TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 7
Text: BaudhGSS
atʰa
bodʰāyanagr̥hyaśeṣasūtraprārambʰaḥ
Prasna: 1
Adhyaya: 1
Sentence: 1
atʰātassaptapākayajñānāmuktaṃ
taccʰaiṣaṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
pavitrakaraṇaṃ
prokṣaṇīsaṃskāraṃ
praṇītāpraṇayanaṃ
sruksruvasaṃmārjanamiti
darśapūrṇamāsavattūṣṇīm
\2\
Sentence: 3
atʰāgniṃ
paristīrya
dakṣiṇenāgniṃ
brahmāyatane
darbʰān
saṃstīryottareṇāgniṃ
prāgagrān
darbʰān
saṃstīrya
teṣu
pātrāṇi
sādayitvā
tūṣṇīṃ
saṃskr̥tābʰiradbʰiruttānāni
pātrāṇi
kr̥tvā
visrasyedʰmaṃ
trissarvābʰiḥ
prokṣya
darbʰesu
dakṣiṇato
brāhmaṇamupaveśayati
darśapūrṇamāsavattūṣṇīm
\3\
Sentence: 4
aratnimātrāḥ
paridʰayaḥ
ārdrā
vā
satvakkāḥ
\4\
Sentence: 5
prādeśamātrāṇyekaviṃśatiridʰmadārūṇi
bʰavanti
iti
brāhmaṇena
vyākʰyātam
\5\
Sentence: 6
atʰa
yadi
śamyāḥ
paridadʰāti
śamīmayyaśśamyākr̥tayo
vā
'ratnimātrāḥ
\6\
Sentence: 7
atʰedʰmamabʰyajya
parisamidʰaṃ
śinaṣṭi
\7\
Sentence: 8
svāhākāreṇābʰyādʰāyāgʰārāvāgʰāryājyabʰāgau
pratimukʰaṃ
prabāhugjuhoti
\8\
Sentence: 9
prasiddʰamāgnimukʰātkr̥tvā
sruveṇa
darvyāmupastīrya
pūrvārdʰādavadāyāparārdʰādavadyatyabʰigʰārayati
pratyanakti
\9\
Sentence: 10
yadi
pañcāvattī
syāddarvyāmupastīrya
madʰyātpūrvārdʰādavadāyāparārdʰādavadyatyabʰigʰārayati
pratyanakti
\10\
Sentence: 11
sruvaṃ
nimr̥jya
yatʰādevataṃ
puronuvākyāmanūcya
yājyayā
juhoti
\11\
Sentence: 12
atʰopastīrya
sakr̥duttarārdʰāt
sviṣṭakr̥tamavadyati
dvirabʰigʰārayati
na
pratyanakti
\12\
Sentence: 13
tamantaḥparidʰi
sādayitvā
yatʰāmnātamājyāhutīrjuhoti
\13\
Sentence: 14
vyāhr̥tibʰiranāmnāteṣu
\14\
Sentence: 15
atʰa
sviṣṭakr̥tamādāyottarārdʰapūrvārdʰe
juhoti
pūrveṇa
vātraitaṃ
mekṣaṇamanupraharati
\15\
Sentence: 16
atʰainat
saṃsrāveṇābʰijuhoti
\16\
Sentence: 17
darvyāmapa
ānīya
saṃkṣāl̥anamantaḥ
paridʰi
ninayati
\17\
Sentence: 18
nirṇijya
srucaṃ
niṣṭapyādbʰiḥ
pūrayitvā
bahiḥ
paridʰi
ninayati
\18\
Sentence: 19
atʰa
samidʰamādʰāya
jayān
juhoti
cittaṃ
ca
svāhā
iti
\19\
Sentence: 20
trayodaśa
sruvāhutīrhutvā
'bʰyātānān
juhoti
agnirbʰūtānāmadʰipatissa
māvatvasmin
brahmannasmin
kṣatre
syāmāśiṣyasyāṃ
purodʰāyāmasmin
karmannasyāṃ
devahūtyāṃ
svāhā
iti
\20\
Sentence: 21
saptadaśa
sruvāhutīrhutvā
vācayati
pitaraḥ
pitāmahāḥ
pare
'vare
tatāstatāmahā
iha
mā
'vata
iti
\21\
Sentence: 22
atʰa
rāṣṭrabʰr̥to
juhoti
r̥tāṣāḍr̥tadʰāmā
'gnirgandʰarvassa
idaṃ
brahma
kṣatraṃ
pātu
tasmai
svāhā
