TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 96
Previous part

Paragraph: 14 
Verse: 1 
Sentence: a    yo brāhmaṇo rājanyo vaiśyaḥ śūdro vāsura iva bahupuṣṭaḥ syāttasya gr̥hādāhr̥tyādadʰyātpuṣṭikāmasya

Verse: 2 
Sentence: a    
gr̥he tvasya tato nāśnīyāt

Verse: 3 
Sentence: a    
ambarīṣādannākāmasya vr̥kṣāgrājjvalato brahmavarcasakāmasya

Verse: 4 
Sentence: a    
vāmadevyamabʰigāyata āhavanīya uddʰriyamāṇe

Verse: 5 
Sentence: a    
prācīm anu pradiśam ity eṣā //
Sentence: b    
vikramasva mahām̐ asi vediṣanmānuṣebʰyaḥ /
Sentence: c    
triṣu lokeṣu jāgr̥hi prajayā ca dʰanena ca //
Sentence: d    
imā u māmupatiṣṭhantu rāya ābʰiḥ prajābʰiriha saṃvaseya /
Sentence: e    
iho iḍā tiṣṭhatu viśvarūpī madʰye vasordīdihi jātaveda iti prāñco 'śvapratʰamā abʰipravrajanti

Verse: 6 
Sentence: a    
dakṣiṇato brahmā ratʰaṃ ratʰaṃ ratʰacakraṃ vartayati yāvaccakraṃ triḥ parivartate

Verse: 7 
Sentence: a    
ṣaṭkr̥tvo dveṣyasya

Verse: 8 
Sentence: a    
jānudagʰne dʰārayamāṇastr̥tīyamadʰvano 'gniṃ harati nābʰidagʰne tr̥tīyamāsyadagʰne tr̥tīyam /
Sentence: b    
na karṇadagʰnamatyudgr̥hṇāti

Verse: 9 
Sentence: a    
yadyudgr̥hya nigr̥hṇīyān mukʰena saṃmāyādadʰyāt

Verse: 10 
Sentence: a    
nāgnimādityaṃ ca vyaveyāt

Verse: 11 
Sentence: a    
dakṣiṇataḥ parigr̥hya harati

Verse: 12 
Sentence: a    
ardʰādʰve yajamāno varaṃ dadāti

Verse: 13 
Sentence: a    
ardʰādʰve hiraṇyaṃ nidʰāya nāko 'si bradʰnaḥ pratiṣṭhā saṃkramaṇa ityatikrāmati

Verse: 14 
Sentence: a    
prāñcamaśvamabʰyastʰādviśvā iti dakṣiṇena padottarataḥ saṃbʰārānākramayati yatʰāhitasyāgneraṅgārāḥ padamabʰyavavarteranniti

Verse: 15 
Sentence: a    
pradakṣiṇamāvartayitvā yadakranda iti punar evākramayati

Verse: 16 
Sentence: a    
purastātpratyañcamaśvaṃ dʰārayati

Verse: 17 
Sentence: a    
pūrvavāḍaśvo bʰavati

Verse: 18 
Sentence: a    
tadabʰāve 'naḍvānpūrvavāḍetāni karmāṇi karotīti paiṅgāyanibrāhmaṇaṃ bʰavati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.