TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 6
Previous part

Prasna: 2 
Adhyaya: 1    
atʰa dvitīyapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    atʰa vrīhibʰyo yavebʰyaśca navānāmaniruptaṃ stʰālīpākaṃ śrapayitvā 'gnimupasamādʰāya saṃparistīryāgʰārāvāgʰāryājyabʰāgāviṣṭvāgrayaṇadevatābʰya indrāgnibʰyāṃ viśvebʰyo devebʰyo dyāvāpr̥tʰivībʰyāṃ somāya sviṣṭakr̥ccaturtʰībʰyo juhuyāt \1\
Sentence: 2    
kāmaṃ purastātsviṣṭakr̥to 'jyānīrupajuhoti \2\
Sentence: 3    
prasiddʰau prāśanamantrau \3\
Sentence: 4    
vaiśvadevaṃ kr̥tvā brāhmaṇebʰyo datvā prāśanam \4\
Sentence: 5    
etena sarvāsāmoṣadʰīnāmāgrayaṇaṃ vyākʰyātamanyatra śyāmākaveṇuyavebʰyaśca \5\
Sentence: 6    
saumyaśśyāmākaścaruragnīndro veṇuyavānāṃ vaiśvadevo \6\
Sentence: 7    
samānau prāśanamantrau \7\
Sentence: 8    
atʰa pʰalānāṃ mūlānāṃ bʰakṣaṇānāṃ brāhmaṇebʰyo datvā prāśanameva \8\
Sentence: 9    
puṣpāṇāmanyeṣāṃ ca navānāṃ brāhmaṇebʰyo datvopayogaḥ \9\
Sentence: 10    
atʰa ṣaṭsu ṣaṭsu māseṣvayanapratipattau 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā sruksravaṃ niṣṭapya saṃmr̥jya sruci caturgr̥hītaṃ gr̥hītvā sagrāhaṃ ṣaḍḍʰotāraṃ hutvāmikṣāṃ śrapayitvā pakvamodanaṃ pāyasaṃ yācati \10\
Sentence: 11    
tamabʰyukṣyāgnāvadʰiśrayati \11\
Sentence: 12    
ājyaṃ nirvapati \12\
Sentence: 13    
atʰājyamadʰiśrayati \13\
Sentence: 14    
ubʰayaṃ paryagni kr̥tvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi \14\
Sentence: 15    
atʰaitaṃ caruṃ śrapayitvābʰigʰāryodañcamudvāsya pratiṣṭʰitamabʰigʰārayati \15\
Sentence: 16    
paridʰānaprabʰr̥tyāgnimukʰāt kr̥tvā purastātsvāhākr̥tiṃ sruvāhutiṃ juhoti svāhā devebʰyaḥ iti \16\
Sentence: 17    
atʰa sruci caturgr̥hītaṃ gr̥hītvā vapāṃ juhoti jātavedo vapayā gaccʰa devān tvaṃ hi hotā pratʰamo babʰūtʰa \ gʰr̥tena tvaṃ tanuvo vardʰayasva svāhākr̥taṃ haviradantu devāḥ svāhā iti \17\
Sentence: 18    
atʰopariṣṭātsvāhākr̥tiṃ sruvāhutiṃ juhoti devebʰyassvāhā iti \18\
Sentence: 19    
atʰa pakvājjuhoti indrāgnibʰyāṃ svāhā agnaye svāhā iti \19\
Sentence: 20    
atʰa vājinasya juhoti gʰr̥taṃ gʰr̥tapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havirasi svāhā tvāntarikṣāya svāhā iti \20\
Sentence: 21    
atʰāmikṣāyai juhoti indrāgnī rocanā divaḥ śnatʰadvr̥tram iti \21\
Sentence: 22    
atʰa vājinasyaiva diśo juhoti diśaḥ pradiśa ādiśo vidiśa udviśassvāhā digbʰyo namo digbʰyassvāhā iti \22\
Sentence: 23    
atʰa pr̥ṣadājyāt sruvāhutiṃ juhoti vanaspataye svāhā iti \23\
Sentence: 24    
atʰāmikṣāyā eva sviṣṭavatībʰyāṃ sauviṣṭakr̥taṃ juhoti \24\
Sentence: 25    
atʰa sruci caturgr̥hītaṃ gr̥hītvā samudraṃ gaccʰa svāhā ityekādaśa vigrāhaṃ juhoti \25\
Sentence: 26    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \26\
