TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 6
Prasna: 2
Adhyaya: 1
atʰa
dvitīyapraśne
pratʰamo
'dʰyāyaḥ
Sentence: 1
atʰa
vrīhibʰyo
yavebʰyaśca
navānāmaniruptaṃ
stʰālīpākaṃ
śrapayitvā
'gnimupasamādʰāya
saṃparistīryāgʰārāvāgʰāryājyabʰāgāviṣṭvāgrayaṇadevatābʰya
indrāgnibʰyāṃ
viśvebʰyo
devebʰyo
dyāvāpr̥tʰivībʰyāṃ
somāya
sviṣṭakr̥ccaturtʰībʰyo
juhuyāt
\1\
Sentence: 2
kāmaṃ
purastātsviṣṭakr̥to
'jyānīrupajuhoti
\2\
Sentence: 3
prasiddʰau
prāśanamantrau
\3\
Sentence: 4
vaiśvadevaṃ
kr̥tvā
brāhmaṇebʰyo
datvā
prāśanam
\4\
Sentence: 5
etena
sarvāsāmoṣadʰīnāmāgrayaṇaṃ
vyākʰyātamanyatra
śyāmākaveṇuyavebʰyaśca
\5\
Sentence: 6
saumyaśśyāmākaścaruragnīndro
veṇuyavānāṃ
vaiśvadevo
vā
\6\
Sentence: 7
samānau
prāśanamantrau
\7\
Sentence: 8
atʰa
pʰalānāṃ
mūlānāṃ
bʰakṣaṇānāṃ
brāhmaṇebʰyo
datvā
prāśanameva
\8\
Sentence: 9
puṣpāṇāmanyeṣāṃ
ca
navānāṃ
brāhmaṇebʰyo
datvopayogaḥ
\9\
Sentence: 10
atʰa
ṣaṭsu
ṣaṭsu
māseṣvayanapratipattau
vā
'tʰa
devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ
kr̥tvā
sruksravaṃ
niṣṭapya
saṃmr̥jya
sruci
caturgr̥hītaṃ
gr̥hītvā
sagrāhaṃ
ṣaḍḍʰotāraṃ
hutvāmikṣāṃ
śrapayitvā
pakvamodanaṃ
pāyasaṃ
vā
yācati
\10\
Sentence: 11
tamabʰyukṣyāgnāvadʰiśrayati
\11\
Sentence: 12
ājyaṃ
nirvapati
\12\
Sentence: 13
atʰājyamadʰiśrayati
\13\
Sentence: 14
ubʰayaṃ
paryagni
kr̥tvā
mekṣaṇaṃ
sruvaṃ
ca
saṃmārṣṭi
\14\
Sentence: 15
atʰaitaṃ
caruṃ
śrapayitvābʰigʰāryodañcamudvāsya
pratiṣṭʰitamabʰigʰārayati
\15\
Sentence: 16
paridʰānaprabʰr̥tyāgnimukʰāt
kr̥tvā
purastātsvāhākr̥tiṃ
sruvāhutiṃ
juhoti
svāhā
devebʰyaḥ
iti
\16\
Sentence: 17
atʰa
sruci
caturgr̥hītaṃ
gr̥hītvā
vapāṃ
juhoti
jātavedo
vapayā
gaccʰa
devān
tvaṃ
hi
hotā
pratʰamo
babʰūtʰa
\
gʰr̥tena
tvaṃ
tanuvo
vardʰayasva
svāhākr̥taṃ
haviradantu
devāḥ
svāhā
iti
\17\
Sentence: 18
atʰopariṣṭātsvāhākr̥tiṃ
sruvāhutiṃ
juhoti
devebʰyassvāhā
iti
\18\
Sentence: 19
atʰa
pakvājjuhoti
indrāgnibʰyāṃ
svāhā
agnaye
svāhā
iti
\19\
Sentence: 20
atʰa
vājinasya
juhoti
gʰr̥taṃ
gʰr̥tapāvānaḥ
pibata
vasāṃ
vasāpāvānaḥ
pibatāntarikṣasya
