TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 96
Paragraph: 14
Verse: 1
Sentence: a
yo
brāhmaṇo
rājanyo
vaiśyaḥ
śūdro
vāsura
iva
bahupuṣṭaḥ
syāttasya
gr̥hādāhr̥tyādadʰyātpuṣṭikāmasya
Verse: 2
Sentence: a
gr̥he
tvasya
tato
nāśnīyāt
Verse: 3
Sentence: a
ambarīṣādannākāmasya
vr̥kṣāgrājjvalato
brahmavarcasakāmasya
Verse: 4
Sentence: a
vāmadevyamabʰigāyata
āhavanīya
uddʰriyamāṇe
Verse: 5
Sentence: a
prācīm
anu
pradiśam
ity
eṣā
//
Sentence: b
vikramasva
mahām̐
asi
vediṣanmānuṣebʰyaḥ
/
Sentence: c
triṣu
lokeṣu
jāgr̥hi
prajayā
ca
dʰanena
ca
//
Sentence: d
imā
u
māmupatiṣṭhantu
rāya
ābʰiḥ
prajābʰiriha
saṃvaseya
/
Sentence: e
iho
iḍā
tiṣṭhatu
viśvarūpī
madʰye
vasordīdihi
jātaveda
iti
prāñco
'śvapratʰamā
abʰipravrajanti
Verse: 6
Sentence: a
dakṣiṇato
brahmā
ratʰaṃ
ratʰaṃ
ratʰacakraṃ
vā
vartayati
yāvaccakraṃ
triḥ
parivartate
Verse: 7
Sentence: a
ṣaṭkr̥tvo
dveṣyasya
Verse: 8
Sentence: a
jānudagʰne
dʰārayamāṇastr̥tīyamadʰvano
'gniṃ
harati
nābʰidagʰne
tr̥tīyamāsyadagʰne
tr̥tīyam
/
Sentence: b
na
karṇadagʰnamatyudgr̥hṇāti
Verse: 9
Sentence: a
yadyudgr̥hya
nigr̥hṇīyān
mukʰena
saṃmāyādadʰyāt
Verse: 10
Sentence: a
nāgnimādityaṃ
ca
vyaveyāt
Verse: 11
Sentence: a
dakṣiṇataḥ
parigr̥hya
harati
Verse: 12
Sentence: a
ardʰādʰve
yajamāno
varaṃ
dadāti
Verse: 13
Sentence: a
ardʰādʰve
hiraṇyaṃ
nidʰāya
nāko
'si
bradʰnaḥ
pratiṣṭhā
saṃkramaṇa
ityatikrāmati
Verse: 14
Sentence: a
prāñcamaśvamabʰyastʰādviśvā
iti
dakṣiṇena
padottarataḥ
saṃbʰārānākramayati
yatʰāhitasyāgneraṅgārāḥ
padamabʰyavavarteranniti
Verse: 15
Sentence: a
pradakṣiṇamāvartayitvā
yadakranda
iti
punar
evākramayati
Verse: 16
Sentence: a
purastātpratyañcamaśvaṃ
dʰārayati
Verse: 17
Sentence: a
pūrvavāḍaśvo
bʰavati
Verse: 18
Sentence: a
tadabʰāve
'naḍvānpūrvavāḍetāni
karmāṇi
karotīti
paiṅgāyanibrāhmaṇaṃ
bʰavati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.