TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 93
Paragraph: 11
Verse: 1
Sentence: a
atra
caturhotr̥̄nyajamānaṃ
vācayati
Verse: 2
Sentence: a
ajannagniḥ
pūrvaḥ
pūrvebʰyaḥ
pavamānaḥ
śuciḥ
pāvaka
īḍya
iti
jātamabʰimantrayate
Verse: 3
Sentence: a
jāte
yajamāno
varaṃ
dadāti
Verse: 4
Sentence: a
gaur
vai
varo
'tivaro
'nyo
dʰenurvaro
'tivaro
'nyo
'naḍvānvaro
'tivaro
'nyaḥ
paṣṭhauhī
varo
'tivaro
'nyaḥ
Verse: 5
Sentence: a
jātaṃ
yajamāno
'bʰiprāṇiti
prajāpatestvā
prāṇenābʰiprāṇimi
pūṣṇaḥ
poṣeṇa
mahyaṃ
dīrgʰāyutvāya
śataśāradāya
śataṃ
śaradbʰya
āyuṣe
varcase
jīvātvai
puṇyāyeti
Verse: 6
Sentence: a
ajījanannamr̥taṃ
martyāso
'sremāṇaṃ
taraṇiṃ
vīḍujambʰam
/
Sentence: b
daśa
svasāro
agruvaḥ
samīcīḥ
pumāṃsaṃ
jātamabʰisaṃrabʰantāmiti
jātamañjalinābʰigr̥hya
samrāḍasi
virāḍasi
sārasvatau
tvotsau
samindʰātāmannādaṃ
tvānnapatyāyetyupasamidʰyātʰainaṃ
prāñcamuddʰr̥tyāsīnaḥ
sarveṣāṃ
mantrāṇāmantena
ratʰaṃtare
gīyamāne
yajñāyajñīye
ca
yatʰarṣyādʰānena
pratʰamayā
vyāhr̥tyā
dvābʰyāṃ
vā
pratʰamābʰyāṃ
ca
sarparājñībʰyāṃ
pratʰamena
ca
gʰarmaśirasā
Verse: 7
Sentence: a
bʰr̥gūṇāṃ
tvā
devānāṃ
vratapate
vratenādadʰāmīti
bʰārgavasyādadʰyāt
/
Sentence: b
aṅgirasāṃ
tvā
devānāṃ
vratapate
vratenādadʰāmīti
yo
brāhmaṇa
āṅgirasaḥ
syāt
/
Sentence: c
ādityānāṃ
tvā
devānāṃ
vratapate
vratenādadʰāmītyanyāsāṃ
brāhmaṇīnāṃ
prajānām
/
Sentence: d
varuṇasya
tvā
rājño
vratapate
vratenādadʰāmīti
rājñaḥ
/
Sentence: e
indrasya
tvendriyeṇa
vratapate
vratenādadʰāmīti
rājanyasya
/
Sentence: f
manostvā
grāmaṇyo
vratapate
vratenādadʰāmīti
vaiśyasya
/
Sentence: g
r̥bʰūṇāṃ
tvā
devānāṃ
vratapate
vratenādadʰāmīti
ratʰakārasyeti
yatʰarṣyādʰānāni
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.