TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 7
Previous part

Text: BaudhGSS 
atʰa bodʰāyanagr̥hyaśeṣasūtraprārambʰaḥ

Prasna: 1 
Adhyaya: 1    


Sentence: 1    atʰātassaptapākayajñānāmuktaṃ taccʰaiṣaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
pavitrakaraṇaṃ prokṣaṇīsaṃskāraṃ praṇītāpraṇayanaṃ sruksruvasaṃmārjanamiti darśapūrṇamāsavattūṣṇīm \2\
Sentence: 3    
atʰāgniṃ paristīrya dakṣiṇenāgniṃ brahmāyatane darbʰān saṃstīryottareṇāgniṃ prāgagrān darbʰān saṃstīrya teṣu pātrāṇi sādayitvā tūṣṇīṃ saṃskr̥tābʰiradbʰiruttānāni pātrāṇi kr̥tvā visrasyedʰmaṃ trissarvābʰiḥ prokṣya darbʰesu dakṣiṇato brāhmaṇamupaveśayati darśapūrṇamāsavattūṣṇīm \3\
Sentence: 4    
aratnimātrāḥ paridʰayaḥ ārdrā satvakkāḥ \4\
Sentence: 5    
prādeśamātrāṇyekaviṃśatiridʰmadārūṇi bʰavanti iti brāhmaṇena vyākʰyātam \5\
Sentence: 6    
atʰa yadi śamyāḥ paridadʰāti śamīmayyaśśamyākr̥tayo 'ratnimātrāḥ \6\
Sentence: 7    
atʰedʰmamabʰyajya parisamidʰaṃ śinaṣṭi \7\
Sentence: 8    
svāhākāreṇābʰyādʰāyāgʰārāvāgʰāryājyabʰāgau pratimukʰaṃ prabāhugjuhoti \8\
Sentence: 9    
prasiddʰamāgnimukʰātkr̥tvā sruveṇa darvyāmupastīrya pūrvārdʰādavadāyāparārdʰādavadyatyabʰigʰārayati pratyanakti \9\
Sentence: 10    
yadi pañcāvattī syāddarvyāmupastīrya madʰyātpūrvārdʰādavadāyāparārdʰādavadyatyabʰigʰārayati pratyanakti \10\
Sentence: 11    
sruvaṃ nimr̥jya yatʰādevataṃ puronuvākyāmanūcya yājyayā juhoti \11\
Sentence: 12    
atʰopastīrya sakr̥duttarārdʰāt sviṣṭakr̥tamavadyati dvirabʰigʰārayati na pratyanakti \12\
Sentence: 13    
tamantaḥparidʰi sādayitvā yatʰāmnātamājyāhutīrjuhoti \13\
Sentence: 14    
vyāhr̥tibʰiranāmnāteṣu \14\
Sentence: 15    
atʰa sviṣṭakr̥tamādāyottarārdʰapūrvārdʰe juhoti pūrveṇa vātraitaṃ mekṣaṇamanupraharati \15\
Sentence: 16    
atʰainat saṃsrāveṇābʰijuhoti \16\
Sentence: 17    
darvyāmapa ānīya saṃkṣāl̥anamantaḥ paridʰi ninayati \17\
Sentence: 18    
nirṇijya srucaṃ niṣṭapyādbʰiḥ pūrayitvā bahiḥ paridʰi ninayati \18\
Sentence: 19    
atʰa samidʰamādʰāya jayān juhoti cittaṃ ca svāhā iti \19\
Sentence: 20    
trayodaśa sruvāhutīrhutvā 'bʰyātānān juhoti agnirbʰūtānāmadʰipatissa māvatvasmin brahmannasmin kṣatre syāmāśiṣyasyāṃ purodʰāyāmasmin karmannasyāṃ devahūtyāṃ svāhā iti \20\
Sentence: 21    
saptadaśa sruvāhutīrhutvā vācayati pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahā iha 'vata iti \21\
Sentence: 22    
atʰa rāṣṭrabʰr̥to juhoti r̥tāṣāḍr̥tadʰāmā 'gnirgandʰarvassa idaṃ brahma kṣatraṃ pātu tasmai svāhā tasyauṣadʰayo 'psarasa ūrjo nāma idaṃ brahma kṣatraṃ pāntu tābʰyassvāhā iti \22\
Sentence: 23    
evamevāntādanuvākasyānyatra bʰuvanasya pate sa no bʰuvanasya pate iti \23\
Sentence: 24    
atʰāmātyahomān juhoti yaddevā devaheḍanam ityantādanuvākasya pratyr̥cam \24\
Sentence: 25    
atʰa prājāpatyāṃ juhoti prajāpate na tvadetānyanyaḥ iti \25\
Sentence: 26    
atʰa sauviṣṭakr̥taṃ juhoti yadasya karmaṇaḥ iti \26\
Sentence: 27    
sruveṇa paridʰīnanakti \27\
Sentence: 28    
atʰa paristarātsamullipyājyastʰālyāṃ prastaravadbarhiraktvā tr̥ṇaṃ praccʰidyāgnāvanuprahr̥tya tūṣṇīṃ tr̥ṇaṃ cātʰa śamyā apohya parivīnanupraharati \28\
Sentence: 29    
madʰyamaṃ paridʰimanuprahr̥tyātʰetarāvupasamasyati \29\
Sentence: 30    
atʰainān saṃsrāveṇābʰijuhoti \30\
Sentence: 31    
atʰāgreṇāgniṃ yatʰāmnātaṃ hutaśeṣaṃ datvā śeṣaṃ kuryādanyatra vivāhaśeṣāt \31\
Sentence: 32    
tatʰaaiva pariṣiñcati anvamaṃstʰāḥ prāsāvīḥ iti mantrāntān sannamayati \32\
Sentence: 33    
atʰa praṇītābʰyo diśo vyunnayati darśapūrṇamāsavattūṣṇīm \33\
Sentence: 34    
brāhmaṇaṃ visr̥jya śeṣaṃ prāśnāti āyurasi viśvāyurasi iti \34\
Sentence: 35    
prāśyāpa ācamya jaṭʰaramabʰimr̥śati yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \35\
Sentence: 36    
śeṣamabʰigʰāritaṃ brāhmaṇāya dadyāt \36\
Sentence: 37    
na patnyā haviṣāṃ bʰakṣaṇamanyatroccʰiṣṭamabʰisampātābʰihutānāṃ piṇḍadānasya śeṣaṃ ca naiva devatāhutaśeṣamanyatra brahmaudanāt \37\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne pratʰamo 'dʰyāyaḥ

Adhyaya: 2    
atʰa pratʰamapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
upanayanādiragnistamaupāsana ityācakṣate \1\
Sentence: 2    
dārakāle dāyādyakāle nityo dʰāryaḥ \2\
Sentence: 3    
anugate prāyaścittaṃ prasiddʰam \3\
Sentence: 4    
tasmin pākayajñasaṃstʰāni daivāni karmāṇi kriyante \4\
Sentence: 5    
upastʰānādi samānamanyatra prajāsaṃskārāt \5\
Sentence: 6    
prajāsaṃskārārtʰamanyatra śucau deśe stʰaṇḍilaṃ kr̥tvollikʰenmadʰye prācīnamevaṃ dakṣiṇata evamuttarato madʰyādudīcīnamevaṃ paścādevaṃ purastāt \6\
Sentence: 7    
aupāsanādekadeśaṃ praṇavenāhr̥tya vyāhr̥tibʰirniyupyāpi śrotriyāgārāt \7\
Sentence: 8    
evamaupāsanamupasamādʰāya mayi gr̥hyāmyagre agniṃ yo no agniḥ pitaraḥ iti dvābʰyāmātmanyagniṃ gr̥hītvopastʰānādi samānamāpātrasādanāt \8\
Sentence: 9    
katʰamu kʰalu pātrasādanānāmānupūrvyaṃ bʰavati ājyastʰālīṃ sruvaṃ ca juhūṃ ca darvīṃ ca praṇītāpraṇayanaṃ prokṣaṇīpātraṃ carustʰālīṃ mekṣaṇaṃ cedʰmābarhiridʰmapravraścanānyevamevānyāni dvandvaṃ nyañci na hīne nātirikte sādayati \9\
Sentence: 10    
samānaṃ karma sruksaṃmārjanāt \10\
Sentence: 11    
sruksruvaṃ saṃmr̥jya sruci caturgr̥hītaṃ gr̥hītvā pūrṇāhutiṃ juhoti sapta te agne samidʰassapta jihvāḥ iti \11\
Sentence: 12    
aupāsanādagnipraṇayanaṃ vidyate \12\
Sentence: 13    
atʰa paridʰānaprabʰr̥ti samānam \13\
Sentence: 14    
atʰāpyudāharanti asaṃskr̥tābʰiradbʰiḥ prokṣaṇībʰiraprokṣitapātrairhomaścāsaṃmārjanaiḥ sruksruvairnādʰiśritapakvairājyena na pracaritavyaṃ yadi pracaredyātudʰānā asurā rakṣāṃsi piśācā yajñaṃ grāhayeyuḥ iti \14\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa pratʰamapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'pūrvaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
parisamūhya paryukṣya paristīrya pariṣicyopasamādʰāyālaṅkr̥tya yāvadāmnātamāhutīrjuhotyādyantayorvyāhr̥tibʰirājyāhutiḥ paridʰānaṃ praṇītāpraṇayanaṃ brahmopaveśanaṃ ca na vidyate vidyate pūrvairmantrairupāṃśūktvā utsr̥jata ityuccairevamevopakalpayatīti vijñāyate \2\
Sentence: 3    
pākayajñasaṃstʰānāṃ na tiṣṭʰaddʰomo vidyate vijñāyate ca anyatra vihārādbʰūyate sarvāstāḥ pākayajñasaṃstʰāḥ iti \3\
Sentence: 4    
atʰa saṃstʰāyāmādyantayoḥ pariṣecanaṃ yatʰā purastāt \4\
Sentence: 5    
vijñāyate nāsamitke juhuyādyadasamitke juhuyādyatʰājihve 'nnaṃ dadyāttadr̥ktasmātsamidvatyeva hotavyam iti \5\
Sentence: 6    
anādiṣṭa upasamādʰāya hotavyamanādiṣṭa upahatyaiva hotavyamiti \6\
Sentence: 7    
mekṣaṇena amuṣmai svāhā amuṣmai svāhā iti daivataṃ juhoti \7\
Sentence: 8    
atʰāpyudāharanti oṣadʰyassaktavaḥ puṣpaṃ kāṣṭʰaṃ mūlaṃ pʰalaṃ tr̥ṇam \ etaddʰastena hotavyaṃ nānyatkiñcidacodanāt iti \8\
Sentence: 9    
oṣadʰyādivadbaliharaṇaṃ prākpariṣecanāddʰutaśeṣapradānaṃ prāśanaṃ caivameva mūrdʰni saṃsrāvahomaḥ pradakṣiṇaṃ cānyatropanayanāt \9\
Sentence: 10    
sāvitrīmartʰāyārtʰāyāgniṃ praṇayati \11\
Sentence: 12    
apavr̥tte karmaṇi laukikassampadyate \12\
Sentence: 13    
atʰa yadyutkare 'gnyupastʰānādi samānaṃ nivartate pūrṇāhutissamānamata ūrdʰvam \13\