tasyauṣadʰayo
'psarasa
ūrjo
nāma
tā
idaṃ
brahma
kṣatraṃ
pāntu
tābʰyassvāhā
iti
\22\
Sentence: 23
evamevāntādanuvākasyānyatra
bʰuvanasya
pate
sa
no
bʰuvanasya
pate
iti
\23\
Sentence: 24
atʰāmātyahomān
juhoti
yaddevā
devaheḍanam
ityantādanuvākasya
pratyr̥cam
\24\
Sentence: 25
atʰa
prājāpatyāṃ
juhoti
prajāpate
na
tvadetānyanyaḥ
iti
\25\
Sentence: 26
atʰa
sauviṣṭakr̥taṃ
juhoti
yadasya
karmaṇaḥ
iti
\26\
Sentence: 27
sruveṇa
paridʰīnanakti
\27\
Sentence: 28
atʰa
paristarātsamullipyājyastʰālyāṃ
prastaravadbarhiraktvā
tr̥ṇaṃ
praccʰidyāgnāvanuprahr̥tya
tūṣṇīṃ
tr̥ṇaṃ
cātʰa
śamyā
apohya
parivīnanupraharati
\28\
Sentence: 29
madʰyamaṃ
paridʰimanuprahr̥tyātʰetarāvupasamasyati
\29\
Sentence: 30
atʰainān
saṃsrāveṇābʰijuhoti
\30\
Sentence: 31
atʰāgreṇāgniṃ
yatʰāmnātaṃ
hutaśeṣaṃ
datvā
śeṣaṃ
kuryādanyatra
vivāhaśeṣāt
\31\
Sentence: 32
tatʰaaiva
pariṣiñcati
anvamaṃstʰāḥ
prāsāvīḥ
iti
mantrāntān
sannamayati
\32\
Sentence: 33
atʰa
praṇītābʰyo
diśo
vyunnayati
darśapūrṇamāsavattūṣṇīm
\33\
Sentence: 34
brāhmaṇaṃ
visr̥jya
śeṣaṃ
prāśnāti
āyurasi
viśvāyurasi
iti
\34\
Sentence: 35
prāśyāpa
ācamya
jaṭʰaramabʰimr̥śati
yata
indra
bʰayāmahe
svastidā
viśaspatiḥ
iti
dvābʰyām
\35\
Sentence: 36
śeṣamabʰigʰāritaṃ
brāhmaṇāya
dadyāt
\36\
Sentence: 37
na
patnyā
haviṣāṃ
bʰakṣaṇamanyatroccʰiṣṭamabʰisampātābʰihutānāṃ
piṇḍadānasya
śeṣaṃ
ca
naiva
devatāhutaśeṣamanyatra
brahmaudanāt
\37\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
pratʰamo
'dʰyāyaḥ
Adhyaya: 2
atʰa
pratʰamapraśne
dvitīyo
'dʰyāyaḥ
Sentence: 1
upanayanādiragnistamaupāsana
ityācakṣate
\1\
Sentence: 2
dārakāle
dāyādyakāle
vā
nityo
dʰāryaḥ
\2\
Sentence: 3
anugate
prāyaścittaṃ
prasiddʰam
\3\
Sentence: 4
tasmin
pākayajñasaṃstʰāni
daivāni
karmāṇi
kriyante
\4\
Sentence: 5
upastʰānādi
samānamanyatra
prajāsaṃskārāt
\5\
Sentence: 6
prajāsaṃskārārtʰamanyatra
śucau
deśe
stʰaṇḍilaṃ
kr̥tvollikʰenmadʰye
prācīnamevaṃ
dakṣiṇata
evamuttarato
madʰyādudīcīnamevaṃ
paścādevaṃ
purastāt
\6\
Sentence: 7
aupāsanādekadeśaṃ
praṇavenāhr̥tya
vyāhr̥tibʰirniyupyāpi
vā
śrotriyāgārāt
\7\
Sentence: 8
evamaupāsanamupasamādʰāya
mayi
gr̥hyāmyagre
agniṃ
yo
no
agniḥ
pitaraḥ
iti
dvābʰyāmātmanyagniṃ
gr̥hītvopastʰānādi
samānamāpātrasādanāt
\8\
Sentence: 9
katʰamu
kʰalu
pātrasādanānāmānupūrvyaṃ
bʰavati
ājyastʰālīṃ
sruvaṃ
ca
juhūṃ
ca
darvīṃ
ca
praṇītāpraṇayanaṃ
prokṣaṇīpātraṃ
carustʰālīṃ
mekṣaṇaṃ
