TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 95
Previous part

Paragraph: 13 
Verse: 1 
Sentence: a    ardʰodite sūrya āhavanīyamādadʰāti

Verse: 2 
Sentence: a    
udite brahmavarcasakāmasya

Verse: 3 
Sentence: a    
gārhapatye praṇayanīyamāśvattʰamidʰmamādīpayati sikatāścopayamanīrupakalpayate

Verse: 4 
Sentence: a    
tamudyaccʰatyojase balāya tvodyaccʰe vr̥ṣaṇe śuṣmāyāyuṣe varcase /
Sentence: b    
sapatnatūrasi vr̥tratūḥ //
Sentence: c    
yaste deveṣu mahimā suvargo yasta ātmā paśuṣu praviṣṭaḥ /
Sentence: d    
puṣṭiryā te manuṣyeṣu papratʰe tayā no agne juṣamāṇa ehi //
Sentence: e    
divaḥ pr̥tʰivyāḥ paryantarikṣādvātātpaśubʰyo adʰyoṣadʰībʰyaḥ /
Sentence: f    
yatrayatra jātavedaḥ saṃbabʰūtʰa tato no agne juṣamāṇa ehi //
Sentence: g    
udu tvā viśve devā ity etābʰiścatasr̥bʰiḥ

Verse: 5 
Sentence: a    
uparīvāgnimudyaccʰati

Verse: 6 
Sentence: a    
udyatamupayataṃ dʰārayati

Verse: 7 
Sentence: a    
atʰāśvasya dakṣiṇe karṇe yajamānamagnitanūrvācayati vājinnagneḥ paśuṣu pavamānā priyā tanūstāmāvaha vājinnagnerapsu pāvakā priyā tanūstāmāvaha vājinnagneḥ sūrye śuciḥ priyā tanūstāmāvaheti /
Sentence: b    
dʰārayaty evāgnim

Verse: 8 
Sentence: a    
atʰāgnīdʰro laukikamagnimāhr̥tya matʰitvā vordʰvajñurāsīno dakṣiṇāmagnimādadʰāti yajñāyajñīye gīyamāne yatʰarṣyādʰānena dvitīyayā vyāhr̥tyā tiṣrbʰiḥ sarparājñībʰirdvitīyena ca gʰarmaśirasā //
Sentence: b    
yāste śivāstanuvo jātavedo antarikṣa uta pārtʰivīryāḥ /
Sentence: c    
tābʰiḥ saṃbʰūyasagaṇaḥ sajoṣā hiraṇyayonirvaha havyamange //
Sentence: d    
vyānaṃ tvāmr̥ta ādadʰāmyannādamannādyāya goptāraṃ guptyai /
Sentence: e    
divastvā vīryeṇa pr̥tʰivyai mahimnāntarikṣasya poṣeṇa paśūnāṃ tejasā sarvapaśumādadʰe //
Sentence: f    
agne 'nnapā mayobʰuva suśevadivaḥ pr̥tʰivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
Sentence: g    
pr̥tʰivyāstvā mūrdʰansādayāmi yajñiye loke /
Sentence: h    
yo no agne niṣṭyo yo 'niṣṭyo 'bʰidāsatīdamahaṃ taṃ tvayābʰinidadʰāmīti saṃbʰāreṣu nidadʰāti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.