iti bodʰāyanīye gr̥hyaśeṣasūtre pratʰamapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa pratʰamapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰātasstʰiṇḍalavidʰiṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
sikatāścaturaṅgulaṃ prācīnamuddʰr̥tya pañcāṅgulipramāṇaṃ paścimata ūrdʰvamaṅguliviśeṣaṃ dakṣiṇata ūrdʰvamaṅgulivihīnamuttarataḥ pañcaprastʰaṃ sikatāśśucayaśśuklā anārdrā aratnimātraṃ samacaturaśraṃ prākpravaṇaṃ stʰaṇḍilaṃ karoti \2\
Sentence: 3    
na loṣṭʰena na kāṣṭʰena na śarkarairna nakʰaiḥ \ kāṣṭʰena vyādʰitassyālloṣṭʰena kulanāśanam \ śarkaraiḥ putranāśassyānnakʰairbandʰuvināśanam \3\
Sentence: 4    
tasmātsuvarṇarajatatāmraśakalena vrīhibʰiryavairvā darbʰaistadaṅguṣṭʰena ca mahānāmnyā copasaṅgr̥hya tasya madʰyataḥ prācīnaṃ santatamr̥jumullikʰet \ kiṃdevatyaṃ kiṃmantramiti \ brahmadevatyaṃ brahma jajñānam iti \4\
Sentence: 5    
tasya dakṣiṇataḥ prācīnaṃ santatamr̥jumullikʰen \ kiṃdevatyaṃ kiṃmantramiti yamadevatyaṃ nāke suparṇam iti \5\
Sentence: 6    
tasyottarataḥ prācīnaṃ santatamr̥jumullikʰet \ kiṃdevatyaṃ kiṃmantramiti \ somadevatyaṃ āpyāyasva sametu te iti \6\
Sentence: 7    
tasya madʰyata udīcīnaṃ santatamr̥jumullikʰet \ kiṃdevatyaṃ kiṃmantramiti rudradevatyaṃ yo rudro agnau iti \7\
Sentence: 8    
tasyaḥ paścādudīcīnaṃ santatamr̥jumullikʰet \ kiṃdevatyaṃ kiṃmantramiti \ viṣṇudevatyam idaṃ viṣṇurvivakrame iti \8\
Sentence: 9    
tasya purastādudīcīnaṃ santatamr̥jumullikʰet \ kiṃdevatyaṃ kiṃmantramiti \ indradevatyam indraṃ viśvā avīvr̥dʰan ityetasmāt stʰaṇḍilavidʰirbʰavati \9\
Sentence: 10    
na kapālo na dʰūmo na jvālo na vispʰuṭo na namramukʰo drapsaṃ patitaṃ mukʰajvalitaṃ ca varjayitvā devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ bʰūrbʰuvassuvarom ityāha bʰavagavān bodʰāyanaḥ \10\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa pratʰamapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰātassikatādoṣaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
bʰasmakeśatuṣakapālaśarkaratr̥ṇāstʰipipīlikairārdrasikatāni varjayet \2\
Sentence: 3    
bʰasmanā yajamānakṣayaḥ keśena strīmaraṇaṃ tuṣeṇa putragʰnaṃ kapālairartʰanāśanaṃ śarkarairbandʰuviyogaḥ tr̥ṇena karmakṣayaḥ astʰinā grāmavināśaḥ pipīlikaiḥ rāṣṭravināśaḥ ārdrasikatairvyādʰibʰayaṃ bʰavatītyāha bʰagavān bodʰāyanaḥ \3\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ paristaraṇavidʰiṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
darbʰairaviccʰinnāgrairanakʰaccʰinnairavivarṇakairavyādʰikaradagdʰamūlaiścaturaṅgul̥ādʰikairmūlaṃ cʰindyāddʰastasamamājyenābʰyajya spr̥ṣṭvājyena spr̥ṣṭairadbʰiranumr̥jya devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ paristr̥ṇāmi iti purastātparistīrya dakṣiṇena vyāhr̥tibʰiḥ paścimena udvayaṃ tamasaspari iti uttareṇa agna āyāhi vītaye iti dakṣiṇenāgniṃ brahmāyatana upaveśya oṃ bʰūrbʰuvassuvaroṃ brahman \ brahmāsi namaste brahman \ brahmaṇe ityāsanaṃ kalpayitvottareṇāgniṃ praṇītābʰyaḥ kalpayitvā varuṇo 'si dʰr̥tavrato vāruṇamasi iti \2\
Sentence: 3    
etasmātparistaraṇavidʰirvyākʰyātaḥ \3\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa pratʰamapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
sarvatra darvīhomānāmaṣṭottaraśataṃ darbʰāḥ dve hastapavitre dve āsane prāgudīcīnāgraiṣṣoḍāśa paristaraṇaṃ dakṣiṇataḥ prāgagraissaptadaśa paścādudīcīnāgrairaṣṭādaśottarataḥ prāgagraissaptadaśa pātrāṇā pañca saptadaśa brahmāsanaṃ praṇītāsane dve dve ājyapavitre dve abʰidyotane dve darbʰāgre dve paryagnikaraṇe sraksammārjanaṃ caturbʰya iti \1\
Sentence: 2    
aratnimātraṃ ṣaḍaṅgulaṃ tisraśśamyāḥ paridʰīn kr̥tvā madʰyamāṅguliranāmikā kaniṣṭʰiketi stʰaviṣṭʰo madʰyamo 'ṇīyān drāgʰīyān dakṣiṇato 'ṇiṣṭʰo hrasiṣṭʰa uttarato 'ṅguṣṭʰaparvamātramaṣṭādaśa yājñikāḥ kāṣṭʰāḥ prādeśamātraṃ pavitraṃ darbʰetaruṇakābʰyāmaṅguṣṭʰaparvamātraṃ prokṣaṇīmājyastʰālīṃ prastʰacaturbʰāgaṃ pūrṇa prastʰadvibʰāgaṃ praṇītāpraṇayanaṃ carustʰālīṃ prastʰamāhutipramāṇaṃ caturaṅgulamavadānapramāṇamaṅguṣṭʰaparvamātraṃ darvīpramāṇamekaviṃśatyaṅguṣṭʰaṃ tasyā dvyaṅguṣṭʰamunnataṃ pañcāṅguṣṭʰaṃ bilamevameva srukprādeśamātramuccʰritaṃ caturaṅgulaṃ kiñciddakṣiṇata unnato bʰavati mekṣaṇamiti homadarvīpramāṇamiti ha smāha bodʰāyanaḥ \2\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa śucau same deśe gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilaṃ kr̥tvā prādeśamātramuccʰritaṃ caturaṅgulaṃ kiñciddakṣiṇata unnato bʰavati \1\
Sentence: 2    
prācīnapravaṇaṃ kiṃkāmasya udīcīnapravaṇaṃ kiṃkāmasya \ prācīnapravaṇaṃ brahmavarcasakāmasyodīcīnapravaṇamannādyaka masya prāgudakpravaṇaṃ prajākāmasya samaṃ pratiṣṭʰākāmasya \2\
Sentence: 3    
upaliptaṃ vaiśvadevatyamuddʰatyaṃ nākadevatyamavokṣaṇaṃ pitr̥devatyaṃ saikataṃ sindʰu devatyamullekʰanaṃ yamadevatyaṃ nirasanaṃ rudradevatya sparśanaṃ varuṇadevatyamagnividʰānaṃ viṣṇudevatyaṃ viharaṇaṃ vāmadevatyaṃ karma gāyatryāḥ paristaraṇadarbʰājyastʰālīsruvajuhūnāṃ pr̥tʰivīdevatyaṃ sruksomadevatyamājyaṃ vasudevatyaṃ pavitraṃ viṣṇudevatyaṃ caruḥ prajāpatidevatyaṃ mekṣaṇaṃ agnidevatyaṃ sammārjanaṃ rudradevatyaṃ kūrcaṃ prajāpatidevatyamudakumbʰaṃ abdevatyaṃ praṇītā varuṇadevatyamaśma mahendradevatyaṃ vāsaḥ somadevatyaṃ kartā br̥haspatidevatyaṃ dʰūmaṃ atitʰidevatyamidʰmaṃ agnidevatyaṃ madʰyamaparidʰiḥ yajamānadevatyaṃ dakṣiṇaparidʰiḥ indradevatyamuttaraparidʰiḥ varuṇadevatyamūrdʰvasamidʰau sūryadevatyamindrāgniyamanirr̥tivaruṇavāyusomeśānā aṣṭa digdevatyaṃ vyajanaṃ vāyudevatyaṃ gandʰaṃ aśvinidevatyaṃ puṣpaṃ gāndʰarvadevatyaṃ dʰūpaṃ indradevatyaṃ dīpaṃ bʰānudevatyaṃ prayājānūyājaṃ r̥tudevatyaṃ pakvaṃ pradʰānadevatyamupahomāḥ yatʰāliṅgadevatyaṃ yatra yatra home mantravidʰānaṃ tatra tatra talliṅgadevatyaṃ pariṣat brahmadevatyaṃ sadasyāḥ sarvadevatyamanyeṣāmanuktānā prajāpatidevatyaṃ yo 'sya daivataṃ mantrataḥ karmato vābʰijñāya juhoti so 'śnute śriyamāyuṣyamārogyaṃ svargyaṃ ca bʰavati \3\
Sentence: 4    
agnihīnamanāvr̥ṣṭiḥ mantrahīnaṃ tu r̥tvijaḥ ājyahīnaṃ kulaṃ hanti svarahīnaṃ tu patnayaḥ \4\
Sentence: 5    
yajamānaṃ dakṣiṇāhīnamannahīnaṃ tu rāṣṭrakam sarvahīnaṃ sadasyāni nāsti yajñasamo ripuḥ \5\
Sentence: 6    
tasmātsarvaprayatnena kiñciddravyassamācaret śriyaḥkāmaścaretsarvaṃ samr̥ddʰaṃ sahadakṣiṇam \6\
Sentence: 7    
evaṃ r̥ṣividʰānoktaṃ munīnāṃ tattvavedinām sarvavedāhnikaṃ homaṃ sarvalokeṣu pūjitam \7\
Sentence: 8    
sarvalokeṣu pūjitamitītyāha bʰagavān bodʰāyanaḥ \8\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa pratʰamapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ puṇyāhadevatā vyākʰyāsyāmaḥ vivāhasyāgniḥ prīyatāṃ aupāsanasyāgnisūryaprajāpatayaḥ prīyantāṃ pañcame 'hanyudumbaro daśame 'hanyante citryāṇi stʰālīpākasyāgniḥ garbʰādʰānasya brahmā puṃsavanasya prajāpatiḥ sīmantasya dʰātā viṣṇubalessavitā jātakarmaṇo mr̥tyuḥ nāmakaraṇasya savitā tasyānte prajāpatiḥ upaniṣkrāmaṇasya savitā tasyānte citryāṇi annaprāśanasya savitā caul̥asya keśinaḥ tasyānte prajāpatiḥ upanayanasyendraśśraddʰāmedʰe ityante visarge suśravāḥ punarupanayanasyāgniḥ atʰa yadi brahmacāryavratyamiva carettasminnadʰyāyahome savitā samāvartanasya śrīrindro śūlagavasyeśānaḥ pratyavarohaṇasya savitā upākarmavrateṣu ca savitā vāstuhomasya vāstoṣpatiḥ ante prajāpatiḥ adbʰutahomasyendreḥ ante prajāpatiḥ āyuṣyahomasyāgnirāyuṣmān nakṣatrahomasya nakṣatreṣṭiṣūktamaṣṭamī pradoṣasyeśānaḥ āgrayaṇahomasyāgrayaṇadevatāḥ sarpabalessarpāḥ ādityapurogā grahāḥ prīyantām atʰaikoddiṣṭasyānte prajāpatistaṭākādīnāṃ varuṇo devatā yakṣibaleryakṣī gr̥haśāntihomasyādityādinavagrahāḥ garbʰādʰānāditantrahomasya brahmādayaḥ prīyantāmityevamanyeṣāṃ homānāṃ yājyāpuronuvākyayordevatā tasyāsau prīyatāmiti \ sūtakānte pretakānte pratʰamodakyānte ca prajāpatiḥ kūśmāṇḍahomasyāgnyādayaḥ cāndrāyaṇahomasyāgnyādayaḥ agnyādʰeye 'gnīṣomendrāḥ evamanādiṣṭakarmasu prajāpatiḥ \1\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne navamo 'dʰyāyaḥ



