TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 92
Previous part

Paragraph: 10 
Verse: 1 
Sentence: a    r̥taṃ str̥ṇāmi purīṣaṃ pr̥tʰivyāmr̥te 'dʰyagnimādadʰe satye 'dʰyagnimādadʰa ity āyataneṣu saṃbʰārānanuvyūhati

Verse: 2 
Sentence: a    
saṃ vaḥ priyāstanuva ity eṣā //
Sentence: b    
saṃ vaḥ sr̥jāmi hr̥dayāni saṃsr̥ṣṭaṃ mano astu vaḥ /
Sentence: c    
saṃsr̥ṣṭaḥ prāṇo astu va iti vānaspatyānsaṃsr̥jya sikatāvannivapatītaḥ pratʰamaṃ jajñe agnir ity etayā

Verse: 3 
Sentence: a    
yāste śivāstanuvo jātavedo antarikṣe divi yāḥ pr̥tʰivyām /
Sentence: b    
tābʰiḥ saṃbʰūya sagaṇaḥ sajoṣā hiraṇyayonirvaha havyamagna iti gārhapatyāyatane sauvarṇaṃ hiraṇyaśakalamuttarataḥ saṃbʰāreṣūpāsyati

Verse: 4 
Sentence: a    
candramagniṃ candraratʰaṃ haritvacaṃ vaiśvānaramapsuṣadaṃ suvarvidam /
Sentence: b    
vigāhaṃ tūrṇiṃ taviṣībʰirāvr̥taṃ bʰūrṇiṃ devāsa iha suśriyaṃ dadʰur ity upāstam abʰimantrayate /
Sentence: c    
dveṣyāya rajataṃ prayaccʰati

Verse: 5 
Sentence: a    
yadi dveṣyaṃ nādʰigaccʰedyāṃ diśaṃ dveṣyaḥ syāttena nirasyet

Verse: 6 
Sentence: a    
evaṃ sarveṣūpāsya karoti

Verse: 7 
Sentence: a    
brāhmaudanikādbʰasmāpohya tasmiñcʰamīgarbʰādagniṃ mantʰati

Verse: 8 
Sentence: a    
udyatsu raśmiṣu daśahotrāraṇī samavadadʰāti

Verse: 9 
Sentence: a    
sahāgne 'gninā jāyasva saha rayyā saha puṣṭyā saha prajayā saha paśubʰiḥ saha brahmavarcasenetyupatiṣṭhatyaśve 'gniṃ mantʰati

Verse: 10 
Sentence: a    
śveto 'śvo 'viklinnākṣo bʰavati rohito vāsitajānurapi ya eva kaścitsāṇḍaḥ

Verse: 11 
Sentence: a    
matʰyamāne śakteḥ sāṃkr̥teḥ sāma gāyati /
Sentence: b    
dʰūme jāte gātʰinaḥ kauśikasya /
Sentence: c    
araṇyornihito jātavedā iti ca

Verse: 12 
Sentence: a    
upāvaroha jātaveda iti nirvartyamānam abʰimantrayate

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.