havirasi
svāhā
tvāntarikṣāya
svāhā
iti
\20\
Sentence: 21
atʰāmikṣāyai
juhoti
indrāgnī
rocanā
divaḥ
śnatʰadvr̥tram
iti
\21\
Sentence: 22
atʰa
vājinasyaiva
diśo
juhoti
diśaḥ
pradiśa
ādiśo
vidiśa
udviśassvāhā
digbʰyo
namo
digbʰyassvāhā
iti
\22\
Sentence: 23
atʰa
pr̥ṣadājyāt
sruvāhutiṃ
juhoti
vanaspataye
svāhā
iti
\23\
Sentence: 24
atʰāmikṣāyā
eva
sviṣṭavatībʰyāṃ
sauviṣṭakr̥taṃ
juhoti
\24\
Sentence: 25
atʰa
sruci
caturgr̥hītaṃ
gr̥hītvā
samudraṃ
gaccʰa
svāhā
ityekādaśa
vigrāhaṃ
juhoti
\25\
Sentence: 26
jayaprabʰr̥ti
siddʰamādʰenuvarapradānāt
\26\
Sentence: 27
etenāsya
paśubandʰayājitvaṃ
bʰavati
\27\
Sentence: 28
pārvaṇenato
'nyāni
karmāṇi
vyākʰyātānyekadevatyānyāgrayaṇena
bahudevatyānyāmikṣayā
paśubandʰa
ācārādyāni
gr̥hyante
\28\
Sentence: 29
yatʰopadeśaṃ
devatāḥ
\29\
Sentence: 30
agniṃ
sviṣṭakr̥taṃ
cāntareṇopahomāḥ
\30\
Sentence: 31
vaiśvadeve
viśvedevāḥ
paurṇamāsyāṃ
paurṇamāsī
yasyāṃ
kriyeta
\31\
Sentence: 32
upākaraṇe
samāpane
ca
r̥ṣiryaḥ
prajñāyate
\32\
Sentence: 33
sadasaspatirdvitīyaḥ
\33\
Sentence: 34
striyānupatena
kṣāralavaṇāvarānnasasr̥ṣṭasya
tu
homaṃ
paricakṣate
\34\
Sentence: 35
yatʰopadeśaṃ
kāmyāni
balayaśca
\35\
Sentence: 36
atʰāpi
kāmyāni
bʰavanita
atʰa
vai
bʰavati
prajāpatīḥ
prajā
asr̥jata
tāssr̥ṣṭā
indrāgnī
apāgūhatām
ityetasmādbrāhmaṇāt
\36\
Sentence: 37
ye
'mutra
puroḍāśāsta
iha
caravo
yatʰādevataṃ
yājyāpuronuvākyāḥ
yo
'mutra
vaṣaṭkārassa
iha
svāhākāra
iti
\37\
Sentence: 38
agnyādʰeyamagnihotraṃ
darśapūrṇamāsāvāgrayaṇaṃ
cāturmāsyāni
paśubandʰassoma
ityeṣa
āgʰāravān
darvīhomaḥ
\38\
Sentence: 39
atʰāta
āgnihotrikaṃ
vyākʰyāsyāmaḥ
\39\
Sentence: 40
sarvamevaitat
svāhākārapradānaṃ
kuryāditi
siddʰam
\40\
Sentence: 41
ā
paridʰānātkr̥tvā
amuṣmai
svāhā
iti
daivataṃ
juhoti
\41\
Sentence: 42
agnissviṣṭakr̥ddvitīyaḥ
\42\
Sentence: 43
dvirjuhoti
dvirnimārṣṭi
dviḥ
prāśnātyutsr̥pyācāmati
nirleḍʰi
iti
\43\
Sentence: 44
eṣa
āgnihotrikaḥ
\44\
Sentence: 45
atʰāto
'pūrvaṃ
vyākʰyāsyāmaḥ
\45\
Sentence: 46
sāyaṃprātardaśahotāraṃ
juhuyātparvasu