Adhyaya: 10    
atʰa pratʰamapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ puṇyāhaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
śucau same deśe darbʰāndūrvāṃ dʰārayamāṇāḥ catvāro brāhmaṇā ariktahastāḥ prāṅmukʰā yugmāstiṣṭʰanti \2\
Sentence: 3    
teṣāṃ dakṣiṇata udaṅmukʰo vāpihitamudakumbʰaṃ dʰārayanvācayitā tasya dakṣiṇaṃ bāhumāśritya patnyastiṣṭʰanti \3\
Sentence: 4    
pūrṇakumbʰamabʰyarcya darbʰeṣvāsīno darbʰāndʰārayamāṇo 'nujñāṃ kuryāt bʰavadbʰiranujñātaḥ puṇyāhaṃ vācayiṣye iti \ te praṇavapūrvaṃ vācyatām iti pratibrūyuḥ \4\
Sentence: 5    
oṃ stʰitvā teṣāṃ sapavitreṣu pāṇiṣu jalaṃ dadāti omāpaḥ iti \ śivā āpastantu iti pratyūcuḥ \5\
Sentence: 6    
tataḥ gandʰāḥ iti gandʰaṃ dadāti \ sugandʰāḥ pāntu iti pratigr̥hṇanti \6\
Sentence: 7    
tebʰyaḥ sumanasaḥ iti puṣpaṃ dadāti \ te saumanasyamastu iti pratigr̥hṇanti \7\
Sentence: 8    
teṣāṃ pāṇiṣu akṣatam iti akṣatāndadāti \ akṣataśabdena vrīhimiśrāstaṇḍulā ucyante \ akṣataṃ cāriṣṭaṃ cāstu iti pratigr̥hṇanti \8\
Sentence: 9    
brāhmaṇā abʰuktāścet omanvāhāryaḥ ityodanaṃ dadāti \ te svanvāhāryo 'stu iti pratigr̥hṇanti \9\
Sentence: 10    
tebʰyo dakṣiṇāḥ iti dakṣiṇāṃ dadāti \ svasti dakṣiṇāḥ pāntu bahudeyaṃ cāstu iti pratyūcuḥ \10\
Sentence: 11    
tato vācayitā dakṣiṇaṃ jānuṃ bʰūmau nidʰāya savyamuttʰāpyoduṅmukʰaḥ iḍā devahūḥ iti japati \ udakumbʰamādāyopatiṣṭʰa iti pratyūcuḥ \11\
Sentence: 12    
tato vācayitā manassamādʰīyatām iti samāhitamanasassmaḥ itītare pratyāhuḥ \12\
Sentence: 13    
kartā prasīdanatu bʰavantaḥ iti prasannāssmaḥ iti vācayitvā yadvā sarvairmantrairanavānaṃ vadet \13\
Sentence: 14    
śāntirastu puṣṭirastu tuṣṭirastu vr̥ddʰirastu avigʰnamastu ārogyamastu śivaṃ karmāstu iti \ evamevetare pratyāhuḥ \14\
Sentence: 15    
yaddevatyaṃ bʰavati tasya nāma gr̥hṇāti asau prīyatām iti \ evamevetare \15\
Sentence: 16    
vācayitā puṇyāhaṃ bʰavanto bravantu oṃ puṇyāham itītare pratyāhuḥ \ evameva triḥ \16\
Sentence: 17    
tataḥ svasti bʰavanto bruvantu iti \ oṃ svasti itītare pratyūcuḥ \18\
Sentence: 19    
tato vācayitā oṃ r̥ddʰiṃ bʰavanto bravantu iti \ oṃ r̥dʰyatām itītare pratyāhuḥ \18\
Sentence: 19    
evameva trirvācayitvā oṃ puṇyāhasamr̥ddʰirastu astu iti oṃ śivaṃ karmāstu astu itītare pratyāhuḥ \19\
Sentence: 20    
yaddevatyaṃ bʰavati tasya nāma gr̥hṇāti asau prīyatām iti \20\
Sentence: 21    
prīyatāmasau iti pratibrūyuḥ \21\
Sentence: 22    
atʰa vyāhr̥tibʰirbʰūmau jalaṃ visr̥jyopaviśya surabʰimatyā 'bliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰirvyāhr̥tībʰiriti mārjayitvā patnīṃ ca prokṣatītyāha bʰagavānbodʰāyanaḥ \22\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne daśamo 'dʰyāyaḥ

Adhyaya: 11    
atʰa pratʰamapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa prahute prasiddʰaṃ jātakarma kr̥tvā daśamyāṃ dvādaśyāṃ mātāpitarau snātvā śucyagāraṃ kr̥tvā putrasya nāmadʰeyasya nidadʰīyātāmiti \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā prājāpatyena sūktena juhoti prajāpate na tvadetānyanyaḥ iti ṣaḍbʰiranuccʰandasam \2\
Sentence: 3    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayannāmāsmai dadʰāti nakṣatranāmadʰeyena \4\
Sentence: 5    
dvitīyamasya nāmadʰeyaṃ guhyamasyānyadabʰivādanīyamopanayanakālānmātāpitarau saṃviditau bʰavataḥ \5\
Sentence: 6    
vijñāyate ca tasmāt dvināmā brāhmaṇo 'rdʰukaḥ iti \6\
Sentence: 7    
somayājī tr̥tīyaṃ nāmadʰeyaṃ kurvīta iti vijñāyate \7\
Sentence: 8    
ayugakṣaraṃ kumāryai svasti śrīsomyeti dīrgʰavarṇāntam \8\
Sentence: 9    
atʰāpyudāharanti śarmāntaṃ brāhmaṇasya barmāntaṃ kṣatriyasya guptāntaṃ vaiśyasya bʰr̥tyadāsāntaṃ śūdrasya dāsāntameva \9\
Sentence: 10    
atʰa yadi brāhmaṇaṃ na vindetaupāsane jyotiṣmatyā putrasya nāma gr̥hṇātyupatiṣṭʰate \10\
Sentence: 11    
atʰa nakṣatrāṇi rohiṇīmr̥gaśīrṣamakʰācitrājyeṣṭʰāśravaṇaśatabʰiṣak revatyā śvayukṣu pratʰamākṣaravr̥ddʰissyādrohiṇyāṃ rauhiṇāyeti \ tatʰetarāṇi \11\
Sentence: 12    
tiṣya āśleṣā hasta viśākʰā anūrādʰā āṣāḍʰā śraviṣṭʰāsu prakr̥tivattiṣyāyeti \ tatʰerāṇi \12\
Sentence: 13    
pʰalgunyāṃ pʰālgunāyeti \13\
Sentence: 14    
svātīpunarvasvoḥ svātaye punarvasava iti \14\
Sentence: 15    
mūlārdrayaoḥ mūlakāyārdrakāyeti \15\
Sentence: 16    
proṣṭʰapadāsu proṣṭʰapadāya prauṣṭʰapadāyeti \16\
Sentence: 17    
apabʰaraṇyāmapabʰaraṇāyāpabʰaraṇāyeti \17\
Sentence: 18    
agnaye kr̥ttikāya kārtikāyeti vyākʰyātānyagnehotuḥ \18\
Sentence: 19    
strīviṣaye kumāryai rohiṇyai suśriyai gauryai svastīti \19\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa pratʰamapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
saptame 'ṣṭame māsi karṇavedʰaḥ \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti śrotreṇa bʰadram iti puronuvākyāmanūcya yena prācyai iti yājyayā juhoti \2\
Sentence: 3    
atʰājyāhutīrupajuhoti prāṇo rakṣati viśvamejat ityetenānuvākena pratyr̥cam \3\
Sentence: 4    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
atʰāgreṇāgniṃ veṇuparṇeṣu hutaśeṣaṃ nidadʰāti samudrāya vāyunāya sindʰūnāṃ pataye namaḥ iti \5\
Sentence: 6    
atʰāśiṣo vācayitvā lohitasūcyā kaṇṭʰakena dakṣiṇaṃ karṇamātr̥ṇatti trī triṣṭup iti \ dvipadā ityuttaram \ \6\
Sentence: 7    
atʰa lohitasūtreṇa veṇusūtreṇa karṇau badʰnāti varuṇasya skambʰanamasi iti \7\
Sentence: 8    
śvobʰūte visraṃsayati varuṇasya skambʰasarjanamasi iti \8\
Sentence: 9    
sūtreṇa veṇukāṇḍena vardʰayati \9\
Sentence: 10    
atʰāpyudāharanti putrāya ca duhitre ca samāni brāhmaṇakriyā mantravadgarbʰa ājanma janmādya āvr̥taṃ striyai \10\
Sentence: 11    
sarveṣu vyāhr̥tīrvidyādanāmnāteṣu karmasu hotavyā brahmabʰūtāya nākriyo brāhmaṇo bʰavet \11\
Sentence: 12    
anagnirakriyaśśūdraḥ tasmājjāto 'gninā dvijaḥ nāmadʰeyādi kartavyamākāryādaraṇīkr̥tam \12\
Sentence: 13    
matʰitvā 'tʰa śakalān samiddʰe mantravattatʰā upanayanādivājasraṃ svayaṃ cāraṇimagninā \13\
Sentence: 14    
sāyaṃprātarvidʰānena samidbʰistatra hūyate guruśuśrūṣaṇaparassamāropyātmani svayam \14\
Sentence: 15    
te agnetimantreṇopāvaroheti laukike hutvā vratānucaritaṃ samāvr̥tte gurormatāt \15\
Sentence: 16    
vivāhaṃ vidʰivatkr̥tvā gr̥hastʰāśramamāviśet vaivāhiko vidʰiḥ strīṇāmaupanāyanikassmr̥taḥ \16\
Sentence: 17    
tāvubʰau cāriṇau tasmādaupāsanamiti śrutiḥ


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne dvādaśo 'dʰyāyaḥ



Adhyaya: 13    
atʰa pratʰamapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
atʰa nakṣatrahomaṃ vyākʰyāsyāmaḥ saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣucaturṣu caturṣu r̥tāvr̥tau māsi māsi kumārasya janmanakṣatre kriyeta \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti agnirmūrdʰā bʰuvaḥ iti dvābʰyām \2\
Sentence: 3    
atʰa nakṣatradevatābʰyo juhoti yatʰānakṣatram \3\
Sentence: 4    
anu no 'dyānumatiranvidanumate iti tr̥tīyam \4\
Sentence: 5    
atʰājyāhutīrupajuhoti nakṣatradevatābʰyo yatʰānakṣatram \5\
Sentence: 6    
candramase svāhā \ pratīdr̥śyāyai svāhā \ ahorātrebʰyassvāhā ardʰamāsebʰyassvāhā \ māsebʰyassvāhā iti māsi māsi \6\
Sentence: 7    
r̥tubʰyassvāhā ityr̥tāvr̥tau \7\
Sentence: 8    
saṃvatsarāya svāhā iti saṃvatsare \8\
Sentence: 9    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \9\
Sentence: 10    
annaśeṣaṃ sagaṇaḥ prāśnāti \10\
Sentence: 11    
atʰa saṃvatsare paryavete prasiddʰamāgnimukʰātkr̥tvā pakvājjuhotyāgneyaṃ pradʰānadevatyam \11\
Sentence: 12    
yatʰānakṣatraṃ dvitīyam \12\
Sentence: 13    
anu no 'dyānumatiranvidanumatetvam iti tr̥tīyam \13\
Sentence: 14    
navo navo bʰavati jāyamānaḥ yamādityā aṃśumāpyāyayanti ityāntādanuvākasya \14\
Sentence: 15    
atʰa pūrvavadājyāhutīrupajuhoti nakṣatradevatābʰyo yatʰānakṣatram \15\
Sentence: 16    
candramase svāhā \ pratīdr̥śyāyai svāhā ityetaiḥ svāhākārairāntādanuvākasya \16\
Sentence: 17    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \17\
Sentence: 18    
nakṣatrahomo vyākʰyātaḥ \18\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne trayodaśo 'dʰyāyaḥ