Sentence: 27    
etenāsya paśubandʰayājitvaṃ bʰavati \27\
Sentence: 28    
pārvaṇenato 'nyāni karmāṇi vyākʰyātānyekadevatyānyāgrayaṇena bahudevatyānyāmikṣayā paśubandʰa ācārādyāni gr̥hyante \28\
Sentence: 29    
yatʰopadeśaṃ devatāḥ \29\
Sentence: 30    
agniṃ sviṣṭakr̥taṃ cāntareṇopahomāḥ \30\
Sentence: 31    
vaiśvadeve viśvedevāḥ paurṇamāsyāṃ paurṇamāsī yasyāṃ kriyeta \31\
Sentence: 32    
upākaraṇe samāpane ca r̥ṣiryaḥ prajñāyate \32\
Sentence: 33    
sadasaspatirdvitīyaḥ \33\
Sentence: 34    
striyānupatena kṣāralavaṇāvarānnasasr̥ṣṭasya tu homaṃ paricakṣate \34\
Sentence: 35    
yatʰopadeśaṃ kāmyāni balayaśca \35\
Sentence: 36    
atʰāpi kāmyāni bʰavanita atʰa vai bʰavati prajāpatīḥ prajā asr̥jata tāssr̥ṣṭā indrāgnī apāgūhatām ityetasmādbrāhmaṇāt \36\
Sentence: 37    
ye 'mutra puroḍāśāsta iha caravo yatʰādevataṃ yājyāpuronuvākyāḥ yo 'mutra vaṣaṭkārassa iha svāhākāra iti \37\
Sentence: 38    
agnyādʰeyamagnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni paśubandʰassoma ityeṣa āgʰāravān darvīhomaḥ \38\
Sentence: 39    
atʰāta āgnihotrikaṃ vyākʰyāsyāmaḥ \39\
Sentence: 40    
sarvamevaitat svāhākārapradānaṃ kuryāditi siddʰam \40\
Sentence: 41    
ā paridʰānātkr̥tvā amuṣmai svāhā iti daivataṃ juhoti \41\
Sentence: 42    
agnissviṣṭakr̥ddvitīyaḥ \42\
Sentence: 43    
dvirjuhoti dvirnimārṣṭi dviḥ prāśnātyutsr̥pyācāmati nirleḍʰi iti \43\
Sentence: 44    
eṣa āgnihotrikaḥ \44\
Sentence: 45    
atʰāto 'pūrvaṃ vyākʰyāsyāmaḥ \45\
Sentence: 46    
sāyaṃprātardaśahotāraṃ juhuyātparvasu caturhotāramāgrayaṇeṣvajyānīḥ cāturmāsyeṣu pañcahotāraṃ paśubandʰaṃ ṣaḍḍʰotāramr̥tumukʰa r̥tumukʰīya some saptahotāram iti payasā daśahotāraṃ juhuyādannena caturhotāraṃ pāyasenājyānīḥ pr̥ṣadājyena pañcahotāramāmikṣayā ṣaḍḍʰotāramājyena r̥tumukʰīyaṃ somena saptahotāram iti \46\
Sentence: 47    
sa eṣa aupāsananiṣṭʰānāṃ yātʰātatʰyadarśitāṃ nirīpsitānāṃ śraddadʰānānāmapūrvo homaḥ prajāsaṃskārārtʰo kiñcijjñānānāṃ prākr̥tena haviṣāṃ yatkāmayate tajjuhoti hutamevāsya tadbʰavati \47\
Sentence: 48    
ityapūrvo vyākʰyātaḥ \48\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa dvitīyapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati nivītaṃ manuṣyāṇāṃ prācīnāvītaṃ pitr̥ṇāmupavītaṃ devānām iti \1\
Sentence: 2    
katʰamu kʰalvetāni vijānīyāditi \2\
Sentence: 3    
upariṣṭādaṃsābʰyāṃ grīvāṃ hr̥dayaṃ ca saparigr̥hya hr̥dayasyādʰastādūrdʰvaṃ nābʰeraṅguṣṭʰābʰyāṃ parigr̥hṇāti tannivītaṃ manuṣyāṇāmiti r̥ṣīṇāmityevedamuktaṃ bʰavati \3\
Sentence: 4    
etena kr̥ṣṇadvaipāyanādayo vyākʰyātāḥ \4\
Sentence: 5    
teṣāṃ sapta r̥ṣayo rājāno bʰavanti yeha santatiste manuṣyā iti \5\
Sentence: 6    
atʰa nivītakāryāṇi r̥ṣīṇāṃ tarpaṇaṃ vyavāyaḥ prajāsaṃskāro 'nyatrahomānmūtrapurīṣotsargaḥ pretodvahanaṃ yāni cānyāni manuṣyakāryāṇi kaṇṭʰe 'vasaktaṃ nivītamiti \6\