cedʰmābarhiridʰmapravraścanānyevamevānyāni
dvandvaṃ
nyañci
na
hīne
nātirikte
sādayati
\9\
Sentence: 10
samānaṃ
karma
sruksaṃmārjanāt
\10\
Sentence: 11
sruksruvaṃ
saṃmr̥jya
sruci
caturgr̥hītaṃ
gr̥hītvā
pūrṇāhutiṃ
juhoti
sapta
te
agne
samidʰassapta
jihvāḥ
iti
\11\
Sentence: 12
aupāsanādagnipraṇayanaṃ
vidyate
\12\
Sentence: 13
atʰa
paridʰānaprabʰr̥ti
samānam
\13\
Sentence: 14
atʰāpyudāharanti
asaṃskr̥tābʰiradbʰiḥ
prokṣaṇībʰiraprokṣitapātrairhomaścāsaṃmārjanaiḥ
sruksruvairnādʰiśritapakvairājyena
na
pracaritavyaṃ
yadi
pracaredyātudʰānā
asurā
rakṣāṃsi
piśācā
yajñaṃ
grāhayeyuḥ
iti
\14\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
dvitīyo
'dʰyāyaḥ
Adhyaya: 3
atʰa
pratʰamapraśne
tr̥tīyo
'dʰyāyaḥ
Sentence: 1
atʰāto
'pūrvaṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
parisamūhya
paryukṣya
paristīrya
pariṣicyopasamādʰāyālaṅkr̥tya
yāvadāmnātamāhutīrjuhotyādyantayorvyāhr̥tibʰirājyāhutiḥ
paridʰānaṃ
praṇītāpraṇayanaṃ
brahmopaveśanaṃ
ca
na
vidyate
vidyate
vā
pūrvairmantrairupāṃśūktvā
utsr̥jata
ityuccairevamevopakalpayatīti
vijñāyate
\2\
Sentence: 3
pākayajñasaṃstʰānāṃ
na
tiṣṭʰaddʰomo
vidyate
vijñāyate
ca
anyatra
vihārādbʰūyate
sarvāstāḥ
pākayajñasaṃstʰāḥ
iti
\3\
Sentence: 4
atʰa
saṃstʰāyāmādyantayoḥ
pariṣecanaṃ
yatʰā
purastāt
\4\
Sentence: 5
vijñāyate
nāsamitke
juhuyādyadasamitke
juhuyādyatʰājihve
'nnaṃ
dadyāttadr̥ktasmātsamidvatyeva
hotavyam
iti
\5\
Sentence: 6
anādiṣṭa
upasamādʰāya
hotavyamanādiṣṭa
upahatyaiva
hotavyamiti
\6\
Sentence: 7
mekṣaṇena
amuṣmai
svāhā
amuṣmai
svāhā
iti
daivataṃ
juhoti
\7\
Sentence: 8
atʰāpyudāharanti
oṣadʰyassaktavaḥ
puṣpaṃ
kāṣṭʰaṃ
mūlaṃ
pʰalaṃ
tr̥ṇam
\
etaddʰastena
hotavyaṃ
nānyatkiñcidacodanāt
iti
\8\
Sentence: 9
oṣadʰyādivadbaliharaṇaṃ
prākpariṣecanāddʰutaśeṣapradānaṃ
prāśanaṃ
caivameva
mūrdʰni
saṃsrāvahomaḥ
pradakṣiṇaṃ
cānyatropanayanāt
\9\
Sentence: 10
sāvitrīmartʰāyārtʰāyāgniṃ
praṇayati
\11\
Sentence: 12
apavr̥tte
karmaṇi
laukikassampadyate
\12\
Sentence: 13
atʰa
yadyutkare
'gnyupastʰānādi
samānaṃ
nivartate
pūrṇāhutissamānamata
ūrdʰvam
\13\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
pratʰamapraśne
tr̥tīyo
'dʰyāyaḥ
Adhyaya: 4
atʰa
pratʰamapraśne
caturtʰo
'dʰyāyaḥ
Sentence: 1
atʰātasstʰiṇḍalavidʰiṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
sikatāścaturaṅgulaṃ
prācīnamuddʰr̥tya
pañcāṅgulipramāṇaṃ
paścimata
ūrdʰvamaṅguliviśeṣaṃ
dakṣiṇata