Adhyaya: 14    
atʰa pratʰamapraśne caturdaśo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati śraddʰā āpaśśraddʰāmevārabʰyeti \ yajño āpo yajñamevārabʰyeti \ vajro āpo vajrameva bʰrātr̥vyebʰyaḥ prahr̥tya iti \ āpo vai rakṣogʰnī rakṣa sāmapahatyai iti \ āpo vai devāna priyaṃ dʰāma iti \ amr̥taṃ apāstasmādadbʰiravatāṃtamabʰiṣiñcanti iti \ āpo vai sarvā devatā devatā evārabʰya iti āpo vai śāntāśśāntābʰirevāsyaśucaṃ śamayati iti brāhmaṇam \1\
Sentence: 2    
tasmātpavitreṇa śānyudakaṃ karoti janmanakṣatre puṇye nakṣatre vivāhacaul̥opanayanasamāvartanasīmantāgnyādʰeyānyanyāni maṅgalakāryāṇi grahoparāge grahotpāte dvipātsu catuṣpātsu bʰayaṃ vindetātʰa śāntimārabʰeta \2\
Sentence: 3    
yugmān brāhmaṇān suprakṣāl̥itapāṇipādānapa ācamayya pratidiśamāsaneṣūpaveśya gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya darbʰeṣu prāṅmukʰa upaviśya darbʰān dūrvāśca dʰārayamāṇaḥ pavitrapāṇisstʰaṇḍilaṃ kr̥tvā prokṣya lakṣaṇamullikʰyādbʰirabʰyukṣya dūrvābʰirdarbʰairavakīrya gandʰodakenābʰyukṣya puṣpairavakīrya brahmapātraṃ sūtreṇa pariveṣṭya teṣu brahmapātraṃ nidadʰāti brahma jajñānam iti \3\
Sentence: 4    
atʰa tiraḥ pavitramapa ānayan japati tatsaviturvareṇyam iti \4\
Sentence: 5    
yavākṣatataṇḍulānāvapati bʰūrbʰuvassuvarom iti \5\
Sentence: 6    
atʰa puṣpairdūrvābʰiḥ pʰalairavakīrya dūrvābʰiḥ darbʰaiḥ praticcʰādyābʰimr̥śati śaṃ no devīrabʰiṣṭaye iti \6\
Sentence: 7    
anvārabdʰeṣu japati tatsaviturvareṇyam ityetāṃ paccʰo 'rdʰarcaśo 'navānamuktvā vedādīn japati \7\
Sentence: 8    
rākṣogʰnaṃ kr̥ṇuṣva pājaḥ prasitim ityevamanuvākaṃ made cidasya ityardʰarcamavoddʰr̥tya induṃ vo viśvataspari havāmahe janebʰyaḥ ityetamanuvākaṃ yata indrabʰayāmahe svastidā viśaspatiḥ iti dvābʰyāṃ mahāṃ indraḥ sajoṣā indra iti dvābʰyāṃ ye devā puraspadaḥ iti pañcabʰiḥ paryāyaiḥ agnaye rakṣogʰne iti pañca aṅgirāyuṣmān iti pañca vāmindrāvaruṇau iti catasraḥ yo vāmindrāvaruṇau ityaṣṭau agne yaśasvin iti catasraḥ rāṣṭra bʰr̥taṃ r̥tāṣāḍr̥tagʰāmā ityetamanuvākaṃ namo astu sarpebʰyaḥ iti tisr̥bʰiranucaccʰandasaṃ pañca coḍā ayaṃ puro harikeśaḥ iti pañcabʰiḥ paryāyairapratiratʰaṃ aśuśiśaśānaḥ ityetamanuvākaṃ śaṃ ca me mayaśca me ityetamanuvākaṃ vihavyaṃ mamāgne varco vihaveṣvastu ityetamanuvākaṃ sr̥gāraṃ agnermanve ityetamanuvākaṃ sarpāhutīḥ samīcī nāmāsi prācī dik ṣaḍbʰiḥ paryāyaiḥ gandʰarvāhutīḥ hetayo nāma stʰa teṣāṃ vaḥ purogr̥hāḥ iti ṣaḍbʰiḥ ajyānīḥ śatāyudʰāya iti pañca bʰūtaṃ bʰavyaṃ bʰaviṣyat ityetamanuvākaṃ atʰarvaśirasaṃ indro dadʰīco astʰabʰiḥ ityetamanuvākaṃ pratyāṅgirasaṃ cakṣuṣo haite manaso haite iti pratipadya bʰrātr̥vya pādayāmasi ityantaṃ prāṇo rakṣati viśvamejat ityetamanuvākaṃ siṃhe vvāgʰra uta pr̥dākau ityetamanuvākaṃ ahamasmi ityetamanuvākaṃ sūryācandramasā ityetamanuvākaṃ agnirnaḥ pātu r̥dʰyā sma navonavaḥ ityetaistribʰiranuvākairuttamairupahomaiśca surabʰimatyā 'bliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰirvyāhr̥tībʰiḥ taścʰaṃyorāvr̥ṇīmahe ityetamanuvākaṃ namo brahmaṇa iti paridʰānīyāṃ triranvāha iti brāhmaṇam \8\
Sentence: 9    
praṇavenostʰāpya vyāhr̥tībʰiḥ prokṣati \9\
Sentence: 10    
atʰa dakṣiṇāṃ dadāti purastādupaviṣṭāya hiraṇyaṃ dadāti dakṣiṇato rajataṃ paścātkāṃsyamuttarato vāso dadāti \10\
Sentence: 11    
atʰa grahagr̥hītānāṃ jvaragr̥hītānāṃ bʰūtopasr̥ṣṭānāṃ mitra bandʰusuhr̥jjñātisakʰisambandʰibāndʰavānāṃ rājñāṃ ca rājapurohitānāṃ ca bālavr̥ddʰāntarvātnipāparogidīrgʰa rogikr̥śāturān prokṣati \11\
Sentence: 12    
hastyaśvoṣṭragomahiṣyajāvikabʰr̥tyāṃśca dʰanadʰānyāni ca prokṣati \12\
Sentence: 13    
evamekarātraṃ trirātraṃ pañcarātraṃ saptarātraṃ navarātramityapapunarmr̥tyuṃ jayatītyāha bʰagavān bodʰāyanaḥ \13\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne caturdaśo 'dʰyāyaḥ


Adhyaya: 15    
atʰa pratʰamapraśne pañcadaśo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ pratisarabandʰaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
yasmin dine nāndīmukʰaṃ kuryāttasyāṃ rātryāṃ pradoṣānte pratisaramārabʰeta \2\
Sentence: 3    
śucau same deśe gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya yugmān brāhmaṇān suprakṣāl̥itapāṇipādānapa ācamayya pratidiśamāsaneṣūpaveśya paścātprāṅmukʰa ācārya upaviśati \3\
Sentence: 4    
tasya dakṣiṇaṃ bāhumanvitaraḥ \4\
Sentence: 5    
atʰa hastamātraṃ saikataṃ stʰaṇḍilaṃ kr̥tvollikʰyādbʰirabʰyukṣya stʰaṇḍilasya madʰye prāgagrān darbʰān saṃstīrya teṣūpari kumbʰaṃ nidʰāya vyāhr̥tībʰiśśuddʰodakaiḥ pūrayitvā dūrvākṣatapʰalairavakīrya gandʰapuṣpadʰūpadīpairudakumbʰamabʰyarcya dūrvābʰirdarbʰaiḥ praticcʰādyottarataḥ śālitaṇḍulasyopari pratisarasūtraṃ gandʰānuliptaṃ nidʰāya ācāryamukʰāṃstrīn prāṇāyāmān dʰārayitvā udakumbʰamanvārabʰya sāvitrīṃ japati tatsaviturvareṇyam ityetāṃ paccʰo 'rdʰarcaśo 'navānamuktvā vedādīn japati \5\
Sentence: 6    
rākṣogʰnaṃ kr̥ṇuṣva pājaḥ ityetamanuvākaṃ agne yaśasvin iti catasra āpyaṃ hiraṇyavarṇāśśucayaḥ pāvakāḥ ityetamanuvākaṃ pavamānassuvarjanaḥ ityetamanuvākaṃ varuṇasūktam uduttamaṃ varuṇa pāśam iti ṣaḍr̥caṃ rudrasūktaṃ pari ṇo rudrasya hetiḥ iti ṣaḍr̥caṃ brahmasūktaṃ brahma jajñānam iti ṣaḍr̥caṃ viṣṇusūktaṃ viṣṇornukam iti ṣaḍr̥caṃ pañca durgāḥ jātavedase iti śrīsūktaṃ hiraṇyavaṇāṃ hariṇīm iti pañcadaśarcaṃ namo brahmaṇa iti paridʰānīyāṃ triranvāha iti brāhmaṇam \6\
Sentence: 7    
praṇavaenottʰāpya vyāhr̥tībʰissurabʰimatyā 'bliṅgābʰiḥ prokṣya pratisarasūtramādāya vāsukiṃ dʰyātvā aṅguṣṭʰenopakaniṣṭʰikābʰyāṃ tryambakena trirūrdʰvaṃ bʰasmanā sammr̥jya agnirāyuṣmān iti pañcabʰiḥ tasya dakṣiṇahastaṃ gr̥hītvā br̥hatsāma iti badʰvā strīṇāṃ vāmahastaṃ bʰasmanā gʰr̥tasūktena yo brahma brahmaṇaḥ ityaṣṭarcena rakṣāṃ kuryādityāha bʰagavān bodʰāyanaḥ \7\


iti bodʰāyanīye gr̥hyaśeṣasūtre pratʰamapraśne pañcadaśo 'dʰyāyaḥ


Adhyaya: 16    
atʰa pratʰamapraśne ṣoḍaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto grahātitʰyavalikarmopahārān vyākʰyāsyāmaḥ


Sentence: v.1a    
aśraddadʰānamaśucimajapaṃ tyaktamaṅgal̥am
Sentence: v.1b    
grahā nayanti suvyaktaṃ puruṣaṃ yamasādanam \1\

Sentence: v.2a    
grahāṇāmugraceṣṭānāṃ nakṣatrapatʰacāriṇām
Sentence: v.2b    
upacārān pravakṣyāmi śāntyartʰaṃ tu yatʰāvidʰi \2\

Sentence: v.3a    
māsimāsyr̥tāvr̥tāvayane candragrahe sūryagrahe viṣuve śubʰāśubʰe janmanakṣatre
Sentence: v.3b    
tadgrahāṇāmātitʰyaṃ saṃvatsarādapi prayuñjānassarvān kāmānavāpnotīti \3\



Sentence: 4    
uktamekāgnividʰānam \4\
Sentence: 5    
eko viṣamastʰassyātsarva evārcanīyā bʰavanti \5\


Sentence: v.6a    
bʰāskarāṅgārakau raktau śvetau śukraniśākarau
Sentence: v.6b    
somaputro guruścaiva tāvubʰau pītakau smr̥tau \6\

Sentence: v.7a    
kr̥ṣṇaṃ śanaiścaraṃ vidyādrāhuṃ ketuṃ tatʰaiva ca
Sentence: v.7b    
grahavarṇāni puṣpāṇi prājñastatropakalpayet \7\

Sentence: v.8a    
balīṃścaivopahārāṃśca gandʰamālyaṃ tatʰaiva ca
Sentence: v.8b    
yatʰākrameṇopaharetsarveṣāmānupūrvaśaḥ iti \8\



Sentence: 9    
   arkasamidʰamādityāya kʰādiramaṅgārakāyaudumbaraṃ śukrāya pālāśaṃ somāyāpāmārgaṃ budʰāyāśvattʰaṃ br̥haspataye śamīmayaṃ śanaiścarāya rāhave dūrvāḥ ketave kuśā iti \9\
Sentence: 10    
sarveṣāmalābʰe pālāśīrvā \ brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā havīṃṣi nirvapati \10\
Sentence: 11    
atʰopottʰāyāgreṇāgniṃ taṇḍulaiḥ stʰaṇḍilaṃ kr̥tvā grahadevatā āvāhayati \11\


Sentence: v.12a    
madʰye tu bʰāskaraṃ vidyāllohitaṃ dakṣiṇena tu
Sentence: v.12b    
pūrve tu bʰārgavaṃ vidyātpūrvadakṣiṇataśśaśī \12\

Sentence: v.13a    
pūrvottare budʰaṃ vidyāduttare tu guruṃ tatʰā
Sentence: v.13b    
paścime tu śaniṃ vidyādrāhuṃ dakṣiṇapaścime \13\

Sentence: v.14a    
paścimottarataḥ ketuḥ grahastʰānaṃ vidʰīyate
Sentence: v.14b    
dakṣiṇottarabʰāge tu sādʰipratyadʰidevatāḥ \14\

Sentence: v.15a    
vr̥ttamādityāya trikoṇamaṅgārakāya pañcakoṇaṃ śukrāya caturaśraṃ somāya bāṇaṃ
Sentence: v.15b    
budʰāya dīrgʰacaturaśraṃ br̥haspataye dʰanuśśanaiścarāya rāhave śūrpaṃ ketave dʰvajamiti \15\

Sentence: v.16a    
arkaśśukro budʰaḥ pūrvo gururuttaratomukʰaḥ
Sentence: v.16b    
paścime tu śaniścandraḥ śeṣā dakṣiṇatomukʰāḥ \16\

Sentence: v.17a    
yavā āḍʰakyastaṇḍulāśśyāmākā mudgameva ca
Sentence: v.17b    
caṇakāstilamāṣāśca kul̥uttʰāśca kramāt kṣipet \17\

Sentence: v.18a    
agnīśvarau bʰāskarasya bʰūkṣetreśau kujasya hi
Sentence: v.18b    
indrāṇīndrau sitasyātʰa hyāpo gaurī niśāpateḥ \18\

Sentence: v.19a    
viṣṇurviṣṇurbudʰasyendramarutvān brahma vai guroḥ
Sentence: v.19b    
śaneḥ prajāpatiyamau rāhossarpastu nirr̥tiḥ \19\

Sentence: v.20a    
ketoḥ brahmā ca citraśca svasvamantraissvanāmabʰiḥ
Sentence: v.20b    
lokapālān durgavigʰnakṣetravāstutriyambakān \20\

Sentence: v.21a    
abʰayaṃkaramr̥tyū ca hyagniṃ vaiśvānaraṃ kramāt
Sentence: v.21b    
āvāhayedbʰya hr̥tibʰiryajedvyaṣṭopacārakaiḥ \21\

Sentence: v.22a    
paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā ā satyena ityādityāya agnirmūrdʰā
Sentence: v.22b    
ityaṅgārakāya pravaśśukrāya iti śukrāya āpyāyasva iti somāya udbudʰyasva iti budʰāya br̥haspate ati yadaryo arhāt iti br̥haspataye śaṃ no devīrabʰiṣṭaye iti śanaiścarāya kayā naścitra ā bʰuvat iti rāhave ketuṃ kr̥ṇvan iti ketave \22\