Sentence: 7    
dakṣiṇasyāṃ sasyopariṣṭādgrīvāṃ hr̥dayaṃ pr̥ṣṭʰaṃ ca parigr̥hya savyasya hastasyādʰastāt prācīnāvītaṃ pitr̥ṇāmiti mr̥tānāmityevedamuktaṃ bʰavati \7\
Sentence: 8    
etena vaiśampāyanādayo vyākʰyātāḥ \8\
Sentence: 9    
teṣāṃ somaḥ pitr̥mān yamo 'ṅgirasvān agnikavyavāhana iti rājāno bʰavanti pretya santatiste pitara iti \9\
Sentence: 10    
savyasyāṃsasyopariṣṭādgrīvāṃ hr̥dayaṃ pr̥ṣṭʰaṃ ca saṃparigr̥hya dakṣiṇasya hastasyādʰastādupavītaṃ devānāmityamr̥tānāmevedamuktaṃ bʰavati \10\
Sentence: 11    
etena brahma dayo vyākʰyātāḥ \11\
Sentence: 12    
teṣāmindrassomo yamo varuṇaḥ kubera iti rājāno bʰavanti 'mutra santatiste devā iti \12\
Sentence: 13    
katʰamu kʰalu yajñopavītamiti vijānīyāt \13\
Sentence: 14    
tadetaddakṣiṇasya hastasyādʰastādbʰavati yo 'yaṃ dakṣiṇo hastasya yajña iti yaja ityayaṃ śabdo devapūjāsaṅgatikaraṇadāneṣu yasmādetāni kurvate tasmādyajñaḥ \14\
Sentence: 15    
vāgyajñastasyāgniradʰidaivataṃ sa cātra yatastasmādyajñopavītam \15\
Sentence: 16    
yaścāyamaṅguṣṭʰassa visṇussa yajñasyādʰidaivataṃ tasmācca bʰavatīti tīrtʰatvācca \16\
Sentence: 17    
vāgeva yajño yadvācā vadati tadanena nirvartayatīti \17\
Sentence: 18    
yajñopavītaṃ vyākʰyātam \18\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa dvitīyapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati brāhmaṇa ekahotā \ sa yajñaḥ iti sa eṣa kusindʰo 'dʰikr̥tastasya daśahotā nidānaṃ tasya yaśca kaścana bʰavati so 'ntarātmā kusindʰa ātmā yajñaḥ paramātmā sa puruṣaḥ puruṣa evedaṃ sarvaṃ yadbʰūtaṃ yacca bʰavyaṃ yadbʰaviṣyaditi tadagnihotraṃ tadeva tat kusindʰo 'dʰikr̥tastadasya daśahotā nidānaṃ sa yajñassa ātmani vartate tasyopavītaṃ yajñopavītamiti \1\
Sentence: 2    
atʰa vai bʰavati yajñavitsarvavidbʰavati yajñassarvam iti śrutiḥ tasmādyājñīṣu cintāsu ramante tattvadarśinaḥ ityagnihotraṃ kusindʰamekahotr̥tvaṃ stʰūriḥ kevalamityekārtʰavācakāśśabdāḥ śraddʰālakṣāṇā bʰavanti apsu pratiṣṭʰitāḥ śraddʰā āpaḥ iti vijñāyate \ tāśca yajña āpyamagnihotramāpyaṃ kusindʰamevahotr̥tvaṃ stʰauryaṃ kaivalyaṃ tadbrahmaikākṣaraṃ paraṃ brahmetyomiti brahmeti \2\
Sentence: 3    
atʰa vai bʰavati akti brahma praṇaktyāpaḥ pāpaṃ nudati karmaṇā \ nodanāccaiva saṅgānāṃ brāhmaṇastutirucyate \ iti brāhmaṇatvamekahotr̥tvaṃ ca \ jihvāyā āpyatvādadʰyātmabʰāvena rasavācakastʰānatvādadʰibʰūtabʰāvena buddʰikarmaṇorekatvādadʰidaivatabʰāvenāgnīṣomayorekatvādadʰidaivatabʰāvena eṣa somo vai candramāḥ iti mānasatvādyajñatvāt prājāpatyo yajño yajño manaḥ iti yajñopavītyapa ācāmediti nityamityācāryāssampratipannāḥ katʰametaducyata iti \4\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne tr̥tīyo 'dʰyāyaḥ

