TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 91
Paragraph: 9
Verse: 1
Sentence: a
mayi
gr̥hṇāmyagre
agniṃ
yo
no
agniḥ
pitara
ity
ubʰau
japataḥ
/
Sentence: b
apeta
vīteti
gārhapatyāyatanamuddʰatya
śaṃ
no
devīrabʰiṣṭaya
ityadbʰiravokṣati
Verse: 2
Sentence: a
evaṃ
dakṣiṇāgnerāhavanīyasya
sabʰyāvasatʰyayośca
Verse: 3
Sentence: a
evamanupūrvāṇyevaiṣvata
ūrdʰvaṃ
karmāṇi
kriyante
Verse: 4
Sentence: a
sikatānāmardʰaṃ
dvaidʰaṃ
vibʰajyārdʰaṃ
gārhapatyāyatane
nivapaty
ardʰaṃ
dakṣiṇāgneḥ
/
Sentence: b
ardʰaṃ
traidʰaṃ
vibʰajya
pūrveṣu
Verse: 5
Sentence: a
etenaiva
kalpena
sarvānpārtʰivānnivapati
Verse: 6
Sentence: a
agnerbʰasmāsīti
sikatā
nivapati
/
Sentence: b
saṃjñānam
ity
ūṣān
Verse: 7
Sentence: a
tānnivapanyadadaścandramasi
kr̥ṣṇaṃ
tadihāstviti
manasā
dʰyāyati
Verse: 8
Sentence: a
udehyagne
adʰi
mātuḥ
pr̥tʰivyā
viśa
āviśa
mahataḥ
sadʰastʰāt
/
Sentence: b
ākʰuṃ
tvā
ye
dadʰire
devayanto
havyavāhaṃ
bʰuvanasya
gopāmityākʰukarīṣam
//
Sentence: c
yatpr̥tʰivyā
anāmr̥taṃ
saṃbabʰūva
tve
sacā
/
Sentence: d
tadagniragnaye
'dadāttasminnādʰīyatāmayamiti
gārhapatyāyatane
valmīkavapāṃ
nivapati
Verse: 9
Sentence: a
yadantarikṣasyeti
dakṣiṇāgneḥ
/
Sentence: b
yaddiva
iti
pūrveṣu
Verse: 10
Sentence: a
utsamudrānmadʰumām̐
ūrmirāgātsāmrājyāya
pratarāṃ
dadʰānaḥ
/
Sentence: b
amī
ca
ye
magʰavāno
vayaṃ
ceṣamūrjaṃ
madʰumatsaṃbʰaremeti
sūdam
/
Sentence: c
iyatyagra
āsīriti
varāhavihatam
Verse: 11
Sentence: a
ado
devī
pratʰamānā
pr̥tʰagyaddevairnyuptā
vyasarpo
mahitvā
/
Sentence: b
adr̥ṃhatʰāḥ
śarkarābʰistriviṣṭapyajayo
lokānpradiśaścatasra
iti
śarkarāḥ
/
Sentence: c
dveṣyaṃ
ca
manasā
dʰyāyati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.