Sentence: 23    
puronuvākyāmanūcya yājyayā juhoti sadevatvāya iti brāhmaṇam \23\
Sentence: 24    
yatraikā 'mnātā syāttāṃ dvirabʰyavartayet tatsaviturvareṇyam ityanudrutyāmnātayā juhoti \24\
Sentence: 25    
navānāṃ grahāṇāṃ pakvaṃ hr̥tvā gʰr̥tānvaktānāṃ samidʰāmaṣṭasahasramaṣṭaśatamaṣṭāviṃśatiṃ juhuyātpratyr̥caṃ haviṣo juhuyāt pratyr̥camājyasya juhuyātpratyr̥cam \25\
Sentence: 26    
gul̥odanamādityāyi haviṣyamannamaṅgārakāya gʰr̥todanaṃ śukrāya gʰr̥tapāyasaṃ somāya kṣīrodanaṃ budʰāya dadʰyodanaṃ br̥haspataye tilapiṣṭamiśramāṣodanaṃ śanaiścarāya rāhoḥ māṃsodanaṃ ketoḥ citrodanamiti \26\
Sentence: 27    
sarveṣāmalābʰe haviṣyaṃ \27\
Sentence: 28    
yadā 'ṣṭāsahasraṃ tadā 'dʰipratyadʰidevatānāmaṣṭāviṃśatiṃ yadā 'ṣṭaśataṃ tadā 'ṣṭāvaṣṭau yadā viṃśatiṃ tadā tisrastisra āhutīrjuhuyādevameva lokapālādīnām \18\
Sentence: 19    
agniṃ dūtaṃ yeṣāmīśe ityādityāya \ syonā pr̥tʰivi kṣetrasya pate ityaṅgārakāya \ indrāṇīṃ indraṃ vo viśvataḥ iti śukrāya \ apsu me somo abravīt gaurī mimāya iti somāya \ viṣṇornukaṃ viṣṇo ragaṭam iti budʰāya \ indra marutvaḥ brahma jajñānam iti br̥haspataye \ prajāpate imaṃ yama prastaram iti śanaiścarāya \ āyaṅgauḥ yatte devī iti rāhave \ brahmā devānāṃ savitra citram iti ketave \29\
Sentence: 30    
tratāramindram agnirdāṃ draviṇam yamo dādʰara pr̥tʰivīm asunvantam sadʰamādo dyumninīḥ āno niyudbʰiḥ somo dʰenum sahasrāṇi sahasradʰā iti lokapālānām \30\
Sentence: 31    
jātavedase gaṇānāṃ tvā kṣetrasya patinā vayam vāstoṣpate tryambakaṃ yajāmahe yata indra bʰayāmahe svastidā viśaspatiḥ ye te sahasramayute pāśāḥ mūrdʰānaṃ divo aratiṃ pr̥tʰivyāḥ iti durgādīnām \31\
Sentence: 32    
evameva hutvājyamiśratilavrīhibʰirvyāhr̥tibʰirhutvā sarvasmātsakr̥tsakr̥davadāya dvirabʰigʰārya sviṣṭakr̥taṃ aryamaṇam iti puronuvākyāmanūcya somaṃ rājānam iti yājyayā juhoti \32\
Sentence: 33    
mekṣaṇamabʰyādʰāya jayaprabʰr̥ti siddʰam \33\
Sentence: 34    
mūrdʰānaṃ divo aratim iti pūrṇāṃ hutvā 'greṇāgniṃ grahānabʰyarcayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjana ityetenānuvākena mārjayitvā svasvanāmabʰistarpayitvā svena svena mantreṇa gandʰapuṣpadʰūpadīpairabʰyarcya valimupahr̥tya lājāpūpapr̥tʰukādyapahārāṃśca dattvā samaskr̥tya pravāhya jagʰanenāgnimupaviśyādbʰirmārjayati āpo hiṣṭʰā mayobʰavaḥ iti tisr̥bʰiḥ devasya tvā iti tisr̥bʰiḥ śaṃyuvākena ca \34\
Sentence: 35    
atʰa dakṣiṇāṃ dadāti kapilāṃ dʰenumādityāya raktamanaḍvāhamaṅgārakāya rajataṃ śukrāya śaṅkʰaṃ somāya kāñcanaṃ budʰāya vāso br̥haspataye kr̥ṣṇāṃ gāṃ śanaiścarāya rāhave cʰāgaṃ ketave kuñjāmiti \35\
Sentence: 36    
sarveṣamalābʰe hiraṇyaṃ \36\
Sentence: 37    
yena tuṣyedācāryaḥ \37\
Sentence: 38    
atʰāpyudāharanti


Sentence: v.38a    
yatʰā samuttʰitaṃ gʰoraṃ yantreṇa pratihanyate
Sentence: v.38b    
evaṃ samuttʰitaṃ gʰoraṃ śīgʰraṃ śāntiṃ nayetsadā \38\

Sentence: v.39a    
yatʰā śastrapraharaṇāt kavacaṃ bʰavati nivāraṇam
Sentence: v.39b    
evaṃ daivopagʰātānāṃ śāntirbʰavati vāraṇam \39\

Sentence: v.40a    
ahiṃsakasya dāntasya dʰarmārjitadʰanasya ca
Sentence: v.40b    
nityaṃ ca niyamastʰasya sadā sānugrahā grahāḥ \40\

Sentence: v.41a    
grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ
Sentence: v.41b    
pūjitāḥ pūjayantyete nirdahantyavamānitāḥ \41\

Sentence: v.42a    
īśvaraṃ bʰāskaraṃ vidyāt skandʰamaṅgārakaṃ tatʰā
Sentence: v.42b    
śukraṃ śacīpatiṃ vidyādumāṃ caiva niśākaram \42\

Sentence: v.43a    
budʰaṃ nārāyaṇaṃ vidyādbrahmāṇaṃ ca br̥haspatim
Sentence: v.43b    
yamaṃ śanaiśvaraṃ vidyādrāhuṃ kālaṃ tatʰaiva ca \43\

Sentence: v.44a    
ketumagnimayaṃ vidyāddeva devā yatʰā grahāḥ
Sentence: v.44b    
devatā graharūpeṇa darśayanti śubʰāśubʰam
Sentence: v.44c    
darśayanti śubʰāśubʰamityāha bʰagavān bodʰāyanaḥ \44\




iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne ṣoḍaśo 'dʰyāyaḥ



Adhyaya: 17    
atʰa pratʰamapraśne saptadaśo 'dʰyāyaḥ


Sentence: 1    
atʰa navagrahapūjāvidʰiḥ


Sentence: v.1a    
trailokyadīpakaṃ devaṃ guṇarūpaṃ trayīmayam
Sentence: v.1b    
stʰāpayāmi mahābʰaktyā bʰāskaraṃ grahanāyakam \1\



Sentence: 2    
madʰye vartulākāramaṇḍale pratyaṅmukʰaṃ kaliṅgadeśajaṃ kāśyapagotrajaṃ viśvāmitrārṣaṃ viśākʰānakṣatrajaṃ triṣṭupcʰandasaṃ kapilāgnikaṃ padmāsanaṃ padmavarṇaṃ dvibʰujaṃ raktavastraṃ pr̥ktagandʰaṃ māṇikyaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ raktaccʰatradʰvajapatākinaṃ cʰandomayaharitasaptāśvaṃ saptarajjukamekacakraṃ raktaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭamadʰidevatā 'gniṃ pratyadʰidevatārudram \2\


Sentence: v.3a    
vande raviṃ dyumaṇimamburuhe niṣaṇṇaṃ
Sentence: v.3b    
dorbʰyāṃ dadʰānamaruṇāmburuhe grahendram
Sentence: v.3c    
māṇikyabʰūṣamaruṇāṃśukagandʰamālyaiḥ
Sentence: v.3d    
bʰrājantamarkamamitadyutimabjamitram \3\

Sentence: v.4a    
kapile sarvadevānāṃ pūjanīyā surohiṇī
Sentence: v.4b    
sarvadevamayī yasmādataśśāntiṃ prayaccʰa me \4\

Sentence: v.5a    
japākusumasaṃkāśaṃ kāyapeyaṃ mahādyutim
Sentence: v.5b    
tamoharaṃ kalmaṣagʰna bʰāskaraṃ praṇamāmyaham \5\

Sentence: v.6a    
dīvākaraṃ dīptasahasraraśmiṃ tejomayaṃ jagataḥ karmasākṣim
Sentence: v.6b    
mitraṃ bʰānuṃ sūryamādiṃ grahāṇāṃ raviṃ sadā śaraṇamahaṃ prapadye \6\

Sentence: v.7a    
raktasragambarālepaṃ gadāśaktyasiśūlinam
Sentence: v.7b    
caturbʰujaṃ meṣagamaṃ bʰāradvājaṃ dʰarāsutam \7\

Sentence: v.8a    
raktakāñcanasaṅkāśaṃ raktakiñjalkasannibʰam
Sentence: v.8b    
stʰāpayāmi mahāraudraṃ rudramūrtiṃ mahābalam \8\

Sentence: v.9a    
sūryasya dakṣiṇādigbʰāge trikoṇākāramaṇḍale dakṣiṇābʰimukʰamavantīdeśajaṃ
Sentence: v.9b    
bʰāradvājagotrajaṃ jāmadagnyārṣaṃ gāyatrīcʰandasaṃ dʰūmaketvagnikaṃ kʰaṅgaśaktiśūlagadādʰaraṃ caturbʰujaṃ raktāmbaradʰaraṃ raktavidrumaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ raktaccʰatradʰvajapatākina raktameṣavāhanamagnijaraktāṣṭāśvaṃ kāñcanaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭamadʰidevatābʰūmiṃ pratyadʰidevatākṣetrapālam \9\

Sentence: v.10a    
raktasraggandʰavāsā karavidʰr̥tagadāśaktikʰaḍgatriśūlaḥ
Sentence: v.10b    
bʰāradvājastriṇetro vasumatitanayo lohitāṅśśubʰāṅgaḥ
Sentence: v.10c    
meṣavyāgʰradʰvajo 'rkadyutisadr̥śamahākuṇḍalāśliṣṭakarṇaḥ
Sentence: v.10d    
pāyādbʰāsvatkirīṭāṅgr̥davalayalasadvidrumālaṅkato naḥ \10\

Sentence: v.11a    
dʰarmastvaṃ vr̥ṣarūpeṇa jagadānandakāraka
Sentence: v.11b    
aṣṭamūrteradʰiṣṭʰāna ataśśāntiṃ prayaccʰa me \11\

Sentence: v.12a    
dʰāraṇīgarbʰasambʰūtaṃ vidyutkāñcanasannibʰam
Sentence: v.12b    
kumāraṃ śaktihastaṃ ca lohitāṅgaṃ namāmyaham \12\

Sentence: v.13a    
maheśvarasyānanasvedabindorbʰūmau jātaṃ raktamālyāmbarāḍʰyam
Sentence: v.13b    
sudīdʰitiṃ lohitāṅgaṃ kumāramaṅgārakaṃ sadā śaraṇamahaṃ prapadye \13\

Sentence: v.14a    
śukraṃ śuklatanuṃ śvetavastrāḍʰyaṃ daityamantriṇam
Sentence: v.14b    
bʰārgavaṃ daṇḍavaradakamaṇḍalvakṣasūtriṇam \14\

Sentence: v.15a    
kundapuṣpasamānābʰaṃ muktāpʰalasamaprabʰam
Sentence: v.15b    
stʰāpayāmi mahāśāntaṃ bʰr̥guṃ daityaguruṃ prabʰum \15\



Sentence: 16    
sūryasya pūrvadigbʰāge pañcakoṇākāramaṇḍale prāṅmukʰaṃ bʰojakaṭakadeśajaṃ bʰārgavagotrajaṃ śaunakārṣaṃ tiṣyanakṣatrajaṃ triṣṭupcʰandasaṃ hāṭakāgnikaṃ śvetamakṣasūtradaṇḍakamaṇḍaluvaradacaturbʰujaṃ śvetāmbaragandʰamālyavajraratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ śvetaccʰatradʰvajapatākinaṃ śvetāśvavāhanaṃ bʰūsambʰavaśvetadaśāśvaṃ śvetaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatendrāṇī pratyadʰi devatendram \16\


Sentence: v.17a    
vande virājitasitāṃśukagandʰamālyaṃ
Sentence: v.17b    
accʰāśvagaṃ tanuvirājitavajraratnam
Sentence: v.17c    
dorbʰissadaṇḍavarakuṇḍikamakṣasūtraṃ
Sentence: v.17d    
bibʰrāṇamāsuraguruṃ bʰr̥guputramīḍyam \17\

Sentence: v.18a    
viṣṇustvamaśvarūpeṇa yasmādamr̥tasambʰavaḥ
Sentence: v.18b    
viṣṇorarkasya vāhaḥ syādataśśāntiṃ prayaccʰa ve \18\

