TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 90
Previous part

Paragraph: 8 
Verse: 1 
Sentence: a    atʰa yajamāno vratamupaiti vācaṃ ca yaccʰatyanr̥tātsatyamupaimi mānuṣāddaivyamupaimi daivīṃ vācaṃ yaccʰāmīti

Verse: 2 
Sentence: a    
vīṇātūṇavenainametāṃ rātriṃ jāgarayanti

Verse: 3 
Sentence: a    
api na jāgarti na vācaṃ yaccʰati

Verse: 4 
Sentence: a    
śalkairetāṃ rātrimetamagnimindʰāna āste śalkairagnimindʰāna ubʰau lokau sanemaham /
Sentence: b    
ubʰayorlokayor r̥ddʰvāti mr̥tyuṃ tarāmyahamityetayā

Verse: 5 
Sentence: a    
tasminnupavyuṣamaraṇī niṣṭapati jātavedo bʰuvanasya reta iha siñca tapaso yajjaniṣyate /
Sentence: b    
agnimaśvattʰādadʰi havyavāhaṃ śamīgarbʰājjanayanyo mayobʰūḥ //
Sentence: c    
ayaṃ te yonir r̥tviya ity etābʰyām

Verse: 6 
Sentence: a    
agnī rakṣāṃsi sedʰati śukraśociramartyaḥ /
Sentence: b    
śuciḥ pāvaka īḍya ityaraṇī abʰimantrya mahī viśpatnī sadane r̥tasyārvācī etaṃ dʰaruṇe rayīṇām /
Sentence: c    
antarvatnī janyaṃ jātavedasamadʰvarāṇāṃ janayatʰaḥ purogāmityaraṇī āhriyamāṇe yajamānaḥ pratīkṣate

Verse: 7 
Sentence: a    
dohyā ca te dugdʰabʰr̥ccorvarī te te bʰāgadʰeyaṃ prayaccʰāmīti yajamānāya prayaccʰati

Verse: 8 
Sentence: a    
ārohataṃ daśataṃ śakvarīrmamartenāgna āyuṣā varcasā saha /
Sentence: b    
jyogjīvanta uttarāmuttarāṃ samāṃ darśamahaṃ pūrṇamāsaṃ yajñaṃ yatʰā yajā iti pratigr̥hyartviyavatī stʰo agniretasau garbʰaṃ dadʰātʰāṃ te vāmahaṃ dade /
Sentence: c    
tatsatyaṃ yadvīraṃ bibʰr̥tʰo vīraṃ janayiṣyatʰaḥ //
Sentence: d    
te matprātaḥ prajaniṣyetʰe te prajāte prajanayiṣyatʰaḥ /
Sentence: e    
prajayā paśubʰirbrahmavarcasena suvarge loka iti pratigr̥hyābʰimantrayate yajamānaḥ

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.