Adhyaya: 4    
atʰa dvitīyapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
ajinaṃ vāsassūtraṃ dvitīyam yasya yadbʰavati tena sa upavyayate devalakṣmameva tatkurute iti brāhmaṇam \1\
Sentence: 2    
atʰāpa ācamyeti tadapi dvitīyamabliṅgābʰistriḥ pibedvyāhr̥tibʰistriḥ parimr̥jedapi vyāhr̥tibʰistriḥ pibedabliṅgābʰiḥ triḥ parimr̥jedyajñasya devā devānāṃ yajña iti yajñasya devānāṃ ca saṃyogaṃ karoti \2\
Sentence: 3    
atʰa darśapūrṇamāsayoścatvāra r̥tvija ādityo 'dʰvaryuścandramā brahmāgnirhotā vāyurāgnīdʰraścāturmāsyaprabʰr̥tyaśvināvadʰvaryū parjanya udgātāpo hotrakā raśmayaścamasādʰvaryava iti yajñasya devānāṃ ca saṃyogaṃ karoti \3\
Sentence: 4    
atʰa gr̥hastʰasya vaiśvadevaṃ kr̥tvāgraṃ datvā kālayorbʰojana mānuṣam \4\
Sentence: 5    
māsimāsyaparapakṣe māsikaṃ pitr̥ṇāmiti \5\
Sentence: 6    
ubʰau kālāvagniparicaryā ca homāścārdʰamāse 'rdʰamāse pārvaṇo vidʰirdevānāmiti \6\
Sentence: 7    
trayāṇāṃ trayo niyamāṣṣaṭ sampadyante ṣoḍʰāvihito vai puruṣaḥ iti tasmādātmaniṣkrayaṇam \7\
Sentence: 8    
pañca mahāyajñāḥ devayajñaḥ pitr̥yajño bʰūtayajño manuṣyayajño brahmayajña iti \8\
Sentence: 9    
devayajñassvāhākāraḥ ā kāṣṭʰāt \9\
Sentence: 10    
pitr̥yajñassvadʰākāra audanapātrāt \10\
Sentence: 11    
bʰūtayajño namaskāra āpuṣpebʰyaḥ \11\
Sentence: 12    
manuṣyayajño dānamāmūlapʰalaśākebʰyaḥ \12\
Sentence: 13    
brahmayajña oṃkāra āvyāhr̥tibʰyaḥ \13\
Sentence: 14    
atʰāsyātitʰayo 'bʰyāgatā varṇāśramā ānuśaṃsā abʰyuttʰeyā argʰyā arcanīyā ābʰyantarā rahasyā viśvāsyāśca bʰavanti \14\
Sentence: 15    
śrānto 'dr̥ṣṭapūrvo 'śrutaḥ kevalamannārtʰī nānyatprayojano ya eti so 'titʰirbʰavati \15\
Sentence: 16    
api sarvavarṇānāmanyatamaḥ kāle yatʰopapannassarveṣāmatitʰīnāṃ śreṣṭʰatamo 'titʰirbʰavati \16\
Sentence: 17    
śvaśrūśvaśurayonisambandʰāḥ snehavandʰamābʰibʰāṣamāṇā bʰūyobʰūyo 'bʰyāgaccʰeran tatʰā preṣaṇikāścābʰyāgatā bʰavanti \17\
Sentence: 18    
sakʰā sahādʰītissahādʰvanīnaḥ brāhmaṇakṣatriyavaiśyaratʰakārāḥ sagr̥hāssāgnihotrikā anasvino ratʰinaścātitʰayo bʰavanti \18\
Sentence: 19    
teṣāmantarāl̥e vipaṅktīḥ kr̥tvā sarvān kāmānupaharet sānaḍvāhapaśūnām \19\
Sentence: 20    