caturhotāramāgrayaṇeṣvajyānīḥ
cāturmāsyeṣu
pañcahotāraṃ
paśubandʰaṃ
ṣaḍḍʰotāramr̥tumukʰa
r̥tumukʰīya
some
saptahotāram
iti
payasā
daśahotāraṃ
juhuyādannena
caturhotāraṃ
pāyasenājyānīḥ
pr̥ṣadājyena
pañcahotāramāmikṣayā
ṣaḍḍʰotāramājyena
r̥tumukʰīyaṃ
somena
saptahotāram
iti
\46\
Sentence: 47
sa
eṣa
aupāsananiṣṭʰānāṃ
yātʰātatʰyadarśitāṃ
nirīpsitānāṃ
śraddadʰānānāmapūrvo
homaḥ
prajāsaṃskārārtʰo
vā
kiñcijjñānānāṃ
prākr̥tena
haviṣāṃ
yatkāmayate
tajjuhoti
hutamevāsya
tadbʰavati
\47\
Sentence: 48
ityapūrvo
vyākʰyātaḥ
\48\
iti
bodʰāyanīye
gr̥hyaparibʰāṣāsūtre
dvitīyapraśne
pratʰamo
'dʰyāyaḥ
Adhyaya: 2
atʰa
dvitīyapraśne
dvitīyo
'dʰyāyaḥ
Sentence: 1
atʰa
vai
bʰavati
nivītaṃ
manuṣyāṇāṃ
prācīnāvītaṃ
pitr̥ṇāmupavītaṃ
devānām
iti
\1\
Sentence: 2
katʰamu
kʰalvetāni
vijānīyāditi
\2\
Sentence: 3
upariṣṭādaṃsābʰyāṃ
grīvāṃ
hr̥dayaṃ
ca
saparigr̥hya
hr̥dayasyādʰastādūrdʰvaṃ
nābʰeraṅguṣṭʰābʰyāṃ
parigr̥hṇāti
tannivītaṃ
manuṣyāṇāmiti
r̥ṣīṇāmityevedamuktaṃ
bʰavati
\3\
Sentence: 4
etena
kr̥ṣṇadvaipāyanādayo
vyākʰyātāḥ
\4\
Sentence: 5
teṣāṃ
sapta
r̥ṣayo
rājāno
bʰavanti
yeha
santatiste
manuṣyā
iti
\5\
Sentence: 6
atʰa
nivītakāryāṇi
r̥ṣīṇāṃ
tarpaṇaṃ
vyavāyaḥ
prajāsaṃskāro
'nyatrahomānmūtrapurīṣotsargaḥ
pretodvahanaṃ
yāni
cānyāni
manuṣyakāryāṇi
kaṇṭʰe
'vasaktaṃ
nivītamiti
\6\
Sentence: 7
dakṣiṇasyāṃ
sasyopariṣṭādgrīvāṃ
hr̥dayaṃ
pr̥ṣṭʰaṃ
ca
parigr̥hya
savyasya
hastasyādʰastāt
prācīnāvītaṃ
pitr̥ṇāmiti
mr̥tānāmityevedamuktaṃ
bʰavati
\7\
Sentence: 8
etena
vaiśampāyanādayo
vyākʰyātāḥ
\8\
Sentence: 9
teṣāṃ
somaḥ
pitr̥mān
yamo
'ṅgirasvān
agnikavyavāhana
iti
rājāno
bʰavanti
yā
pretya
santatiste
pitara
iti
\9\
Sentence: 10
savyasyāṃsasyopariṣṭādgrīvāṃ
hr̥dayaṃ
pr̥ṣṭʰaṃ
ca
saṃparigr̥hya
dakṣiṇasya
hastasyādʰastādupavītaṃ
devānāmityamr̥tānāmevedamuktaṃ
bʰavati
\10\
Sentence: 11
etena
brahma
dayo
vyākʰyātāḥ
\11\
Sentence: 12
teṣāmindrassomo
yamo
varuṇaḥ
kubera
iti
rājāno
bʰavanti
yā
'mutra
santatiste
devā
iti
\12\
Sentence: 13
katʰamu
kʰalu
yajñopavītamiti
vijānīyāt
\13\
Sentence: 14
tadetaddakṣiṇasya
