TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 89
Previous part

Paragraph: 7 
Verse: 1 
Sentence: a    samitsu tisro vatsatarīrdadāti

Verse: 2 
Sentence: a    
prāśnanti brāhmaṇā odanam

Verse: 3 
Sentence: a    
prāśitavadbʰyaḥ samānaṃ varaṃ dadāti

Verse: 4 
Sentence: a    
yasminnakṣatre 'gnimādʰāsyansyāttasminsaṃvatsare purastādetāḥ samidʰa ādadʰyāddvādaśāhe dvyahe tryaha ekāhe

Verse: 5 
Sentence: a    
ādʰeyāstvevāgnimādadʰānena

Verse: 6 
Sentence: a    
atʰa vrataṃ carati na māṃsamaśnāti na striyamupaiti nāsyāgniṃ gr̥hāddʰaranti nānyata āharanti

Verse: 7 
Sentence: a    
brāhmaudanikena saṃvatsaramāsīta

Verse: 8 
Sentence: a    
aupāsanaścedāhita etasminnasyāgnikarmāṇi kriyante

Verse: 9 
Sentence: a    
na prayāyāt

Verse: 10 
Sentence: a    
nānugaccʰet

Verse: 11 
Sentence: a    
yadi prayāyādanu gaccʰedbrahmaudanaṃ paktvaitayaivāvr̥tā samidʰa ādadʰyāt

Verse: 12 
Sentence: a    
yadyenaṃ saṃvatsare 'gnyādʰeyaṃ nopanamedbrahmaudanaṃ paktvā samidʰa ādʰāya yadainamupanamedatʰādadʰīta

Verse: 13 
Sentence: a    
tasya yātʰākāmī bʰaraṇakalpānām

Verse: 14 
Sentence: a    
dvādaśāhaṃ caredekāhaṃ

Verse: 15 
Sentence: a    
śva ādʰāsyamānaḥ punarbrahmaudanaṃ pacati

Verse: 16 
Sentence: a    
yo 'syāgnimādʰāsyan syāt sa etāṃ rātriṃ vrataṃ carati na māṃsam aśnāti na striyam upaiti

Verse: 17 
Sentence: a    
prajā agne saṃvāsayāśāśca paśubʰiḥ saha /
Sentence: b    
rāṣṭrāṇyasmā ādʰehi yānyāsansavituḥ sava ity uttareṇa gārhapatyāyatanaṃ kalmāṣamajaṃ badʰnāti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.