TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 93
Previous part

Paragraph: 11 
Verse: 1 
Sentence: a    atra caturhotr̥̄nyajamānaṃ vācayati

Verse: 2 
Sentence: a    
ajannagniḥ pūrvaḥ pūrvebʰyaḥ pavamānaḥ śuciḥ pāvaka īḍya iti jātamabʰimantrayate

Verse: 3 
Sentence: a    
jāte yajamāno varaṃ dadāti

Verse: 4 
Sentence: a    
gaur vai varo 'tivaro 'nyo dʰenurvaro 'tivaro 'nyo 'naḍvānvaro 'tivaro 'nyaḥ paṣṭhauhī varo 'tivaro 'nyaḥ

Verse: 5 
Sentence: a    
jātaṃ yajamāno 'bʰiprāṇiti prajāpatestvā prāṇenābʰiprāṇimi pūṣṇaḥ poṣeṇa mahyaṃ dīrgʰāyutvāya śataśāradāya śataṃ śaradbʰya āyuṣe varcase jīvātvai puṇyāyeti

Verse: 6 
Sentence: a    
ajījanannamr̥taṃ martyāso 'sremāṇaṃ taraṇiṃ vīḍujambʰam /
Sentence: b    
daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātamabʰisaṃrabʰantāmiti jātamañjalinābʰigr̥hya samrāḍasi virāḍasi sārasvatau tvotsau samindʰātāmannādaṃ tvānnapatyāyetyupasamidʰyātʰainaṃ prāñcamuddʰr̥tyāsīnaḥ sarveṣāṃ mantrāṇāmantena ratʰaṃtare gīyamāne yajñāyajñīye ca yatʰarṣyādʰānena pratʰamayā vyāhr̥tyā dvābʰyāṃ pratʰamābʰyāṃ ca sarparājñībʰyāṃ pratʰamena ca gʰarmaśirasā

Verse: 7 
Sentence: a    
bʰr̥gūṇāṃ tvā devānāṃ vratapate vratenādadʰāmīti bʰārgavasyādadʰyāt /
Sentence: b    
aṅgirasāṃ tvā devānāṃ vratapate vratenādadʰāmīti yo brāhmaṇa āṅgirasaḥ syāt /
Sentence: c    
ādityānāṃ tvā devānāṃ vratapate vratenādadʰāmītyanyāsāṃ brāhmaṇīnāṃ prajānām /
Sentence: d    
varuṇasya tvā rājño vratapate vratenādadʰāmīti rājñaḥ /
Sentence: e    
indrasya tvendriyeṇa vratapate vratenādadʰāmīti rājanyasya /
Sentence: f    
manostvā grāmaṇyo vratapate vratenādadʰāmīti vaiśyasya /
Sentence: g    
r̥bʰūṇāṃ tvā devānāṃ vratapate vratenādadʰāmīti ratʰakārasyeti yatʰarṣyādʰānāni

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.