hastasyādʰastādbʰavati
yo
'yaṃ
dakṣiṇo
hastasya
yajña
iti
yaja
ityayaṃ
śabdo
devapūjāsaṅgatikaraṇadāneṣu
yasmādetāni
kurvate
tasmādyajñaḥ
\14\
Sentence: 15
vāgyajñastasyāgniradʰidaivataṃ
sa
cātra
yatastasmādyajñopavītam
\15\
Sentence: 16
yaścāyamaṅguṣṭʰassa
visṇussa
yajñasyādʰidaivataṃ
tasmācca
bʰavatīti
tīrtʰatvācca
\16\
Sentence: 17
vāgeva
yajño
yadvācā
vadati
tadanena
nirvartayatīti
\17\
Sentence: 18
yajñopavītaṃ
vyākʰyātam
\18\
iti
bodʰāyanīye
gr̥hyaparibʰāṣāsūtre
dvitīyapraśne
dvitīyo
'dʰyāyaḥ
Adhyaya: 3
atʰa
dvitīyapraśne
tr̥tīyo
'dʰyāyaḥ
Sentence: 1
atʰa
vai
bʰavati
brāhmaṇa
ekahotā
\
sa
yajñaḥ
iti
sa
eṣa
kusindʰo
'dʰikr̥tastasya
daśahotā
nidānaṃ
tasya
yaśca
kaścana
bʰavati
so
'ntarātmā
kusindʰa
ātmā
yajñaḥ
paramātmā
sa
puruṣaḥ
puruṣa
evedaṃ
sarvaṃ
yadbʰūtaṃ
yacca
bʰavyaṃ
yadbʰaviṣyaditi
tadagnihotraṃ
tadeva
tat
kusindʰo
'dʰikr̥tastadasya
daśahotā
nidānaṃ
sa
yajñassa
ātmani
vartate
tasyopavītaṃ
yajñopavītamiti
\1\
Sentence: 2
atʰa
vai
bʰavati
yajñavitsarvavidbʰavati
yajñassarvam
iti
śrutiḥ
tasmādyājñīṣu
cintāsu
ramante
tattvadarśinaḥ
ityagnihotraṃ
kusindʰamekahotr̥tvaṃ
stʰūriḥ
kevalamityekārtʰavācakāśśabdāḥ
śraddʰālakṣāṇā
bʰavanti
apsu
pratiṣṭʰitāḥ
śraddʰā
vā
āpaḥ
iti
vijñāyate
\
tāśca
yajña
āpyamagnihotramāpyaṃ
kusindʰamevahotr̥tvaṃ
stʰauryaṃ
kaivalyaṃ
tadbrahmaikākṣaraṃ
paraṃ
brahmetyomiti
brahmeti
\2\
Sentence: 3
atʰa
vai
bʰavati
akti
brahma
praṇaktyāpaḥ
pāpaṃ
nudati
karmaṇā
\
nodanāccaiva
saṅgānāṃ
brāhmaṇastutirucyate
\
iti
brāhmaṇatvamekahotr̥tvaṃ
ca
\
jihvāyā
āpyatvādadʰyātmabʰāvena
rasavācakastʰānatvādadʰibʰūtabʰāvena
buddʰikarmaṇorekatvādadʰidaivatabʰāvenāgnīṣomayorekatvādadʰidaivatabʰāvena
eṣa
somo
vai
candramāḥ
iti
mānasatvādyajñatvāt
prājāpatyo
yajño
yajño
manaḥ
iti
yajñopavītyapa
ācāmediti
nityamityācāryāssampratipannāḥ
katʰametaducyata
iti
\4\
iti
bodʰāyanīye
gr̥hyaparibʰāṣāsūtre
dvitīyapraśne
tr̥tīyo
'dʰyāyaḥ
Adhyaya: 4
atʰa
dvitīyapraśne
caturtʰo
'dʰyāyaḥ
Sentence: 1
ajinaṃ
vāsassūtraṃ
vā
dvitīyam
yasya
yadbʰavati
tena
sa
upavyayate
