TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 94
Paragraph: 12
Verse: 1
Sentence: a
bʰūrbʰuvaḥ
suvar
iti
vyāhr̥tyaḥ
/
Sentence: b
bʰūmirbʰumneti
sarparājñiyaḥ
/
Sentence: c
gʰarmaḥ
śirastadayamagniḥ
saṃpriyaḥ
paśubʰirbʰuvat
/
Sentence: d
cʰardistokāya
tanayāya
yaccʰa
//
Sentence: e
vātaḥ
prāṇastadayamagniḥ
saṃpriyaḥ
paśubʰirbʰuvat
/
Sentence: f
svaditaṃ
tokāya
tanayāya
pituṃ
paca
//
Sentence: g
arkaścakṣustadasau
sūryastadayamagniḥ
saṃpriyaḥ
paśubʰirbʰuvat
/
Sentence: h
yatte
śukra
śaukraṃ
varcaḥ
śukrā
tanūḥ
śukraṃ
jyotirajasraṃ
tena
me
dīdihi
tena
tvādadʰe
'gnināgne
brahmaṇeti
gʰarmaśirāṃsi
Verse: 2
Sentence: a
yāste
śivāstanuvo
jātavedo
yā
antarikṣa
uta
pārtʰivīryāḥ
/
Sentence: b
tābʰiḥ
saṃbʰūya
sagaṇaḥ
sajoṣā
hiraṇyayonirvaha
havyamagne
//
Sentence: c
prāṇaṃ
tvāmr̥ta
ādadʰāmyannādamannādyāya
goptāraṃ
guptyai
/
Sentence: d
divastvā
vīryeṇa
pr̥tʰivyai
mahimnāntarikṣasya
poṣeṇa
paśūnāṃ
tejasā
sarvapaśumādadʰe
//
Sentence: e
agne
gr̥hapate
'he
budʰnya
pariṣadya
divaḥ
pr̥tʰivyāḥ
paryantarikṣāllokaṃ
vinda
yajamānāya
/
Sentence: f
pr̥tʰivyāstvā
mūrdʰansādayāmi
yajñiye
loke
/
Sentence: g
yo
no
agne
niṣṭyo
yo
'niṣṭyo
'bʰidāsatīdamahaṃ
taṃ
tvayābʰinidadʰāmīti
saṃbʰāreṣu
nidadʰāti
Verse: 3
Sentence: a
sugārhapatyo
vidahannarātīruṣasaḥ
śreyasīḥśreyasīrdadʰat
/
Sentence: b
agne
sapatnām̐
apabādʰamāno
rāyaspoṣamiṣamūrjamasmāsu
dʰehītyādʰīyamānamabʰimantrayate
yajamāno
gʰramaśirāṃsi
cainamadʰvaryurvācayati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.