vijñāyate ca tasmādanasvī ca ratʰī cātitʰīnāmapacitatamāvapacitatamo bʰavati ya evaṃ veda iti brāhmaṇam \20\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa dvitīyapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰa yadi brāhmaṇaḥ kṣatriyaśca sametyāyātāṃ brāhmaṇo 'titʰiḥ kṣatriye sāntvam \1\
Sentence: 2    
atʰa yadi kṣatriyo vaiśyaśca sametyāyātāṃ kṣatriyo 'titʰirvaiśye sāntvam \2\
Sentence: 3    
atʰa yadi vaiśyaśśūdraśca sametyāyātāṃ vaiśyo 'titʰiśśūdre sāntvam \3\
Sentence: 4    
atʰa yadi śūdramabʰyāgataṃ karmaṇi niyuñjyāt \4\
Sentence: 5    
atʰa yadi brahmacārī mātāpitrorācāryārtʰaṃ 'dʰvani vartamāno gr̥hamāgaccʰennainaṃ pratyuttiṣṭʰet svāgatamityuktvāsanaṃ pādaśaucaṃ ca datvā kuśalamabʰibʰāṣyopāsīta \5\
Sentence: 6    
kāpālamasmai dadyāt niyamamevopatiṣṭʰasva iti \6\
Sentence: 7    
upāvr̥ttāya bʰaikṣamiti bruvate gr̥hādevānnaṃ bʰaikṣamityupaharetsa tasyopacāraḥ \7\
Sentence: 8    
atʰa yadi vānaprastʰamabʰyāgataṃ svāgatamityuktvābʰyuttʰāyāsanaṃ pādaśaucaṃ ca datvā kuśalamabʰibʰāṣyopāsīta \8\
Sentence: 9    
viditvā caraṇaṃ kandamūlapʰalaśākānyāraṇyāścauṣadʰaya ityupaharetsa tasyopacāraḥ \9\
Sentence: 10    
atʰa yadi yatimāgataṃ svāgatamityuktvābʰyuttʰāyāsanaṃ pādaśaucaṃ ca datvā kuśalamabʰibʰāṣyopāsīta \10\
Sentence: 11    
nainaṃ pūrvamupāmantrayenna cāsmai prakriyāṃ prakurvīta \11\
Sentence: 12    
kāle tvannaṃ bʰaikṣamityupaharetsa tasyopacāraḥ \12\
Sentence: 13    
atʰa yadyartʰī vasatyā śayyādeśamupakalpya kāle jyotiṣkaraṇaṃ nopastaraṇameke bruvate dadyādvā \13\
Sentence: 14    
bālānāṃ vr̥ddʰānāṃ strīṇāṃ tu vibʰraṣṭānāṃ gūḍʰacaritavikr̥taveṣāṇāmapi śvacaṇḍālādīnāmānr̥śaṃsyavat saṃvibʰāgo vihitaḥ \14\
Sentence: 15    
mūḍʰo matta unmatta ārto bʰīto rājā coraśceti sambʰrameṇābʰyustʰeyāḥ \15\
Sentence: 16    
ācārya r̥tvikpitā mātulaḥ śvaśuro vedavidbrāhmaṇaḥ kṣatriyo 'bʰiṣiktassahasraprado vaiśyo rājapurohitaścetyargʰyārhā bʰavanti \16\
Sentence: 17    
pitr̥jyeṣṭʰakanīyasāmupādʰyāyaputrastrimadʰustriṇāciketastrisuparṇaḥ pañcāgniṣṣaḍaṅgavit śīrṣako jyeṣṭʰasāmiko 'tʰarvāṅgiraso 'dʰyetārassnātakā ityete saṃvāhanasnāpanaśayyālaṅkāravibʰūṣaṇāccʰādanairarcanīyā bʰavanti \17\
Sentence: 18    
atʰa yadi bahavo 'titʰayo 'bʰyāgaccʰeran tatrāpi vidvadvr̥ddʰakr̥śabālāścārcanīyā bʰavanti \18\
Sentence: 19    
atʰa yadyatitʰirārto vyādʰito yadbrūyādidaṃ me kriyatāmityavidyamāno 'nyāṃ prakriyāṃ prakurvīta \19\