devalakṣmameva
tatkurute
iti
brāhmaṇam
\1\
Sentence: 2
atʰāpa
ācamyeti
tadapi
dvitīyamabliṅgābʰistriḥ
pibedvyāhr̥tibʰistriḥ
parimr̥jedapi
vā
vyāhr̥tibʰistriḥ
pibedabliṅgābʰiḥ
triḥ
parimr̥jedyajñasya
devā
devānāṃ
yajña
iti
yajñasya
devānāṃ
ca
saṃyogaṃ
karoti
\2\
Sentence: 3
atʰa
darśapūrṇamāsayoścatvāra
r̥tvija
ādityo
'dʰvaryuścandramā
brahmāgnirhotā
vāyurāgnīdʰraścāturmāsyaprabʰr̥tyaśvināvadʰvaryū
parjanya
udgātāpo
hotrakā
raśmayaścamasādʰvaryava
iti
yajñasya
devānāṃ
ca
saṃyogaṃ
karoti
\3\
Sentence: 4
atʰa
gr̥hastʰasya
vaiśvadevaṃ
kr̥tvāgraṃ
datvā
kālayorbʰojana
mānuṣam
\4\
Sentence: 5
māsimāsyaparapakṣe
māsikaṃ
pitr̥ṇāmiti
\5\
Sentence: 6
ubʰau
kālāvagniparicaryā
ca
homāścārdʰamāse
'rdʰamāse
pārvaṇo
vidʰirdevānāmiti
\6\
Sentence: 7
trayāṇāṃ
trayo
niyamāṣṣaṭ
sampadyante
ṣoḍʰāvihito
vai
puruṣaḥ
iti
tasmādātmaniṣkrayaṇam
\7\
Sentence: 8
pañca
mahāyajñāḥ
devayajñaḥ
pitr̥yajño
bʰūtayajño
manuṣyayajño
brahmayajña
iti
\8\
Sentence: 9
devayajñassvāhākāraḥ
ā
kāṣṭʰāt
\9\
Sentence: 10
pitr̥yajñassvadʰākāra
audanapātrāt
\10\
Sentence: 11
bʰūtayajño
namaskāra
āpuṣpebʰyaḥ
\11\
Sentence: 12
manuṣyayajño
dānamāmūlapʰalaśākebʰyaḥ
\12\
Sentence: 13
brahmayajña
oṃkāra
āvyāhr̥tibʰyaḥ
\13\
Sentence: 14
atʰāsyātitʰayo
'bʰyāgatā
varṇāśramā
ānuśaṃsā
abʰyuttʰeyā
argʰyā
arcanīyā
ābʰyantarā
rahasyā
viśvāsyāśca
bʰavanti
\14\
Sentence: 15
śrānto
'dr̥ṣṭapūrvo
'śrutaḥ
kevalamannārtʰī
nānyatprayojano
ya
eti
so
'titʰirbʰavati
\15\
Sentence: 16
api
vā
sarvavarṇānāmanyatamaḥ
kāle
yatʰopapannassarveṣāmatitʰīnāṃ
śreṣṭʰatamo
'titʰirbʰavati
\16\
Sentence: 17
śvaśrūśvaśurayonisambandʰāḥ
snehavandʰamābʰibʰāṣamāṇā
bʰūyobʰūyo
'bʰyāgaccʰeran
tatʰā
preṣaṇikāścābʰyāgatā
bʰavanti
\17\
Sentence: 18
sakʰā
sahādʰītissahādʰvanīnaḥ
brāhmaṇakṣatriyavaiśyaratʰakārāḥ
sagr̥hāssāgnihotrikā
anasvino
ratʰinaścātitʰayo
bʰavanti
\18\
Sentence: 19
teṣāmantarāl̥e
vipaṅktīḥ
kr̥tvā
sarvān
kāmānupaharet
sānaḍvāhapaśūnām
\19\
Sentence: 20
vijñāyate
ca
tasmādanasvī
ca
ratʰī
cātitʰīnāmapacitatamāvapacitatamo
