TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 90
Paragraph: 8
Verse: 1
Sentence: a
atʰa
yajamāno
vratamupaiti
vācaṃ
ca
yaccʰatyanr̥tātsatyamupaimi
mānuṣāddaivyamupaimi
daivīṃ
vācaṃ
yaccʰāmīti
Verse: 2
Sentence: a
vīṇātūṇavenainametāṃ
rātriṃ
jāgarayanti
Verse: 3
Sentence: a
api
vā
na
jāgarti
na
vācaṃ
yaccʰati
Verse: 4
Sentence: a
śalkairetāṃ
rātrimetamagnimindʰāna
āste
śalkairagnimindʰāna
ubʰau
lokau
sanemaham
/
Sentence: b
ubʰayorlokayor
r̥ddʰvāti
mr̥tyuṃ
tarāmyahamityetayā
Verse: 5
Sentence: a
tasminnupavyuṣamaraṇī
niṣṭapati
jātavedo
bʰuvanasya
reta
iha
siñca
tapaso
yajjaniṣyate
/
Sentence: b
agnimaśvattʰādadʰi
havyavāhaṃ
śamīgarbʰājjanayanyo
mayobʰūḥ
//
Sentence: c
ayaṃ
te
yonir
r̥tviya
ity
etābʰyām
Verse: 6
Sentence: a
agnī
rakṣāṃsi
sedʰati
śukraśociramartyaḥ
/
Sentence: b
śuciḥ
pāvaka
īḍya
ityaraṇī
abʰimantrya
mahī
viśpatnī
sadane
r̥tasyārvācī
etaṃ
dʰaruṇe
rayīṇām
/
Sentence: c
antarvatnī
janyaṃ
jātavedasamadʰvarāṇāṃ
janayatʰaḥ
purogāmityaraṇī
āhriyamāṇe
yajamānaḥ
pratīkṣate
Verse: 7
Sentence: a
dohyā
ca
te
dugdʰabʰr̥ccorvarī
te
te
bʰāgadʰeyaṃ
prayaccʰāmīti
yajamānāya
prayaccʰati
Verse: 8
Sentence: a
ārohataṃ
daśataṃ
śakvarīrmamartenāgna
āyuṣā
varcasā
saha
/
Sentence: b
jyogjīvanta
uttarāmuttarāṃ
samāṃ
darśamahaṃ
pūrṇamāsaṃ
yajñaṃ
yatʰā
yajā
iti
pratigr̥hyartviyavatī
stʰo
agniretasau
garbʰaṃ
dadʰātʰāṃ
te
vāmahaṃ
dade
/
Sentence: c
tatsatyaṃ
yadvīraṃ
bibʰr̥tʰo
vīraṃ
janayiṣyatʰaḥ
//
Sentence: d
te
matprātaḥ
prajaniṣyetʰe
te
mā
prajāte
prajanayiṣyatʰaḥ
/
Sentence: e
prajayā
paśubʰirbrahmavarcasena
suvarge
loka
iti
pratigr̥hyābʰimantrayate
yajamānaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.