TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 88
Previous part

Paragraph: 6 
Verse: 1 
Sentence: a    citriyādaśvattʰātsaṃbʰr̥tā br̥hatyaḥ śarīramabʰisaṃskr̥tā stʰa /
Sentence: b    
prajāpatinā yajñamukʰena saṃmitāstisrastrivr̥dbʰirmitʰunāḥ prajātyā iti

Verse: 2 
Sentence: a    
atʰādadʰāti gʰr̥tavatībʰirāgneyībʰirgāyatrībʰirbrāhmaṇasya triṣṭugbʰī rājanyasya jagatībʰir vaiśyasya

Verse: 3 
Sentence: a    
samidʰāgniṃ duvasyatetyeṣā //
Sentence: b    
upatvāgne haviṣmatīrgʰr̥tācīryantu haryata /
Sentence: c    
juṣasva samidʰo mama //
Sentence: d    
taṃ tvā samidbʰiraṅgiro gʰr̥tena vardʰayāmasi /
Sentence: e    
br̥haccʰocā yaviṣṭhyeti brāhmaṇasya //
Sentence: f    
samidʰyamānaḥ pratʰamo nu dʰarmaḥ samaktubʰirajyate viśvavāraḥ /
Sentence: g    
śociṣkeśo gʰr̥tanirṇik pāvakaḥ suyajño agniryajatʰāya devān //
Sentence: h    
gʰr̥tapratīko gʰr̥tayoniragnigʰr̥taiḥ samiddʰo gʰr̥tamasyānnam /
Sentence: i    
gʰr̥tapruṣastvā sarito vahanti gʰr̥taṃ pibansuyajā yakṣi devān //
Sentence: j    
āyurdā agna iti rājanyasya //
Sentence: k    
tvāmagne samidʰānaṃ yaviṣṭha devā dūtaṃ cakrire havyavāham /
Sentence: l    
urujrayasaṃ gʰr̥tayonimāhutaṃ tveṣaṃ cakṣurdadʰire codayanvati //
Sentence: m    
tvāmagne pradiva āhutaṃ gʰr̥tena sumnāyavaḥ suṣamidʰā samīdʰire /
Sentence: n    
sa vāvr̥dʰāna oṣadʰībʰirukṣita uru jrayāṃsi pārtʰivā vitiṣṭhase //
Sentence: o    
gʰr̥tapratīkaṃ va r̥tasya dʰūrṣadamagniṃ mitraṃ na samidʰāna r̥ñjate /
Sentence: p    
indʰāno akro vidatʰeṣu dīdyaccʰukravarṇāmudu no yaṃsate dʰiyamiti vaiśyasya

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.