ūrdʰvamaṅgulivihīnamuttarataḥ
pañcaprastʰaṃ
sikatāśśucayaśśuklā
anārdrā
aratnimātraṃ
samacaturaśraṃ
prākpravaṇaṃ
stʰaṇḍilaṃ
karoti
\2\
Sentence: 3
na
loṣṭʰena
na
kāṣṭʰena
na
śarkarairna
nakʰaiḥ
\
kāṣṭʰena
vyādʰitassyālloṣṭʰena
kulanāśanam
\
śarkaraiḥ
putranāśassyānnakʰairbandʰuvināśanam
\3\
Sentence: 4
tasmātsuvarṇarajatatāmraśakalena
vrīhibʰiryavairvā
darbʰaistadaṅguṣṭʰena
ca
mahānāmnyā
copasaṅgr̥hya
tasya
madʰyataḥ
prācīnaṃ
santatamr̥jumullikʰet
\
kiṃdevatyaṃ
kiṃmantramiti
\
brahmadevatyaṃ
brahma
jajñānam
iti
\4\
Sentence: 5
tasya
dakṣiṇataḥ
prācīnaṃ
santatamr̥jumullikʰen
\
kiṃdevatyaṃ
kiṃmantramiti
yamadevatyaṃ
nāke
suparṇam
iti
\5\
Sentence: 6
tasyottarataḥ
prācīnaṃ
santatamr̥jumullikʰet
\
kiṃdevatyaṃ
kiṃmantramiti
\
somadevatyaṃ
āpyāyasva
sametu
te
iti
\6\
Sentence: 7
tasya
madʰyata
udīcīnaṃ
santatamr̥jumullikʰet
\
kiṃdevatyaṃ
kiṃmantramiti
rudradevatyaṃ
yo
rudro
agnau
iti
\7\
Sentence: 8
tasyaḥ
paścādudīcīnaṃ
santatamr̥jumullikʰet
\
kiṃdevatyaṃ
kiṃmantramiti
\
viṣṇudevatyam
idaṃ
viṣṇurvivakrame
iti
\8\
Sentence: 9
tasya
purastādudīcīnaṃ
santatamr̥jumullikʰet
\
kiṃdevatyaṃ
kiṃmantramiti
\
indradevatyam
indraṃ
viśvā
avīvr̥dʰan
ityetasmāt
stʰaṇḍilavidʰirbʰavati
\9\
Sentence: 10
na
kapālo
na
dʰūmo
na
jvālo
na
vispʰuṭo
na
namramukʰo
drapsaṃ
patitaṃ
mukʰajvalitaṃ
ca
varjayitvā
devasya
tvā
savituḥ
prasave
'śvinorbāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
bʰūrbʰuvassuvarom
ityāha
bʰavagavān
bodʰāyanaḥ
\10\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
caturtʰo
'dʰyāyaḥ
Adhyaya: 5
atʰa
pratʰamapraśne
pañcamo
'dʰyāyaḥ
Sentence: 1
atʰātassikatādoṣaṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
bʰasmakeśatuṣakapālaśarkaratr̥ṇāstʰipipīlikairārdrasikatāni
varjayet
\2\
Sentence: 3
bʰasmanā
yajamānakṣayaḥ
keśena
strīmaraṇaṃ
tuṣeṇa
putragʰnaṃ
kapālairartʰanāśanaṃ
śarkarairbandʰuviyogaḥ
tr̥ṇena
karmakṣayaḥ
astʰinā
grāmavināśaḥ
pipīlikaiḥ
rāṣṭravināśaḥ
ārdrasikatairvyādʰibʰayaṃ
bʰavatītyāha
bʰagavān
bodʰāyanaḥ
\3\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
pañcamo
'dʰyāyaḥ
Adhyaya: 6
atʰa
pratʰamapraśne
ṣaṣṭʰo
'dʰyāyaḥ
Sentence: 1
atʰātaḥ
paristaraṇavidʰiṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
darbʰairaviccʰinnāgrairanakʰaccʰinnairavivarṇakairavyādʰikaradagdʰamūlaiścaturaṅgul̥ādʰikairmūlaṃ
cʰindyāddʰastasamamājyenābʰyajya
vā
spr̥ṣṭvājyena
vā
spr̥ṣṭairadbʰiranumr̥jya