Sentence: v.19a    
himakundatuṣārābʰaṃ daityānāṃ paramaṃ gurum
Sentence: v.19b    
sarvaśastrapradātāraṃ bʰārgavaṃ praṇamāmyaham \19\

Sentence: v.20a    
varṣaplavaṃ cintitārtʰānukūlaṃ nayapradʰānaṃ vinayopapannam
Sentence: v.20b    
taṃ bʰārgavaṃ yogaviśuddʰasattvaṃ śukraṃ sadā śaraṇamahaṃ prapadye \20\

Sentence: v.21a    
śvetavastradʰaraṃ śvetadaśāśvaratʰavāhanam
Sentence: v.21b    
dvibʰujaṃ sābʰayagadamātreyaṃ sāmr̥taṃ vidʰum \21\

Sentence: v.22a    
śāntaṃ nakṣatranātʰaṃ ca rohiṇīvallabʰaṃ prabʰum
Sentence: v.22b    
kundapuṣpojjvalākāraṃ stʰāpayāmi niśākaram \22\

Sentence: v.23a    
sūryasyāgneyadigbʰāge caturasrākāramaṇḍale prasyaṅmukʰa yamunādeśajamātreyagotrajamātreyārṣaṃ kr̥ttikānakṣatrajaṃ gāyatrīcʰandasaṃ piṅgalāgnikaṃ abʰayagadādʰaraṃ dvibʰujaṃ śvetāmbaragandʰamālyamuktābʰaraṇabʰūṣitaṃ kirīṭinaṃ śvetaccʰatradʰvajapatāvinaṃ vārisaṃbʰūtadaśāśvaṃ tricakraṃ śvetaratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ graha maṇḍale
Sentence: v.23b    
praviṣṭamadʰidevatāpaṃ pratyadʰidevatāgaurīm \23\



Sentence: 24    
śvetāmbarasraganulepanamatrinetrajātaṃ daśāśvaratʰavāhanamoṣadʰīśam dorbʰyāṃ dʰr̥tābʰayagadaṃ bʰapatiṃ sudʰāṃśuṃ śrīmatsumauktikadʰaraṃ praṇamābʰi candram \24\


Sentence: v.25a    
puṇyastvaṃ śaṅkʰa puṇyānāṃ maṅgal̥ānāṃ ca maṅgal̥am
Sentence: v.25b    
viṣṇunā vidʰr̥to nityamataśśāntiṃ prayaccʰa me \25\

Sentence: v.26a    
dadʰiśaṅkʰatuṣārābʰaṃ kṣīrodārṇavasambʰavam
Sentence: v.26b    
namāmi śaśinaṃ bʰaktyā śambʰormakuṭabʰūṣaṇam \26\

Sentence: v.27a    
yaḥ kālahetoḥ kṣayavr̥ddʰimeti yaṃ devatāḥ pitaro pibanti
Sentence: v.27b    
taṃ vai vareṇyaṃ brahmendravandyaṃ somaṃ sadā śaraṇamahaṃ prapadye \27\

Sentence: v.28a    
pītasraggandʰavastrāḍʰyaṃ svarṇābʰaṃ ca caturbʰujam
Sentence: v.28b    
śakticarmāsigadinamātreyaṃ siṃhagaṃ budʰam \28\

Sentence: v.29a    
cāmpeyapuṣpasaṅkāśaṃ viśuddʰakanakaprabʰam
Sentence: v.29b    
stʰāpayāmi mahāsaumyaṃ budʰaṃ somātmajaṃ prabʰum \29\



Sentence: 30    
sūryasyeśānadigbʰāge bāṇākāramaṇḍale prāṅmukʰaṃ magadʰadeśajamātreyagotrajaṃ bʰāradvājārṣāṃ śraviṣṭʰānakṣatrajaṃ triṣṭupcʰandasaṃ jāṭʰarāgnikaṃ śaktikʰaṅgacarmagadādʰaraṃ caturbʰujaṃ pītāmbaragandʰamālyamarakataratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ pītaccʰatradʰvajapatākinaṃ pītasiṃhavāhanaṃ vāyvagnijapītāṣṭādavaṃ pītaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatāviṣṇu pratyadʰidevatāviṣṇum vande budʰaṃ marakatojjvaladehakāntiṃ pītāmbarasraganulepanabʰūṣitāṅgam


Sentence: v.31a    
śaktiṃ ca dorbʰirasicarmagadā dadʰānaṃ
Sentence: v.31b    
siṃhadʰvajaṃ śaśisutaṃ budʰamatrivaṃśam \31\

Sentence: v.32a    
hiraṇyagarbʰagarbʰastʰaṃ hema bījaṃ vibʰāvasoḥ
Sentence: v.32b    
anantapuṇyapʰaladamataśśāntiṃ prayaccʰa me \32\

Sentence: v.33a    
priyaṅgugulikābʰāsaṃ rūpeṇāpratibʰaṃ budʰam
Sentence: v.33b    
saumyaṃ saumyaguṇopetaṃ namāsi śaśinassutam \33\

Sentence: v.34a    
viśuddʰabuddʰiṃ śrutikālabodʰaṃ sadvyāharaṃ somavaṃśapradīpam
Sentence: v.34b    
sudīdʰitiṃ cʰāndasaṃ viśvarūpaṃ budʰaṃ sadā śaraṇamahaṃ prapadye \34\

Sentence: v.35a    
āṅgīrasaṃ devaguruṃ pītasraggandʰavāsasam
Sentence: v.35b    
daṇḍinaṃ varadaṃ pītaṃ sākṣasūtrakamaṇḍalum \35\

Sentence: v.36a    
kundapuṣpasamānābʰaṃ taptakāñcanasannibʰam
Sentence: v.36b    
stʰāpayāmi mahābʰaktyā prasannavadanaṃ gurum \36\


Sentence: 37    
sūryasyottaradigbʰāge dīrgʰacaturaśramaṇḍale udaṅmukʰaṃ sindʰudeśajamāṅgirasagotrajaṃ vasiṣṭʰārṣamuttarāpʰalgunīnakṣatrajaṃ triṣṭupcʰandasaṃ śikʰyagnikaṃ pītamakṣasūtradaṇḍakamaṇḍaluvaradacaturbʰujaṃ pītāmbaragandʰamālyapuṣyarāgaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ pītaccʰatradʰvajapatākinaṃ viśvarūpākʰyapāṇḍurāṣṭāśvaṃ kāṃcanaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatendraṃ pratyadʰidevatā brahmāṇam \37\


Sentence: v.38a    
pītāmbaraṃ tanulasaddʰr̥tapuṣyarāgaṃ
Sentence: v.38b    
keyūrahāramaṇikuṇḍalamaṇḍitāṅgaṃ
Sentence: v.38c    
daṇḍaṃ varākṣaguṇakuṇḍiyutaṃ dadʰānaṃ
Sentence: v.38d    
āṅgīrasaṃ suraguruṃ hayagaṃ namāmi \38\

Sentence: v.39a    
pītavastrayugaṃ yasmādvāsudevasya vallabʰam
Sentence: v.39b    
pradānādasya me viṣṇuḥ prīto bʰavatu sarvadā \39\

Sentence: v.40a    
devatānāmr̥ṣīṇāṃ ca guruṃ kāñcanasannibʰam
Sentence: v.40b    
suvandyaṃ triṣu lokeṣu praṇamāmi br̥haspatim \40\


Sentence: 41    
buddʰyā samo yasya na kaścidanyo matiṃ devā upajīvanti yasya prajāpaterātmajaṃ dʰarmanityaṃ br̥haspatiṃ sadā śaraṇamahaṃ prapadye \41\


Sentence: v.42a    
indranīlanibʰaṃ mandaṃ kāśyapiṃ citrabʰūṣaṇam
Sentence: v.42b    
cāpabāṇadʰaraṃ carmaśūlinaṃ gr̥dʰravāhanam \42\

Sentence: v.43a    
indranīlasamānābʰaṃ nīlotpalasamaprabʰam
Sentence: v.43b    
stʰāpayāmi mahāraudraṃ sūryaputraṃ śanaiścaram \43\


Sentence: 44    
sūryasya paścimadigbʰāge dʰanurākāramaṇḍale udaṅmukʰaṃ kāśyapagotrajaṃ bʰr̥gvārṣeyaṃ revatīnakṣatrajaṃ saurāṣṭradeśajaṃ gāyatrīcʰandasaṃ mahātejognikaṃ nīlaṃ carmabāṇadʰanuśśūlacaturbʰujaṃ nīlāmbaragandʰamālyanīlaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ nīlaccʰatradʰvajapatākinaṃ nīlagr̥dʰravāhanamākāśajajambālāṣṭāśvaṃ nīlaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatāprajāpatiṃ pratyadʰidevatāyamam \44\


Sentence: v.45a    
dorbʰirdʰanurviśikʰacarmadʰaraṃ triśūlaṃ
Sentence: v.45b    
bʰāsvatkirīṭamakuṭojjavalitendranīlam
Sentence: v.45c    
nīlātapatrakusumāṃśukagandʰabʰūṣaṃ
Sentence: v.45d    
gr̥dʰrastʰitaṃ ravisutaṃ praṇato 'smi mandam \45\

Sentence: v.46a    
gavāmaṅgeṣu tiṣṭʰanti bʰuvanāni caturdaśa
Sentence: v.46b    
yasmāttasmāccʰivaṃ me syādataśśāntiṃ prayaccʰa me \46\

Sentence: v.47a    
nīlāñjanacayākāraṃ ravisūnu napuṃsakam
Sentence: v.47b    
cʰāyāgarbʰasamudbʰūtaṃ vande bʰaktyā śanaiścaram \47\


Sentence: 48    
śanaiścaraḥ prajāpatiṃ yo 'dʰi yasya śanairbʰogo gamanaṃ ceṣṭitaṃ ca sūryānbʰajaṃ krodʰanasuprasannaṃ śanaiścaraṃ sadā śaraṇamahaṃ prapadye \48\


Sentence: v.49a    
saihikeyaṃ karālāsyaṃ kauṇḍineyaṃ tamomayam
Sentence: v.49b    
kʰaḍgacarmadʰaraṃ bʰīmaṃ nīlasiṃhāsane stʰitam \49\

Sentence: v.50a    
nīlāñjanasamānābʰaṃ nīlamegʰasamadyutim
Sentence: v.50b    
stʰāpayāmi mahāvaktraṃ rāhuṃ candrārkavairiṇam \50\



Sentence: 51    
sūryasya nairr̥tyadigbʰāge śūrpākāramaṇḍale dakṣiṇābʰimukʰaṃ barbaradeśajaṃ paiṭʰīnasigotrajamaṅgirasāṣamaśvinīnakṣatrajaṃ gāyatrīcʰandasaṃ hutāśanāgnikaṃ kr̥ṣṇaṃ kʰaḍgacarmadʰaraṃ dvibʰujaṃ kr̥ṣṇāmbaragandʰamālyagomedaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ kr̥ṣṇaccʰatradʰvajapatākinaṃ karāl̥avadanamuragālaṅkāraṃ kr̥ṣṇasiṃhāsane stʰitamaṣṭāśvaṃ ratʰamāruhya divyaṃ merumapradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatāsarpaṃ pratyādidevatānirr̥tim \51\


Sentence: v.52a    
rāhuṃ karāgraparimaṇḍitacarmakʰaḍgaṃ
Sentence: v.52b    
bʰīmaṃ tamomayatanuṃ tamamindvinārim
Sentence: v.52c    
kauṇḍinyasūnumasitāṃśukagandʰabʰūṣaṃ
Sentence: v.52d    
gomedabʰūṣitatanuṃ harigaṃ namāmi \52\

Sentence: v.53a    
yasmāttvaṃ cʰāga yajñānāmaṅgatvena vyavastʰitaḥ
Sentence: v.53b    
yānaṃ vibʰāvasonityamataśśāntiṃ prayaccʰa me \53\

Sentence: v.54a    
ardʰakāyaṃ mahāvīryaṃ candrādityavimardanam
Sentence: v.54b    
siṃhakāgarbʰasaṃbʰūtaṃ taṃ rāhuṃ praṇamāmyaham \54\

Sentence: v.55a    
yo viṣṇunaivāmr̥taṃ pīyamānaṃ
Sentence: v.55b    
cʰitvā śiro grahabʰāve niyuktaḥ
Sentence: v.55c    
yo 'bʰyarkacandrau grasati parvakāle
Sentence: v.55d    
rāhuṃ sadā śaraṇamahaṃ prapadye \55\

Sentence: v.56a    
dʰūmrān dvibāhugadino vikr̥tāsyān śatātmakān
Sentence: v.56b    
gr̥dʰrāsanagatān ketūn varadān brahmaṇassutān \56\