Sentence: 20    
atʰa yadyāgrayaṇeṣṭipaśucāturmāsyādʰvarāṇāmudyatāṃ dakṣiṇāṃ notsr̥jettāṃ tasmai dadyāt atitʰissarvayajñakratusammitaḥ iti vijñāyate \20\
Sentence: 21    
atʰa yadyatitʰirabʰyāgato yasya gr̥he nāśnīyāt tasya sarvā devatā avaruddʰā bʰavanti tasmātsadārassāpatyo 'bʰyuttʰāyāsanaṃ pādyamarhaṇamargʰyaṃ prayaccʰeta yāstatrauṣadʰayastā upaharet \21\
Sentence: 22    
ya etena vidʰinā 'titʰīnniyaccʰati yaścetena vidʰinā 'titʰīn pūjayati nainaṃ mr̥tyurabʰibʰavati nārtirnāvr̥ttirna jarā na śoko yaścaivaṃ veda yaścaivaṃ veda \22\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
yatʰo etadyatkiñcidanyatra vihārāddʰūyate sarvāstāḥ pākayajñasaṃstʰā iti \1\
Sentence: 2    
evaitā abʰicārāya pāvanāya śāntaye samr̥ddʰaye svastaye hūyante evaitā uktā bʰavanti \2\
Sentence: 3    
tāścedrājanyo vaiśyaśca brāhmaṇaṃ purodadʰīta \3\
Sentence: 4    
tadabʰigamyābʰibādya brūyāt ākūtyai tvā kāmāya tvā samr̥dʰe tvā purodadʰe amr̥tatvāya jīvase iti \4\
Sentence: 5    
purohito japati ākūtimasyāvase kāmamasya samr̥ddʰyai \ indrasya yuñjate dʰiyaḥ iti \5\
Sentence: 6    
svayaṃ japati ākūtiṃ devīṃ manasaḥ purodadʰe \ yajñasya mātā suhavā me astu \ yadiccʰāmi manasā sa kāmo videyamenaddʰr̥daye niviṣṭam iti \6\
Sentence: 7    
sarvatra daiveṣu purastādudagvopakramo 'pavargaḥ pradakṣiṇamupacāro yajñopavītaṃ prāgagrairdarbʰairagnīnāṃ paristaraṇa prāgudagagrairvā pavitrābʰyāmutpavanam \7\
Sentence: 8    
evameva viparītopakramopavargaḥ pitryeṣu dakṣiṇāgrairdarbʰairagnīnāṃ samparistaraṇaṃ dakṣiṇāpratīcyagrairvā pavitreṇotpavanam \8\
Sentence: 9    
teṣāmiyameva pratipattirvyāhr̥tiparyanto homaḥ \9\
Sentence: 10    
ato 'nye karmavyañjakā upahomāḥ pr̥tʰagviniviṣṭā anyonyamupajīvantaḥ \10\
Sentence: 11    
tadānīṃtaneṣvācāryā ūhasannamanaiśca mantrairyajñaṃ pratisandadʰuraviccʰedāya \11\
Sentence: 12    
ya evaṃ vidvān yajñaṃ yajeta yaścaivaṃ vidvān yajñena yajate sarveṇa vai yajñena yajate sarvaṃ caiva yajñaṃ yajati \12\
Sentence: 13    
tadeṣā 'bʰivadati ā devānāmapi pantʰāmaganma yaccʰakravāma tadanu pravoḍʰum \ agnirvidvān sa yajātsedu hotā so adʰvarāṃtsa r̥taūn kalpayāti iti \13\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa dvitīyapraśne saptamo 'dʰyāyaḥ