devasya
tvā
savituḥ
prasave
'śvinorbāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
paristr̥ṇāmi
iti
purastātparistīrya
dakṣiṇena
vyāhr̥tibʰiḥ
paścimena
udvayaṃ
tamasaspari
iti
uttareṇa
agna
āyāhi
vītaye
iti
dakṣiṇenāgniṃ
brahmāyatana
upaveśya
oṃ
bʰūrbʰuvassuvaroṃ
brahman
\
brahmāsi
namaste
brahman
\
brahmaṇe
ityāsanaṃ
kalpayitvottareṇāgniṃ
praṇītābʰyaḥ
kalpayitvā
varuṇo
'si
dʰr̥tavrato
vāruṇamasi
iti
\2\
Sentence: 3
etasmātparistaraṇavidʰirvyākʰyātaḥ
\3\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
ṣaṣṭʰo
'dʰyāyaḥ
Adhyaya: 7
atʰa
pratʰamapraśne
saptamo
'dʰyāyaḥ
Sentence: 1
sarvatra
darvīhomānāmaṣṭottaraśataṃ
darbʰāḥ
dve
hastapavitre
dve
āsane
prāgudīcīnāgraiṣṣoḍāśa
paristaraṇaṃ
dakṣiṇataḥ
prāgagraissaptadaśa
paścādudīcīnāgrairaṣṭādaśottarataḥ
prāgagraissaptadaśa
pātrāṇā
pañca
saptadaśa
brahmāsanaṃ
praṇītāsane
dve
dve
ājyapavitre
dve
abʰidyotane
dve
darbʰāgre
dve
paryagnikaraṇe
sraksammārjanaṃ
caturbʰya
iti
\1\
Sentence: 2
aratnimātraṃ
ṣaḍaṅgulaṃ
tisraśśamyāḥ
paridʰīn
kr̥tvā
madʰyamāṅguliranāmikā
kaniṣṭʰiketi
stʰaviṣṭʰo
madʰyamo
'ṇīyān
drāgʰīyān
dakṣiṇato
'ṇiṣṭʰo
hrasiṣṭʰa
uttarato
'ṅguṣṭʰaparvamātramaṣṭādaśa
yājñikāḥ
kāṣṭʰāḥ
prādeśamātraṃ
pavitraṃ
darbʰetaruṇakābʰyāmaṅguṣṭʰaparvamātraṃ
prokṣaṇīmājyastʰālīṃ
prastʰacaturbʰāgaṃ
pūrṇa
prastʰadvibʰāgaṃ
praṇītāpraṇayanaṃ
carustʰālīṃ
prastʰamāhutipramāṇaṃ
caturaṅgulamavadānapramāṇamaṅguṣṭʰaparvamātraṃ
darvīpramāṇamekaviṃśatyaṅguṣṭʰaṃ
tasyā
dvyaṅguṣṭʰamunnataṃ
pañcāṅguṣṭʰaṃ
bilamevameva
srukprādeśamātramuccʰritaṃ
caturaṅgulaṃ
vā
kiñciddakṣiṇata
unnato
bʰavati
mekṣaṇamiti
homadarvīpramāṇamiti
ha
smāha
bodʰāyanaḥ
\2\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
saptamo
'dʰyāyaḥ
Adhyaya: 8
atʰa
pratʰamapraśne
aṣṭamo
'dʰyāyaḥ
Sentence: 1
atʰa
śucau
same
deśe
gomayena
gocarmamātraṃ
caturaśraṃ
stʰaṇḍilaṃ
kr̥tvā
prādeśamātramuccʰritaṃ
caturaṅgulaṃ
vā
kiñciddakṣiṇata
unnato
bʰavati
\1\
Sentence: 2
prācīnapravaṇaṃ
kiṃkāmasya
udīcīnapravaṇaṃ
kiṃkāmasya
\
prācīnapravaṇaṃ
brahmavarcasakāmasyodīcīnapravaṇamannādyaka
masya
prāgudakpravaṇaṃ
prajākāmasya
samaṃ
pratiṣṭʰākāmasya
\2\
Sentence: 3
upaliptaṃ
vaiśvadevatyamuddʰatyaṃ
nākadevatyamavokṣaṇaṃ
pitr̥devatyaṃ
saikataṃ
sindʰu
devatyamullekʰanaṃ
yamadevatyaṃ
nirasanaṃ
rudradevatya
sparśanaṃ
varuṇadevatyamagnividʰānaṃ
viṣṇudevatyaṃ
viharaṇaṃ
vāmadevatyaṃ
karma
gāyatryāḥ
paristaraṇadarbʰājyastʰālīsruvajuhūnāṃ