Sentence: v.57a    
nīlamegʰasamānābʰaṃ citravarṇaṃ mahābalam
Sentence: v.57b    
stʰāpayāmi mahāraudraṃ ketuṃ sarvapʰalapradam \57\



Sentence: 58    
sūryasya vāyavyadigbʰāge dʰvajākāramaṇḍale dakṣiṇābʰimukʰamantarvedideśajaṃ jaiminīsūtrajaṃ raudrāgnikaṃ dʰūmraṃ varadagadādʰaraṃ dvibʰujaṃ citrāmbaragandʰamālyavaiḍūryaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ dʰūmraccʰatradʰvajapatākinaṃ citragr̥dʰravāhanaṃ dʰūmāruṇāṣṭāśvaṃ dʰūmraṃ ratʰamāruhya divyaṃ merumapradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatābrahmāṇaṃ pratyadʰidevatācitraguptam \58\


Sentence: v.59a    
gr̥dʰrastʰitān jalajayonisamānavaktrān
Sentence: v.59b    
dʰūmrān varābʰayakarān subʰujān kumārān
Sentence: v.59c    
vaidūyabʰūṣitatanūn varajaiminīyān
Sentence: v.59d    
ketūn bʰayānakamukʰān dvibʰujānnamāmi \59\

Sentence: v.60a    
mahāsattva mahākāya kṣīrodārṇavasambʰava
Sentence: v.60b    
sarvasaṅgrāmavijaya jayaṃ gaja kuruṣva me \60\

Sentence: v.61a    
karāladʰūmrasaṅkāśān tārakāgrahamastakān
Sentence: v.61b    
rudrān raudrātmakān gʰorān tān ketūn praṇamāmyaham \61\

Sentence: v.62a    
ye brahmaputrā brahmasamānavaktrāḥ
Sentence: v.62b    
brahmodbʰavāḥ brahmasamāḥ kumārāḥ
Sentence: v.62c    
brahmottamā varadā jaiminīyyāḥ
Sentence: v.62d    
ketūn sadā śaraṇamahaṃ prapadye \62\




iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne saptadaśo 'dʰyāyaḥ



Adhyaya: 18    
atʰa pratʰamapraśne aṣṭādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto gr̥hakarmaṇāṃ gr̥havr̥ddʰimiccʰan māsi māsi r̥tāvr̥tau saṃvatsare saṃvatsare vāpūryamāṇapakṣe puṇye nakṣatre gr̥haśāntimārabʰeta \1\
Sentence: 2    
apāmārgapalāśasarṣapodumbara sadābʰadrāmr̥tatr̥ṇamindravallyā badʰvā gr̥haṃ saṃmārṣṭi no mahāntaṃ nastoke iti dvābʰyām \2\
Sentence: 3    
pañcagavyairdarbʰamuṣṭinā ca saṃprokṣati yata indra bʰayāmahe svastidā iti dvābʰyām \3\
Sentence: 4    
kr̥ṇuṣva pājaḥ ityetenānuvākena siddʰārtʰān samprakīrya vāstumadʰye 'tʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti vāstoṣpate vāstoṣpate iti dvābʰyām \4\
Sentence: 5    
atʰājyāhutīrupajuhoti vāstoṣpate dʰruvā stʰūṇāṃ iti ṣaḍbʰiranuccʰandasam \5\
Sentence: 6    
sāvitryā sahasraṃ juhuyāt \6\
Sentence: 7    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \7\
Sentence: 8    
brāhmaṇānannena pariviṣya puṇyāhaṃ svastyr̥ddʰim iti vācayitvaivaṃ prayuñjāno mahāntaṃ poṣaṃ puṣyati vahavaḥ putrā bʰavanti na ca bālāḥ pramīyante na prahavyādʰayo gr̥hṇanti na daṃṣṭriṇo dʰātayeyurna taskarasarparākṣasapiśācā bādʰante \8\
Sentence: 9    
yadi gāvaḥ pratapyeran gavāṃ madʰye āhutisahasraṃ juhuyāt gavāṃ śāntirityācakṣate \9\
Sentence: 10    
dvipadāṃ catuṣpadāṃ caitadeva vyākʰyātaṃ vāso dakṣiṇe ti ha smāha bʰagavān bodʰāyanaḥ \10\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne aṣṭādaśo 'dʰyāyaḥ


Adhyaya: 19    
atʰa pratʰamapraśne ekonaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'śvaśāntiṃ vyākʰyāsyāmaḥ atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti tadaśvināvaśvayujopayātām iti puronuvākyāmanūcya yau devānāṃ bʰiṣajau iti yājyayā juhoti \1\
Sentence: 2    
atʰājyāhutīrupajuhoti aśvibʰyāṃ svāhā 'śvayugbʰyāṃ svāhā śrotrāya svāhā śrutyai svāhā iti \2\
Sentence: 3    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰāgreṇāgniṃ aśvattʰaparṇeṣu hutaśeṣa nidadʰāti yo aśvattʰaśśamīgarbʰa āruroha tve sacā \ taṃ te harāmi brahmagā yajñiyaiḥ ketubʰissaha iti \4\
Sentence: 5    
stʰālīsaṅkṣālanamājyaśeṣamudakaśeṣaṃ ca pātryāṃ samānīyāśvattʰaśākʰayā prokṣan triḥ pradakṣiṇamaśvān paryete yo aśvasya medʰyasya lomanī veda ityetenānuvākene te ha smāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne ekonaviṃśo 'dʰyāyaḥ


Adhyaya: 20    
atʰa pratʰamapraśne viṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto gajaśāntiṃ vyākʰyāsyāmaḥ śuklapakṣe 'ṣṭamyāmekādaśyāṃ caturdaśyāṃ śroṇāyāṃ brāhmaṇānannena pariviṣya puṇyāhaṃ svastyr̥ddʰim iti vācayitvā purastāttilataṇḍulānnirupya sāvitryā apa anīya sāvitryā pūrṇakumbʰau navena vāsasā veṣṭayitvā pʰalenāpi dʰāya paścāduktaṃ caruṃ nidʰāya pañcadūrvāstambe pratiṣṭʰāpayati \1\
Sentence: 2    
atʰa darbʰamālābʰirgajaśālāmalaṅkr̥tya hastī hutasya gandʰamājigʰrati \2\
Sentence: 3    
āśvattʰaṃ mekṣaṇamidʰmābarhiḥ karoti \3\
Sentence: 4    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā gʰr̥tenātʰa pakvaṃ gajasūktena juhuyāt ā na indra kṣumantam iti \4\
Sentence: 5    
atʰājyāhutīrupajuhoti namaste rudra manyave ityetaiḥ pañcabʰiraṣṭasahasraṃ juhuyāt \5\
Sentence: 6    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \6\
Sentence: 7    
agreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadʰāti bʰūtebʰyassvāhā iti \7\
Sentence: 8    
atʰa stʰālīpākaśeṣaṃ pañcadūrvāstambaṃ cāyuṣyasūktena prāśayitvā praṇītājalena prokṣati āṣo hiṣṭʰā iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā svastʰānaṃ nāgajātiṃ nayati hastī dīrgʰāyurbʰavatītyāha bʰagavān bodʰāyanaḥ \8\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne viṃśo 'dʰyāyaḥ


Adhyaya: 21    
atʰa pratʰamapraśne ekaviṃśo 'dʰyāyaḥ



Sentence: v.1a    
yamayajñaḥ svayaṃ proktaḥ pravakṣye vidʰimuttamam
Sentence: v.1b    
māsi māsi tu kartavyo hyantakāya balistatʰā \1\

Sentence: v.2a    
medʰākāmo 'rtʰakāmo putrakāmastu vai dvijaḥ
Sentence: v.2b    
yāmyo 'hani sanakṣatre sarvān kāmāt samaśnute \2\

Sentence: v.3a    
saṃvatsarasya kārtikyāṃ baliṃ kurvīta yatnataḥ
Sentence: v.3b    
akurvannahni kārtikyāṃ narake tu nimajjati \3\

Sentence: v.4a    
tasmātkurvīta kārtikyāṃ sarvakāmastu vai dvijaḥ
Sentence: v.4b    
tilaprastʰasya kartavyaṃ guḍamiśraṃ tatʰā haviḥ
Sentence: v.4c    
ekena na tu kartavyaḥ kartavyo bahubʰissaha \4\




Sentence: 5    
havirudvāsyābʰimr̥śya havirādāya grāmātprācīṃ vodīcīṃ diśamupaniṣkramyānirṇavadeśe nadītīre same vānyasmin śucau deśe dikṣu sr̥ktiṃ vediṃ karoti mr̥ṇmayīṃ sikatābʰirvā \5\
Sentence: 6    
tisra uttaravedyā diśāsr̥ktayo bʰavanti \6\
Sentence: 7    
dakṣiṇena karakūpaṃ kʰātvottareṇāgniṃ pratiṣṭʰāpya darbʰairuttaravediṃ ca praccʰādayati \ prāgagaistatʰaiva viṣṭaraṃ nidʰāya prastaraṃ nidʰāya prastare ca āyātu devassumanābʰirūtibʰiryamo ha veha prayatābʰiraktā \ āsīdatāṃ suprayate ha barhiṣyūrjāya jātyai mama śatruhatyai iti yamamāvāhya yame iva yatamāne yadaitaṃ pravā bʰaran iti ca imaṃ yama prastaramā hi sīda iti tisr̥bʰiḥ prastaramabʰimantrya pavitrapāṇirargʰyapādyācamanīyasnānīyaṃ ca pradāya vāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰiriti mārjayitvā sarvasurabʰigandʰamālyaṃ ca pradāya yatʰopalabdʰaṃ dadāti \7\
Sentence: 8    
kr̥ṣṇāḥ pratisarāḥ kr̥ṣṇasūtraṃ \8\
Sentence: 9    
madʰyamena palāśaparṇenājyenāgnimanvārabdʰe juhuyāt yamāya svāhā \ antakāya svāhā \ dʰarmāya svāhā \ anantāya svāhā \ vaivastatāya svāhā \ mr̥tyave svāhā \ viṣṇave svāhā iti \9\
Sentence: 10    
vyāhr̥tībʰirhutvā prāgagrāṇyarkaparṇānyaudumbaraparṇāni nidʰāya teṣu madʰyamasyāmuttaravedyāṃ havirnivedayate yamāya somaṃ sunuta iti tisr̥bʰiḥ \10\
Sentence: 11    
dakṣiṇasyāmuttaravedyāṃ śvabʰyāṃ havirnivedayate yau te śvānau yama rakṣitārau caturakṣau patʰirakṣī nr̥cakṣasā \ tābʰyāmenaṃ paridehi rājan svasti cāsmā anamīvaṃ ca dʰehyom iti \11\
Sentence: 12    
uttarasyāmuttaravedyāṃ yamadūtābʰyāṃ havirnivedayate uruṇasāvasutr̥pā bulumbalau yamasya dūtau carato janāṃ anu \ tāvasmabʰyaṃ dr̥śaye sūryāya punardattāmasumadyeha bʰadramom iti \12\
Sentence: 13    
yo 'sya kauṣṭʰya iti tisr̥bʰiryamagādʰābʰiḥ pradakṣiṇaṃ parīgāyate \13\
Sentence: 14    
dakṣiṇena karakūpaṃ gatvā prācīnāvītaṃ kr̥tvā savya jānvācya iṣamiṣaṃ svadʰā pitr̥bʰyaḥ iti trīnudakāñjalīn ninayati \14\
Sentence: 15    
āyamya prāṇān saptabʰirvyāhr̥tībʰissapta padāni prāñco gaccʰanti trayo 'bʰi svargaṃ lokāḥ iti sapta lokāḥ avarūḍʰā bʰavantīti vijñāyate \15\
Sentence: 16    
dadʰikrāvṇṇo akāriṣam iti punaḥ prāṇānāpyāyyātʰainaṃ pratyetya namonamaskarakūpebʰyo namonamaskarakūpebʰyaḥ iti karakūpamupastʰāya yasmai kāmāya yamabʰivādayante yamo dādʰāra iti tisr̥tiḥ sarvā yama āhitā iti nāke suparṇam iti pravāhayante \16\
Sentence: 17    
haviruttarataḥ pañcabʰirvyāhr̥tibʰissvayamavabʰr̥tʰaṃ gaccʰati uruṃ hi rājā ityetenānuvākena \17\
Sentence: 18    
pravaktā 'vabʰr̥tʰe kalekaluṣamuktā arogaśarīrā bʰavanti iti vijñāyate \18\
Sentence: 19    
yamena dattaṃ trita enam iti catasr̥bʰirādityamupatiṣṭʰate \19\
Sentence: 20    
udvayaṃ tamasaspari iti pratisaramābadʰnanti \20\
Sentence: 21    
sarvasurabʰigandʰamālyaṃ ca gr̥hītvā haviṣā sarvaprāyaścittaṃ ca hutvā 'psu nimajjantastatra haviśśeṣān bʰakṣayante bʰakṣo 'syamr̥tabʰakṣaḥ \ tasya te mr̥tyupītasya mr̥tavataḥ svagākr̥tasya madʰumata upahūtasyopahūto bʰakṣayāmi iti \21\
Sentence: 22    
śeṣaṃ ninayati putrāya priyāya priyavādine putrabʰāryāyai putrasya bʰavati \22\
Sentence: 23    
yamo yaṣṭāramitaḥ prayātamaṅke samādʰāya piteva putram \ suhr̥cca gaccʰeta na cāsya bʰinnaṃ pantʰānamasyaiva sahaiva gaccʰet \23\
Sentence: 24    
iti ha smāha bodʰāyanaḥ \24\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne ekaviṃśo 'dʰyāyaḥ