Sentence: v.1a    
ṣaṣṭʰo 'hani śucī snātau śuklavastrau svalaṅkr̥tau
Sentence: v.1b    
haviṣyamannamādāya brāhmaṇān susamāhitān \1\

Sentence: v.2a    
bʰojayitvopasaṅgr̥hya susaṃtr̥pteṣu teṣvatʰa
Sentence: v.2b    
puṇyāhaṃ vācayitvā tānabʰivādya praṇamya ca \2\

Sentence: v.3a    
śvetāyāśśvetavatsāyāsstʰālīpākaṃ tu pācayet
Sentence: v.3b    
gāyatryā 'ṣṭasahasraṃ tu sampātābʰihuto bʰavet \3\

Sentence: v.4a    
ubʰau tu taddʰutaṃ prāśya kurvīta pratimantraṇam
Sentence: v.4b    
jagʰanye rātriparyāye sarvatropagamassmr̥taḥ \4\

Sentence: v.5a    
prāgagreṣu tu darbʰeṣu prākśirāṃ tu nipātayet
Sentence: v.5b    
caturhotāraṃ manasā 'nudrutya praṇavenāhutirbʰavet \5\

Sentence: v.6a    
evamutpāditāḥ putrā na lupyante kadācana
Sentence: v.6b    
na lupyante kadācaneti \6\




iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne saptamo 'dʰyāyaḥ


Adhyaya: col. 


Sentence: 1    
ṣaṣṭʰe 'hani śucī snātau \ yatʰo etadyatkiñcit \ atʰa yadi brāhmaṇaḥ kṣatriyaśca sametyāyātām \ ajinaṃ vāsassūtraṃ dvitīyam \ atʰa vai bʰavati brāhmaṇa ekahotā \ atʰa vai bʰavati nivītaṃ manuṣyāṇām \ atʰa vrīhibʰyo yavebʰyaśca \7\
Sentence: 2    
atʰa vrīhibʰyo yavebʰyaśca \ atʰa vai bʰavati nivītaṃ manuṣyāṇām \ atʰa vai bʰavati brāhmaṇa ekahotā \ ajinaṃ vāsassūtraṃ dvitīyam \ atʰa yadi brāhmaṇaḥ kṣatriyaśca sametyāyātām \ yatʰo etadyatkiñcit \ ṣaṣṭʰo 'hani śucī snātau \7\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyaḥ praśnaḥ samāptaḥ

iti bodʰāyanīyagr̥hyaparibʰāṣā samāptā




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.