TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 94
Previous part

Paragraph: 12 
Verse: 1 
Sentence: a    bʰūrbʰuvaḥ suvar iti vyāhr̥tyaḥ /
Sentence: b    
bʰūmirbʰumneti sarparājñiyaḥ /
Sentence: c    
gʰarmaḥ śirastadayamagniḥ saṃpriyaḥ paśubʰirbʰuvat /
Sentence: d    
cʰardistokāya tanayāya yaccʰa //
Sentence: e    
vātaḥ prāṇastadayamagniḥ saṃpriyaḥ paśubʰirbʰuvat /
Sentence: f    
svaditaṃ tokāya tanayāya pituṃ paca //
Sentence: g    
arkaścakṣustadasau sūryastadayamagniḥ saṃpriyaḥ paśubʰirbʰuvat /
Sentence: h    
yatte śukra śaukraṃ varcaḥ śukrā tanūḥ śukraṃ jyotirajasraṃ tena me dīdihi tena tvādadʰe 'gnināgne brahmaṇeti gʰarmaśirāṃsi

Verse: 2 
Sentence: a    
yāste śivāstanuvo jātavedo antarikṣa uta pārtʰivīryāḥ /
Sentence: b    
tābʰiḥ saṃbʰūya sagaṇaḥ sajoṣā hiraṇyayonirvaha havyamagne //
Sentence: c    
prāṇaṃ tvāmr̥ta ādadʰāmyannādamannādyāya goptāraṃ guptyai /
Sentence: d    
divastvā vīryeṇa pr̥tʰivyai mahimnāntarikṣasya poṣeṇa paśūnāṃ tejasā sarvapaśumādadʰe //
Sentence: e    
agne gr̥hapate 'he budʰnya pariṣadya divaḥ pr̥tʰivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
Sentence: f    
pr̥tʰivyāstvā mūrdʰansādayāmi yajñiye loke /
Sentence: g    
yo no agne niṣṭyo yo 'niṣṭyo 'bʰidāsatīdamahaṃ taṃ tvayābʰinidadʰāmīti saṃbʰāreṣu nidadʰāti

Verse: 3 
Sentence: a    
sugārhapatyo vidahannarātīruṣasaḥ śreyasīḥśreyasīrdadʰat /
Sentence: b    
agne sapatnām̐ apabādʰamāno rāyaspoṣamiṣamūrjamasmāsu dʰehītyādʰīyamānamabʰimantrayate yajamāno gʰramaśirāṃsi cainamadʰvaryurvācayati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.