
r̥tasya
dʰūrṣadamagniṃ
mitraṃ
na
samidʰāna
r̥ñjate
/
Sentence: p
indʰāno
akro
vidatʰeṣu
dīdyaccʰukravarṇāmudu
no
yaṃsate
dʰiyamiti
vaiśyasya
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.