TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 91
Previous part

Paragraph: 9 
Verse: 1 
Sentence: a    mayi gr̥hṇāmyagre agniṃ yo no agniḥ pitara ity ubʰau japataḥ /
Sentence: b    
apeta vīteti gārhapatyāyatanamuddʰatya śaṃ no devīrabʰiṣṭaya ityadbʰiravokṣati

Verse: 2 
Sentence: a    
evaṃ dakṣiṇāgnerāhavanīyasya sabʰyāvasatʰyayośca

Verse: 3 
Sentence: a    
evamanupūrvāṇyevaiṣvata ūrdʰvaṃ karmāṇi kriyante

Verse: 4 
Sentence: a    
sikatānāmardʰaṃ dvaidʰaṃ vibʰajyārdʰaṃ gārhapatyāyatane nivapaty ardʰaṃ dakṣiṇāgneḥ /
Sentence: b    
ardʰaṃ traidʰaṃ vibʰajya pūrveṣu

Verse: 5 
Sentence: a    
etenaiva kalpena sarvānpārtʰivānnivapati

Verse: 6 
Sentence: a    
agnerbʰasmāsīti sikatā nivapati /
Sentence: b    
saṃjñānam ity ūṣān

Verse: 7 
Sentence: a    
tānnivapanyadadaścandramasi kr̥ṣṇaṃ tadihāstviti manasā dʰyāyati

Verse: 8 
Sentence: a    
udehyagne adʰi mātuḥ pr̥tʰivyā viśa āviśa mahataḥ sadʰastʰāt /
Sentence: b    
ākʰuṃ tvā ye dadʰire devayanto havyavāhaṃ bʰuvanasya gopāmityākʰukarīṣam //
Sentence: c    
yatpr̥tʰivyā anāmr̥taṃ saṃbabʰūva tve sacā /
Sentence: d    
tadagniragnaye 'dadāttasminnādʰīyatāmayamiti gārhapatyāyatane valmīkavapāṃ nivapati

Verse: 9 
Sentence: a    
yadantarikṣasyeti dakṣiṇāgneḥ /
Sentence: b    
yaddiva iti pūrveṣu

Verse: 10 
Sentence: a    
utsamudrānmadʰumām̐ ūrmirāgātsāmrājyāya pratarāṃ dadʰānaḥ /
Sentence: b    
amī ca ye magʰavāno vayaṃ ceṣamūrjaṃ madʰumatsaṃbʰaremeti sūdam /
Sentence: c    
iyatyagra āsīriti varāhavihatam

Verse: 11 
Sentence: a    
ado devī pratʰamānā pr̥tʰagyaddevairnyuptā vyasarpo mahitvā /
Sentence: b    
adr̥ṃhatʰāḥ śarkarābʰistriviṣṭapyajayo lokānpradiśaścatasra iti śarkarāḥ /
Sentence: c    
dveṣyaṃ ca manasā dʰyāyati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.