bʰavati
ya
evaṃ
veda
iti
brāhmaṇam
\20\
iti
bodʰāyanīye
gr̥hyaparibʰāṣāsūtre
dvitīyapraśne
caturtʰo
'dʰyāyaḥ
Adhyaya: 5
atʰa
dvitīyapraśne
pañcamo
'dʰyāyaḥ
Sentence: 1
atʰa
yadi
brāhmaṇaḥ
kṣatriyaśca
sametyāyātāṃ
brāhmaṇo
'titʰiḥ
kṣatriye
sāntvam
\1\
Sentence: 2
atʰa
yadi
kṣatriyo
vaiśyaśca
sametyāyātāṃ
kṣatriyo
'titʰirvaiśye
sāntvam
\2\
Sentence: 3
atʰa
yadi
vaiśyaśśūdraśca
sametyāyātāṃ
vaiśyo
'titʰiśśūdre
sāntvam
\3\
Sentence: 4
atʰa
yadi
śūdramabʰyāgataṃ
karmaṇi
niyuñjyāt
\4\
Sentence: 5
atʰa
yadi
brahmacārī
mātāpitrorācāryārtʰaṃ
vā
'dʰvani
vartamāno
gr̥hamāgaccʰennainaṃ
pratyuttiṣṭʰet
svāgatamityuktvāsanaṃ
pādaśaucaṃ
ca
datvā
kuśalamabʰibʰāṣyopāsīta
\5\
Sentence: 6
kāpālamasmai
dadyāt
niyamamevopatiṣṭʰasva
iti
\6\
Sentence: 7
upāvr̥ttāya
bʰaikṣamiti
bruvate
gr̥hādevānnaṃ
bʰaikṣamityupaharetsa
tasyopacāraḥ
\7\
Sentence: 8
atʰa
yadi
vānaprastʰamabʰyāgataṃ
svāgatamityuktvābʰyuttʰāyāsanaṃ
pādaśaucaṃ
ca
datvā
kuśalamabʰibʰāṣyopāsīta
\8\
Sentence: 9
viditvā
caraṇaṃ
kandamūlapʰalaśākānyāraṇyāścauṣadʰaya
ityupaharetsa
tasyopacāraḥ
\9\
Sentence: 10
atʰa
yadi
yatimāgataṃ
svāgatamityuktvābʰyuttʰāyāsanaṃ
pādaśaucaṃ
ca
datvā
kuśalamabʰibʰāṣyopāsīta
\10\
Sentence: 11
nainaṃ
pūrvamupāmantrayenna
cāsmai
prakriyāṃ
prakurvīta
\11\
Sentence: 12
kāle
tvannaṃ
bʰaikṣamityupaharetsa
tasyopacāraḥ
\12\
Sentence: 13
atʰa
yadyartʰī
vasatyā
śayyādeśamupakalpya
kāle
jyotiṣkaraṇaṃ
nopastaraṇameke
bruvate
dadyādvā
\13\
Sentence: 14
bālānāṃ
vr̥ddʰānāṃ
strīṇāṃ
tu
vibʰraṣṭānāṃ
gūḍʰacaritavikr̥taveṣāṇāmapi
vā
śvacaṇḍālādīnāmānr̥śaṃsyavat
saṃvibʰāgo
vihitaḥ
\14\
Sentence: 15
mūḍʰo
matta
unmatta
ārto
bʰīto
rājā
coraśceti
sambʰrameṇābʰyustʰeyāḥ
\15\
Sentence: 16
ācārya
r̥tvikpitā
mātulaḥ
śvaśuro
vedavidbrāhmaṇaḥ
kṣatriyo
'bʰiṣiktassahasraprado
vaiśyo
rājapurohitaścetyargʰyārhā
bʰavanti
\16\
Sentence: 17
pitr̥jyeṣṭʰakanīyasāmupādʰyāyaputrastrimadʰustriṇāciketastrisuparṇaḥ
pañcāgniṣṣaḍaṅgavit
śīrṣako
jyeṣṭʰasāmiko
'tʰarvāṅgiraso
'dʰyetārassnātakā
ityete
saṃvāhanasnāpanaśayyālaṅkāravibʰūṣaṇāccʰādanairarcanīyā
