TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 89
Paragraph: 7
Verse: 1
Sentence: a
samitsu
tisro
vatsatarīrdadāti
Verse: 2
Sentence: a
prāśnanti
brāhmaṇā
odanam
Verse: 3
Sentence: a
prāśitavadbʰyaḥ
samānaṃ
varaṃ
dadāti
Verse: 4
Sentence: a
yasminnakṣatre
'gnimādʰāsyansyāttasminsaṃvatsare
purastādetāḥ
samidʰa
ādadʰyāddvādaśāhe
dvyahe
tryaha
ekāhe
vā
Verse: 5
Sentence: a
ādʰeyāstvevāgnimādadʰānena
Verse: 6
Sentence: a
atʰa
vrataṃ
carati
na
māṃsamaśnāti
na
striyamupaiti
nāsyāgniṃ
gr̥hāddʰaranti
nānyata
āharanti
Verse: 7
Sentence: a
brāhmaudanikena
saṃvatsaramāsīta
Verse: 8
Sentence: a
aupāsanaścedāhita
etasminnasyāgnikarmāṇi
kriyante
Verse: 9
Sentence: a
na
prayāyāt
Verse: 10
Sentence: a
nānugaccʰet
Verse: 11
Sentence: a
yadi
prayāyādanu
vā
gaccʰedbrahmaudanaṃ
paktvaitayaivāvr̥tā
samidʰa
ādadʰyāt
Verse: 12
Sentence: a
yadyenaṃ
saṃvatsare
'gnyādʰeyaṃ
nopanamedbrahmaudanaṃ
paktvā
samidʰa
ādʰāya
yadainamupanamedatʰādadʰīta
Verse: 13
Sentence: a
tasya
yātʰākāmī
bʰaraṇakalpānām
Verse: 14
Sentence: a
dvādaśāhaṃ
caredekāhaṃ
vā
Verse: 15
Sentence: a
śva
ādʰāsyamānaḥ
punarbrahmaudanaṃ
pacati
Verse: 16
Sentence: a
yo
'syāgnimādʰāsyan
syāt
sa
etāṃ
rātriṃ
vrataṃ
carati
na
māṃsam
aśnāti
na
striyam
upaiti
Verse: 17
Sentence: a
prajā
agne
saṃvāsayāśāśca
paśubʰiḥ
saha
/
Sentence: b
rāṣṭrāṇyasmā
ādʰehi
yānyāsansavituḥ
sava
ity
uttareṇa
gārhapatyāyatanaṃ
kalmāṣamajaṃ
badʰnāti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.