TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 97
Paragraph: 15
Verse: 1
Sentence: a
kamaṇḍalupada
ādadʰīteti
bahvr̥cabrāhmaṇam
/
Sentence: b
ajasya
pada
ādadʰīteti
vājasaneyakam
Verse: 2
Sentence: a
atʰa
yajamānaḥ
śivā
japati
ye
te
agne
śive
tanuvau
virāṭca
svarāṭca
te
mā
viśatāṃ
te
mā
jinvatām
/
Sentence: b
ye
te
agne
śive
tanuvau
samrāṭcābʰibʰūśca
te
mā
viśatāṃ
te
mā
jinvatām
/
Sentence: c
ye
te
agne
śive
tanuvau
vibʰūśca
paribʰūśca
te
mā
viśatāṃ
te
mā
jinvatām
/
Sentence: d
ye
te
agne
śive
tanuvau
prabʰvī
ca
prabʰūtiśca
te
mā
viśatāṃ
te
mā
jinvatām
/
Sentence: e
yāste
agne
śivāstanuvastābʰistvādadʰa
iti
Verse: 3
Sentence: a
yāste
agne
gʰorāstanuvastābʰiramuṃ
gaccʰeti
yajamāno
dveṣyāya
prahiṇoti
tābʰirenaṃ
parābʰāvayati
Verse: 4
Sentence: a
araṇye
'nuvākyā
bʰavanti
Verse: 5
Sentence: a
yadidaṃ
divo
yadadaḥ
pr̥tʰivyāḥ
saṃvidāne
rodasī
saṃbabʰūvatuḥ
/
Sentence: b
tayoḥ
pr̥ṣṭhe
sīdatu
jātavedāḥ
śaṃbʰūḥ
prajābʰyastanuve
syona
ity
abʰimantrya
purastātpratyaṅ
tiṣṭhannāhavanīyamādadʰāti
Verse: 6
Sentence: a
br̥hati
gīyamāne
śyaitavāravantīyayoryajñāyajñīye
ca
yatʰarṣyādʰānena
sarvābʰirvyāhr̥tībʰiḥ
sarvābʰiḥ
sarparājñībʰistr̥tīyena
ca
gʰarmaśirasā
yāste
śivāstanuvo
jātavedo
yā
antarikṣa
uta
pārtʰivīryāḥ
/
Sentence: b
tābʰiḥ
saṃbʰūya
sagaṇaḥ
sajoṣā
hiraṇyayonir
vaha
havyamagne
//
Sentence: c
apānaṃ
tvāmr̥ta
ādadʰāmyannādamannādyāya
goptāraṃ
guptyai
/
Sentence: d
divastvā
vīryeṇa
pr̥tʰivyai
mahimnāntarikṣasya
poṣeṇa
paśūnāṃ
tejasā
sarvapaśumādadʰe
//
Sentence: e
agne
samrāḍajaikapādāhavanīya
divaḥ
pr̥tʰivyāḥ
paryantarikṣāllokaṃ
vinda
yajamānāya
/
Sentence: f
pr̥tʰivyāstvā
mūrdʰansādayāmi
yajñiye
loke
/
Sentence: g
yo
no
agne
niṣṭyo
yo
'niṣṭyo
'bʰidāsatīdamahaṃ
taṃ
tvayābʰinidadʰāmīti
saṃbʰāreṣu
nidadʰāti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.