bʰavanti
\17\
Sentence: 18
atʰa
yadi
bahavo
'titʰayo
'bʰyāgaccʰeran
tatrāpi
vidvadvr̥ddʰakr̥śabālāścārcanīyā
bʰavanti
\18\
Sentence: 19
atʰa
yadyatitʰirārto
vyādʰito
vā
yadbrūyādidaṃ
me
kriyatāmityavidyamāno
'nyāṃ
prakriyāṃ
prakurvīta
\19\
Sentence: 20
atʰa
yadyāgrayaṇeṣṭipaśucāturmāsyādʰvarāṇāmudyatāṃ
dakṣiṇāṃ
notsr̥jettāṃ
tasmai
dadyāt
atitʰissarvayajñakratusammitaḥ
iti
vijñāyate
\20\
Sentence: 21
atʰa
yadyatitʰirabʰyāgato
vā
yasya
gr̥he
nāśnīyāt
tasya
sarvā
devatā
avaruddʰā
bʰavanti
tasmātsadārassāpatyo
'bʰyuttʰāyāsanaṃ
pādyamarhaṇamargʰyaṃ
vā
prayaccʰeta
yāstatrauṣadʰayastā
upaharet
\21\
Sentence: 22
ya
etena
vidʰinā
'titʰīnniyaccʰati
yaścetena
vidʰinā
'titʰīn
pūjayati
nainaṃ
mr̥tyurabʰibʰavati
nārtirnāvr̥ttirna
jarā
na
śoko
yaścaivaṃ
veda
yaścaivaṃ
veda
\22\
iti
bodʰāyanīye
gr̥hyaparibʰāṣāsūtre
dvitīyapraśne
pañcamo
'dʰyāyaḥ
Adhyaya: 6
atʰa
dvitīyapraśne
ṣaṣṭʰo
'dʰyāyaḥ
Sentence: 1
yatʰo
etadyatkiñcidanyatra
vihārāddʰūyate
sarvāstāḥ
pākayajñasaṃstʰā
iti
\1\
Sentence: 2
yā
evaitā
abʰicārāya
pāvanāya
śāntaye
samr̥ddʰaye
svastaye
vā
hūyante
tā
evaitā
uktā
bʰavanti
\2\
Sentence: 3
tāścedrājanyo
vaiśyaśca
brāhmaṇaṃ
purodadʰīta
\3\
Sentence: 4
tadabʰigamyābʰibādya
brūyāt
ākūtyai
tvā
kāmāya
tvā
samr̥dʰe
tvā
purodadʰe
amr̥tatvāya
jīvase
iti
\4\
Sentence: 5
purohito
japati
ākūtimasyāvase
kāmamasya
samr̥ddʰyai
\
indrasya
yuñjate
dʰiyaḥ
iti
\5\
Sentence: 6
svayaṃ
japati
ākūtiṃ
devīṃ
manasaḥ
purodadʰe
\
yajñasya
mātā
suhavā
me
astu
\
yadiccʰāmi
manasā
sa
kāmo
videyamenaddʰr̥daye
niviṣṭam
iti
\6\
Sentence: 7
sarvatra
daiveṣu
purastādudagvopakramo
'pavargaḥ
pradakṣiṇamupacāro
yajñopavītaṃ
prāgagrairdarbʰairagnīnāṃ
paristaraṇa
prāgudagagrairvā
pavitrābʰyāmutpavanam
\7\
Sentence: 8
evameva
viparītopakramopavargaḥ
pitryeṣu
dakṣiṇāgrairdarbʰairagnīnāṃ
samparistaraṇaṃ
dakṣiṇāpratīcyagrairvā
pavitreṇotpavanam
\8\
Sentence: 9
teṣāmiyameva
pratipattirvyāhr̥tiparyanto
homaḥ
\9\
Sentence: 10
ato
'nye
karmavyañjakā
upahomāḥ
pr̥tʰagviniviṣṭā