pr̥tʰivīdevatyaṃ
sruksomadevatyamājyaṃ
vasudevatyaṃ
pavitraṃ
viṣṇudevatyaṃ
caruḥ
prajāpatidevatyaṃ
mekṣaṇaṃ
agnidevatyaṃ
sammārjanaṃ
rudradevatyaṃ
kūrcaṃ
prajāpatidevatyamudakumbʰaṃ
abdevatyaṃ
praṇītā
varuṇadevatyamaśma
mahendradevatyaṃ
vāsaḥ
somadevatyaṃ
kartā
br̥haspatidevatyaṃ
dʰūmaṃ
atitʰidevatyamidʰmaṃ
agnidevatyaṃ
madʰyamaparidʰiḥ
yajamānadevatyaṃ
dakṣiṇaparidʰiḥ
indradevatyamuttaraparidʰiḥ
varuṇadevatyamūrdʰvasamidʰau
sūryadevatyamindrāgniyamanirr̥tivaruṇavāyusomeśānā
aṣṭa
digdevatyaṃ
vyajanaṃ
vāyudevatyaṃ
gandʰaṃ
aśvinidevatyaṃ
puṣpaṃ
gāndʰarvadevatyaṃ
dʰūpaṃ
indradevatyaṃ
dīpaṃ
bʰānudevatyaṃ
prayājānūyājaṃ
r̥tudevatyaṃ
pakvaṃ
pradʰānadevatyamupahomāḥ
yatʰāliṅgadevatyaṃ
yatra
yatra
home
mantravidʰānaṃ
tatra
tatra
talliṅgadevatyaṃ
pariṣat
brahmadevatyaṃ
sadasyāḥ
sarvadevatyamanyeṣāmanuktānā
prajāpatidevatyaṃ
yo
'sya
daivataṃ
mantrataḥ
karmato
vābʰijñāya
juhoti
so
'śnute
śriyamāyuṣyamārogyaṃ
svargyaṃ
ca
bʰavati
\3\
Sentence: 4
agnihīnamanāvr̥ṣṭiḥ
mantrahīnaṃ
tu
r̥tvijaḥ
ājyahīnaṃ
kulaṃ
hanti
svarahīnaṃ
tu
patnayaḥ
\4\
Sentence: 5
yajamānaṃ
dakṣiṇāhīnamannahīnaṃ
tu
rāṣṭrakam
sarvahīnaṃ
sadasyāni
nāsti
yajñasamo
ripuḥ
\5\
Sentence: 6
tasmātsarvaprayatnena
kiñciddravyassamācaret
śriyaḥkāmaścaretsarvaṃ
samr̥ddʰaṃ
sahadakṣiṇam
\6\
Sentence: 7
evaṃ
r̥ṣividʰānoktaṃ
munīnāṃ
tattvavedinām
sarvavedāhnikaṃ
homaṃ
sarvalokeṣu
pūjitam
\7\
Sentence: 8
sarvalokeṣu
pūjitamitītyāha
bʰagavān
bodʰāyanaḥ
\8\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
aṣṭamo
'dʰyāyaḥ
Adhyaya: 9
atʰa
pratʰamapraśne
navamo
'dʰyāyaḥ
Sentence: 1
atʰātaḥ
puṇyāhadevatā
vyākʰyāsyāmaḥ
vivāhasyāgniḥ
prīyatāṃ
aupāsanasyāgnisūryaprajāpatayaḥ
prīyantāṃ
pañcame
'hanyudumbaro
daśame
'hanyante
citryāṇi
stʰālīpākasyāgniḥ
garbʰādʰānasya
brahmā
puṃsavanasya
prajāpatiḥ
sīmantasya
dʰātā
viṣṇubalessavitā
jātakarmaṇo
mr̥tyuḥ
nāmakaraṇasya
savitā
tasyānte
prajāpatiḥ
upaniṣkrāmaṇasya
savitā
tasyānte
citryāṇi
annaprāśanasya
savitā
caul̥asya
keśinaḥ
tasyānte
prajāpatiḥ
upanayanasyendraśśraddʰāmedʰe
ityante
visarge
suśravāḥ
punarupanayanasyāgniḥ
atʰa
yadi
brahmacāryavratyamiva
carettasminnadʰyāyahome
savitā
samāvartanasya
śrīrindro
vā
śūlagavasyeśānaḥ
pratyavarohaṇasya
savitā
upākarmavrateṣu
ca
savitā
vāstuhomasya
vāstoṣpatiḥ
ante
prajāpatiḥ
adbʰutahomasyendreḥ
ante
prajāpatiḥ
āyuṣyahomasyāgnirāyuṣmān
nakṣatrahomasya
