TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 92
Paragraph: 10
Verse: 1
Sentence: a
r̥taṃ
str̥ṇāmi
purīṣaṃ
pr̥tʰivyāmr̥te
'dʰyagnimādadʰe
satye
'dʰyagnimādadʰa
ity
āyataneṣu
saṃbʰārānanuvyūhati
Verse: 2
Sentence: a
saṃ
yā
vaḥ
priyāstanuva
ity
eṣā
//
Sentence: b
saṃ
vaḥ
sr̥jāmi
hr̥dayāni
saṃsr̥ṣṭaṃ
mano
astu
vaḥ
/
Sentence: c
saṃsr̥ṣṭaḥ
prāṇo
astu
va
iti
vānaspatyānsaṃsr̥jya
sikatāvannivapatītaḥ
pratʰamaṃ
jajñe
agnir
ity
etayā
Verse: 3
Sentence: a
yāste
śivāstanuvo
jātavedo
yā
antarikṣe
divi
yāḥ
pr̥tʰivyām
/
Sentence: b
tābʰiḥ
saṃbʰūya
sagaṇaḥ
sajoṣā
hiraṇyayonirvaha
havyamagna
iti
gārhapatyāyatane
sauvarṇaṃ
hiraṇyaśakalamuttarataḥ
saṃbʰāreṣūpāsyati
Verse: 4
Sentence: a
candramagniṃ
candraratʰaṃ
haritvacaṃ
vaiśvānaramapsuṣadaṃ
suvarvidam
/
Sentence: b
vigāhaṃ
tūrṇiṃ
taviṣībʰirāvr̥taṃ
bʰūrṇiṃ
devāsa
iha
suśriyaṃ
dadʰur
ity
upāstam
abʰimantrayate
/
Sentence: c
dveṣyāya
rajataṃ
prayaccʰati
Verse: 5
Sentence: a
yadi
dveṣyaṃ
nādʰigaccʰedyāṃ
diśaṃ
dveṣyaḥ
syāttena
nirasyet
Verse: 6
Sentence: a
evaṃ
sarveṣūpāsya
karoti
Verse: 7
Sentence: a
brāhmaudanikādbʰasmāpohya
tasmiñcʰamīgarbʰādagniṃ
mantʰati
Verse: 8
Sentence: a
udyatsu
raśmiṣu
daśahotrāraṇī
samavadadʰāti
Verse: 9
Sentence: a
sahāgne
'gninā
jāyasva
saha
rayyā
saha
puṣṭyā
saha
prajayā
saha
paśubʰiḥ
saha
brahmavarcasenetyupatiṣṭhatyaśve
'gniṃ
mantʰati
Verse: 10
Sentence: a
śveto
'śvo
'viklinnākṣo
bʰavati
rohito
vāsitajānurapi
vā
ya
eva
kaścitsāṇḍaḥ
Verse: 11
Sentence: a
matʰyamāne
śakteḥ
sāṃkr̥teḥ
sāma
gāyati
/
Sentence: b
dʰūme
jāte
gātʰinaḥ
kauśikasya
/
Sentence: c
araṇyornihito
jātavedā
iti
ca
Verse: 12
Sentence: a
upāvaroha
jātaveda
iti
nirvartyamānam
abʰimantrayate
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.