anyonyamupajīvantaḥ
\10\
Sentence: 11
tadānīṃtaneṣvācāryā
ūhasannamanaiśca
mantrairyajñaṃ
pratisandadʰuraviccʰedāya
\11\
Sentence: 12
ya
evaṃ
vidvān
yajñaṃ
yajeta
yaścaivaṃ
vidvān
yajñena
yajate
sarveṇa
vai
yajñena
yajate
sarvaṃ
caiva
yajñaṃ
yajati
\12\
Sentence: 13
tadeṣā
'bʰivadati
ā
devānāmapi
pantʰāmaganma
yaccʰakravāma
tadanu
pravoḍʰum
\
agnirvidvān
sa
yajātsedu
hotā
so
adʰvarāṃtsa
r̥taūn
kalpayāti
iti
\13\
iti
bodʰāyanīye
gr̥hyaparibʰāṣāsūtre
dvitīyapraśne
ṣaṣṭʰo
'dʰyāyaḥ
Adhyaya: 7
atʰa
dvitīyapraśne
saptamo
'dʰyāyaḥ
Sentence: v.1a
ṣaṣṭʰo
'hani
śucī
snātau
śuklavastrau
svalaṅkr̥tau
Sentence: v.1b
haviṣyamannamādāya
brāhmaṇān
susamāhitān
\1\
Sentence: v.2a
bʰojayitvopasaṅgr̥hya
susaṃtr̥pteṣu
teṣvatʰa
Sentence: v.2b
puṇyāhaṃ
vācayitvā
tānabʰivādya
praṇamya
ca
\2\
Sentence: v.3a
śvetāyāśśvetavatsāyāsstʰālīpākaṃ
tu
pācayet
Sentence: v.3b
gāyatryā
'ṣṭasahasraṃ
tu
sampātābʰihuto
bʰavet
\3\
Sentence: v.4a
ubʰau
tu
taddʰutaṃ
prāśya
kurvīta
pratimantraṇam
Sentence: v.4b
jagʰanye
rātriparyāye
sarvatropagamassmr̥taḥ
\4\
Sentence: v.5a
prāgagreṣu
tu
darbʰeṣu
prākśirāṃ
tu
nipātayet
Sentence: v.5b
caturhotāraṃ
manasā
'nudrutya
praṇavenāhutirbʰavet
\5\
Sentence: v.6a
evamutpāditāḥ
putrā
na
lupyante
kadācana
Sentence: v.6b
na
lupyante
kadācaneti
\6\
iti
bodʰāyanīye
gr̥hyaparibʰāṣāsūtre
dvitīyapraśne
saptamo
'dʰyāyaḥ
Adhyaya: col.
Sentence: 1
ṣaṣṭʰe
'hani
śucī
snātau
\
yatʰo
etadyatkiñcit
\
atʰa
yadi
brāhmaṇaḥ
kṣatriyaśca
sametyāyātām
\
ajinaṃ
vāsassūtraṃ
vā
dvitīyam
\
atʰa
vai
bʰavati
brāhmaṇa
ekahotā
\
atʰa
vai
bʰavati
nivītaṃ
manuṣyāṇām
\
atʰa
vrīhibʰyo
yavebʰyaśca
\7\
Sentence: 2
atʰa
vrīhibʰyo
yavebʰyaśca
\
atʰa
vai
bʰavati
nivītaṃ
manuṣyāṇām
\
atʰa
vai
bʰavati
brāhmaṇa
ekahotā
\
ajinaṃ
vāsassūtraṃ
vā
dvitīyam
\
atʰa
yadi
brāhmaṇaḥ
kṣatriyaśca
sametyāyātām
\
yatʰo
etadyatkiñcit
\
ṣaṣṭʰo
'hani
śucī
snātau
\7\
iti
bodʰāyanīye
gr̥hyaparibʰāṣāsūtre
dvitīyaḥ
praśnaḥ
samāptaḥ
iti
bodʰāyanīyagr̥hyaparibʰāṣā
samāptā
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.