nakṣatreṣṭiṣūktamaṣṭamī
pradoṣasyeśānaḥ
āgrayaṇahomasyāgrayaṇadevatāḥ
sarpabalessarpāḥ
ādityapurogā
grahāḥ
prīyantām
atʰaikoddiṣṭasyānte
prajāpatistaṭākādīnāṃ
varuṇo
devatā
yakṣibaleryakṣī
gr̥haśāntihomasyādityādinavagrahāḥ
garbʰādʰānāditantrahomasya
brahmādayaḥ
prīyantāmityevamanyeṣāṃ
homānāṃ
yājyāpuronuvākyayordevatā
tasyāsau
prīyatāmiti
\
sūtakānte
pretakānte
pratʰamodakyānte
ca
prajāpatiḥ
kūśmāṇḍahomasyāgnyādayaḥ
cāndrāyaṇahomasyāgnyādayaḥ
agnyādʰeye
'gnīṣomendrāḥ
evamanādiṣṭakarmasu
prajāpatiḥ
\1\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
navamo
'dʰyāyaḥ
Adhyaya: 10
atʰa
pratʰamapraśne
daśamo
'dʰyāyaḥ
Sentence: 1
atʰātaḥ
puṇyāhaṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
śucau
same
deśe
darbʰāndūrvāṃ
dʰārayamāṇāḥ
catvāro
brāhmaṇā
ariktahastāḥ
prāṅmukʰā
yugmāstiṣṭʰanti
\2\
Sentence: 3
teṣāṃ
dakṣiṇata
udaṅmukʰo
vāpihitamudakumbʰaṃ
dʰārayanvācayitā
tasya
dakṣiṇaṃ
bāhumāśritya
patnyastiṣṭʰanti
\3\
Sentence: 4
pūrṇakumbʰamabʰyarcya
darbʰeṣvāsīno
darbʰāndʰārayamāṇo
'nujñāṃ
kuryāt
bʰavadbʰiranujñātaḥ
puṇyāhaṃ
vācayiṣye
iti
\
te
praṇavapūrvaṃ
vācyatām
iti
pratibrūyuḥ
\4\
Sentence: 5
oṃ
stʰitvā
teṣāṃ
sapavitreṣu
pāṇiṣu
jalaṃ
dadāti
omāpaḥ
iti
\
śivā
āpastantu
iti
pratyūcuḥ
\5\
Sentence: 6
tataḥ
gandʰāḥ
iti
gandʰaṃ
dadāti
\
sugandʰāḥ
pāntu
iti
pratigr̥hṇanti
\6\
Sentence: 7
tebʰyaḥ
sumanasaḥ
iti
puṣpaṃ
dadāti
\
te
saumanasyamastu
iti
pratigr̥hṇanti
\7\
Sentence: 8
teṣāṃ
pāṇiṣu
akṣatam
iti
akṣatāndadāti
\
akṣataśabdena
vrīhimiśrāstaṇḍulā
ucyante
\
akṣataṃ
cāriṣṭaṃ
cāstu
iti
pratigr̥hṇanti
\8\
Sentence: 9
brāhmaṇā
abʰuktāścet
omanvāhāryaḥ
ityodanaṃ
dadāti
\
te
svanvāhāryo
'stu
iti
pratigr̥hṇanti
\9\
Sentence: 10
tebʰyo
dakṣiṇāḥ
iti
dakṣiṇāṃ
dadāti
\
svasti
dakṣiṇāḥ
pāntu
bahudeyaṃ
cāstu
iti
pratyūcuḥ
\10\
Sentence: 11
tato
vācayitā
dakṣiṇaṃ
jānuṃ
bʰūmau
nidʰāya
savyamuttʰāpyoduṅmukʰaḥ
iḍā
devahūḥ
iti
japati
\
udakumbʰamādāyopatiṣṭʰa
iti
pratyūcuḥ
\11\
Sentence: 12
tato
vācayitā
manassamādʰīyatām
iti
samāhitamanasassmaḥ
itītare
pratyāhuḥ
\12\
Sentence: 13
kartā
prasīdanatu
bʰavantaḥ
iti
prasannāssmaḥ
iti
vācayitvā
yadvā
sarvairmantrairanavānaṃ
vadet
\13\
Sentence: 14
śāntirastu
puṣṭirastu
tuṣṭirastu
vr̥ddʰirastu
avigʰnamastu
ārogyamastu
śivaṃ
karmāstu
iti
\
evamevetare
pratyāhuḥ
\14\
Sentence: 15
yaddevatyaṃ
bʰavati
tasya
nāma
gr̥hṇāti
asau
prīyatām
iti
\
evamevetare
\15\
Sentence: 16