Adhyaya: 22    
atʰa pratʰamapraśne dvāviṃśo 'dʰyāyaḥ



Sentence: v.1a    
sarvapāpaharaṃ caiva sarvavyādʰivināśanam
Sentence: v.1b    
tr̥ṇagarbʰaṃ pravakṣyāmi viddʰi dʰarmyaṃ sanātanam \1\

Sentence: v.2a    
saṅkrameṣu ca sarveṣu grahaṇe candrasūryayoḥ
Sentence: v.2b    
parvaṇorubʰayoścaiva janmani śravaṇe tatʰā \2\

Sentence: v.3a    
sarogābʰibʰave caiva vyatīpāte tatʰaiva ca
Sentence: v.3b    
gomayenopalipte tu śucau deśe samārabʰet \3\

Sentence: v.4a    
caturṇāmapi varṇānāṃ saṃskāraśca tatʰā bʰavet
Sentence: v.4b    
gr̥hītvā brāhmaṇān śuddʰān caturo vedapāragān \4\

Sentence: v.5a    
ācāryaṃ ca dvijaśreṣṭʰaṃ sarvaśāstraviśāradam
Sentence: v.5b    
prāgādiṣu pratiṣṭʰāpya tān viprān dikṣu madʰyataḥ \5\

Sentence: v.6a    
vrīhibʰisstʰaṇḍile śuddʰaiścaturaśraṃ tu kānyet
Sentence: v.6b    
tanmadʰye lekʰayetpadmaṃ svarṇapadmaṃ tataḥ kṣipet \6\

Sentence: v.7a    
tasyopari samāsīnaṃ vastre vastreṇa saṃvr̥tam
Sentence: v.7b    
āśiṣo vācayitvā tu guruvipraissamanvitaḥ \7\

Sentence: v.8a    
praccʰādya tu tr̥ṇaiśśurddʰaidūrvābʰiśca viśeṣataḥ
Sentence: v.8b    
viṣṇornāmasahasraṃ śaivaṃ vāpi tatʰā japet \8\

Sentence: v.9a    
gāyatrīmatʰa śaivaṃ vaiṣṇavaṃ japedguruḥ
Sentence: v.9b    
japeyuḥ parito viprāstatʰā mantrāṃśca vaiṣṇavān \9\

Sentence: v.10a    
tatastr̥ṇaṃ samuttʰāpya madʰuparkaṃ krameṇa tu
Sentence: v.10b    
prokṣayetpāvamānībʰirgʰr̥tapātraṃ nirīkṣayet \10\

Sentence: v.11a    
gurośca dakṣiṇāṃ dadyāt brāhmaṇebʰyaśca śaktitaḥ
Sentence: v.11b    
vastre ca gurave dadyāddʰiraṇyaṃ ca viśeṣataḥ \11\

Sentence: v.12a    
gʰr̥tapātraṃ ca tasyaiva namaskuryācca taṃ gurum
Sentence: v.12b    
datvaiva vidʰinā tebʰyo dakṣiṇāṃ ca viśeṣataḥ \12\

Sentence: v.13a    
viṣṇulokamavāpnoti śivalokamatʰāpi
Sentence: v.13b    
sarvarogavinirmuktaḥ sarvān kāmānavāpnuyāt \13\

Sentence: v.14a    
gosūktena tr̥ṇaṃ dadyāt gavāmeva viśeṣataḥ
Sentence: v.14b    
yaśśr̥ṇoti paṭʰedvāpi sa yāti paramāṃ gatim \14\

Sentence: v.15a    
yo devasya priyo vidvān devasya padamāpnuyāt
Sentence: v.15b    
devasya padamāpnuyādityāha bʰagavānbodʰāyanaḥ \15\




iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne dvāviṃśo 'dʰyāyaḥ



Adhyaya: 23    
atʰa pratʰamapraśne trayoviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto rājābʰiṣekaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
pūrvapakṣasva pañcamyāṃ trayodaśyāṃ tiṣye śroṇāyāṃ yāni cānyāni śubʰāni nakṣatrāṇi teṣu pūrvedyureva yugmān brāhmaṇān bʰojayet \2\
Sentence: 3    
āśiṣo vācayitvā yonigotraśrutavr̥ttasampannaṃ brāhmaṇaṃ purohitaṃ vr̥ṇīta ākūtyai tvā kāmāya tvā iti \3\
Sentence: 4    
purohito japati ākūtimasyāvase \ kāmamasya samr̥ddʰyai \ indrasya yuñjate dʰiyaḥ iti \4\
Sentence: 5    
svayaṃ japati ākūtiṃ devīṃ manasaḥ purodadʰe yajñasya mātāṃ suhavā me astu \ yadiccʰāmi manasā sakāmo videyamenaddʰr̥daye niviṣṭam iti \5\
Sentence: 6    
atʰāstamita āditye padmākr̥tiṃ maṇḍala kr̥tvopakalpayate vrīhibʰiryavaistilamāṣaiḥ pañcagavyaissāmudrāścāpo nadyāścaudumbaraṃ bʰadrāsanaṃ vyāgʰracarma hemakalaśairgośr̥ṅgaiśca sambʰr̥tya saha sādayati yatsaha sarvāṇi mānuṣāṇi ityetasmāt brāhmaṇāt \6\
Sentence: 7    
uttarapūrve deśe 'gārasya pākayajñavidʰānena vrīhibʰiryavaistilamāṣairvyāṃhr̥tibʰirmahāvyāhr̥tibʰissāvitryā ca triyambakenāṣṭasahasraṃ juhoti \7\
Sentence: 8    
atʰa dakṣiṇārdʰe śrīsuktavidʰānena śrīdevīmārādʰya makuṭaṃ prakṣāl̥ayati \8\
Sentence: 9    
gāyatryā gr̥hya gosūtraṃ gandʰadvāreti gomayam \ āpyāyasveti ca kṣīraṃ dadʰikrāvṇeti vai dadʰi \ śukramasītyājyaṃ devasya tveti kuśodakam \ iti \9\
Sentence: 10    
makuṭaṃ prakṣāl̥ya pratisaraṃ badʰnāti pratatte adya śipiviṣṭa iti \10\
Sentence: 11    
rājānaṃ rājavāhanaṃ cāgre 'bʰiṣiñcet \11\
Sentence: 12    
atʰaitāṃ rātrimupaviśet saṃviśedvā \12\
Sentence: 13    
atʰodita āditye bʰadrāsanaṃ nidʰāya tatmin vyāgʰracarmāstīryaṃ tasmin prāṅmukʰa upaviśya hemakalaśānādāya āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰirgr̥hṇāti \13\
Sentence: 14    
ava te heḍaḥ uduttamam iti dvābʰyām āpo bʰadrāḥ āditpaśyāmi iti cābʰiṣicya abliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰiranyaiśca pavitramantrairatʰa śr̥ṅgodakaiścābʰiṣiñcati \14\
Sentence: 15    
apāṃ yo dravaṇe rasastamahamasmā āmuṣyāyaṇāya tejase śriyai yaśase brahmavarcasāyānnādyāyābʰiṣiñcāmi iti sammr̥ṣṭe samutkrośantīti samānamāmukʰasya vimārjanāt \15\
Sentence: 16    
etasmin kāle rājavāhanaṃ cābʰiṣiñcet \16\
Sentence: 17    
snāpayitvā brāhmaṇebʰyo niṣkasahasraṃ dāsīśataṃ dadāti \17\
Sentence: 18    
svastyayanaṃ vācayityā makuṭaṃ paṭṭaṃ karoti agne yaśasvin yaśasemamarpaya iti \18\
Sentence: 19    
atʰa dundubʰiśabdaṃ karoti dundubʰīn samāgʰnanti iti brāhmaṇam \19\
Sentence: 20    
pradakṣiṇīkr̥tya svarāṣṭramanupālayatītyāha bʰagavān bodʰāyanaḥ \20\


iti bodʰāyanagr̥hyaśeṣe pratʰamapraśne trayoviṃśo 'dʰyāyaḥ


Adhyaya: 24    
pratʰamapraśne caturviṃśo 'dʰyāyaḥ

atʰātaśśatābʰiṣekaṃ vyākʰyāsyāmaḥ \1\

Sentence: 2    
śatasaṃvatsaraṃ jīvatassahasracandradarśino vodagayana āpūryamāṇapakṣe puṇye nakṣatre 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā 'greṇāgniṃ vrīhibʰiryavairvā miśritaṃ suvarṇaṃ saṃvratānuguṇaṃ caturaśraṃ stʰaṇḍilaṃ karoti \2\
Sentence: 3    
tatra suvarṇarajatatāmramr̥ṇmayairvā kalaśaistantunā parivr̥taiḥ prakṣāl̥ya madʰye pradʰānakalaśaṃ nidʰāya gandʰapuṣpadʰūpadīpaiḥ pʰalai ratnairavakīryaindrādikrameṇa dakṣiṇāparottarān kalaśān stʰāpayitvā tiraḥ pavitraṃ nidʰāya śuddʰodakena pūrayitvā madʰye pradʰānakalaśe navaratnairavakīryāhatena vāsasā praticcʰādya gandʰapuṣpadʰūpadīpairalaṅkr̥tya madʰye pradʰānakalaśe brahmāṇamāvāhayatyaindrādikrameṇa prajāpatiṃ parameṣṭʰinaṃ caturmukʰaṃ hiraṇyagarbʰamāvāhayāmi ityāvāhya paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā daivatamarcayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā 'tʰainān gandʰapuṣpadʰūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ iti \ annena amuṣmai svāhā 'muṣmai svāhā iti \3\
Sentence: 4    
atʰa pakvājjuhoti āyuṣṭe viśvato dadʰat iti puronuvākyāmanūcya āyurdā agne iti yājyayā juhoti \4\
Sentence: 5    
atʰājyāhutīrupajuhoti brahmasūktena brahma jajñānam iti ṣaḍbʰiḥ agnirāyuṣmān iti pañcabʰiḥ paryāyaissviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
atʰāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ inadadʰāti āyuṣṭe āyurdāṃ agne iti dvābʰyām \6\
Sentence: 7    
atʰainamadbʰirabʰiṣekaṃ karoti yāsu gandʰā rasā varṇāḥ iti catasr̥bʰiḥ pratyr̥caṃ pradʰānakalaśenābʰiṣiñcati aindrādikrameṇa yāḥ prācīḥ iti catasr̥bʰiranuccʰandasamabʰiṣekaṃ karoti \ ūrdʰvāḥ iti pradʰānakalaśaśeṣeṇābʰiṣiñcati \7\
Sentence: 8    
ahatāni vāsāṃsi paridʰāyāpa ācamyālaṅkr̥tya tata ādityamudīkṣayati udvayaṃ tamasaspari udu tya citraṃ taccakṣurdevahitam ya udagāt iti \8\
Sentence: 9    
atʰaitenaiva yatʰetametyairakāṃ sādʰivāsāmāstīrya tasyāṃ prāṅmukʰa upaviśya suvarṇarajatatāmrakāṃsye pātre havirājyaṃ hiraṇyaṃ nidʰāya nimīlyonmīlyāvekṣya brāhmaṇāya prayaccʰati \9\
Sentence: 10    
atʰa ratʰamāruhya grāmaṃ pradakṣiṇīkr̥tya dundubʰiśabdena svastisūktena gr̥haṃ praviśya gurave varaṃ datvā brāhmaṇān sampūjyāśiṣo vācayitvā daśa pūrvān daśāparānātmānaṃ ca ekaviṃśatiṃ paṅktiṃ ca punāti putrapautraiśca ṣaṣṭirvarṣasahasrāṇi svargalokamatīya brahmaṇassāyujyaṃ salokatāmāpnotītyāha bʰagavān bodʰāyanaḥ \10\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne caturviṃśo 'dʰyāyaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.