vācayitā
puṇyāhaṃ
bʰavanto
bravantu
oṃ
puṇyāham
itītare
pratyāhuḥ
\
evameva
triḥ
\16\
Sentence: 17
tataḥ
svasti
bʰavanto
bruvantu
iti
\
oṃ
svasti
itītare
pratyūcuḥ
\18\
Sentence: 19
tato
vācayitā
oṃ
r̥ddʰiṃ
bʰavanto
bravantu
iti
\
oṃ
r̥dʰyatām
itītare
pratyāhuḥ
\18\
Sentence: 19
evameva
trirvācayitvā
oṃ
puṇyāhasamr̥ddʰirastu
astu
iti
oṃ
śivaṃ
karmāstu
astu
itītare
pratyāhuḥ
\19\
Sentence: 20
yaddevatyaṃ
bʰavati
tasya
nāma
gr̥hṇāti
asau
prīyatām
iti
\20\
Sentence: 21
prīyatāmasau
iti
pratibrūyuḥ
\21\
Sentence: 22
atʰa
vyāhr̥tibʰirbʰūmau
jalaṃ
visr̥jyopaviśya
surabʰimatyā
'bliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ
pāvamānībʰirvyāhr̥tībʰiriti
mārjayitvā
patnīṃ
ca
prokṣatītyāha
bʰagavānbodʰāyanaḥ
\22\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
daśamo
'dʰyāyaḥ
Adhyaya: 11
atʰa
pratʰamapraśne
ekādaśo
'dʰyāyaḥ
Sentence: 1
atʰa
prahute
prasiddʰaṃ
jātakarma
kr̥tvā
daśamyāṃ
dvādaśyāṃ
vā
mātāpitarau
snātvā
śucyagāraṃ
kr̥tvā
putrasya
nāmadʰeyasya
nidadʰīyātāmiti
\1\
Sentence: 2
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā
prājāpatyena
sūktena
juhoti
prajāpate
na
tvadetānyanyaḥ
iti
ṣaḍbʰiranuccʰandasam
\2\
Sentence: 3
jayaprabʰr̥ti
siddʰamādʰenuvarapradānāt
\3\
Sentence: 4
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayannāmāsmai
dadʰāti
nakṣatranāmadʰeyena
\4\
Sentence: 5
dvitīyamasya
nāmadʰeyaṃ
guhyamasyānyadabʰivādanīyamopanayanakālānmātāpitarau
saṃviditau
bʰavataḥ
\5\
Sentence: 6
vijñāyate
ca
tasmāt
dvināmā
brāhmaṇo
'rdʰukaḥ
iti
\6\
Sentence: 7
somayājī
tr̥tīyaṃ
nāmadʰeyaṃ
kurvīta
iti
vijñāyate
\7\
Sentence: 8
ayugakṣaraṃ
kumāryai
svasti
śrīsomyeti
dīrgʰavarṇāntam
\8\
Sentence: 9
atʰāpyudāharanti
śarmāntaṃ
brāhmaṇasya
barmāntaṃ
kṣatriyasya
guptāntaṃ
vaiśyasya
bʰr̥tyadāsāntaṃ
śūdrasya
dāsāntameva
vā
\9\
Sentence: 10
atʰa
yadi
brāhmaṇaṃ
na
vindetaupāsane
jyotiṣmatyā
putrasya
nāma
gr̥hṇātyupatiṣṭʰate
vā
\10\
Sentence: 11
atʰa
nakṣatrāṇi
rohiṇīmr̥gaśīrṣamakʰācitrājyeṣṭʰāśravaṇaśatabʰiṣak
revatyā
śvayukṣu
pratʰamākṣaravr̥ddʰissyādrohiṇyāṃ
rauhiṇāyeti
\
tatʰetarāṇi
\11\
Sentence: 12
tiṣya
āśleṣā
hasta
viśākʰā
anūrādʰā
āṣāḍʰā
śraviṣṭʰāsu
prakr̥tivattiṣyāyeti
\
tatʰerāṇi
\12\
Sentence: 13
pʰalgunyāṃ
pʰālgunāyeti
\13\
Sentence: 14
svātīpunarvasvoḥ
svātaye
punarvasava
iti
\14\
Sentence: 15
mūlārdrayaoḥ
mūlakāyārdrakāyeti
\15\
Sentence: 16
proṣṭʰapadāsu
proṣṭʰapadāya
prauṣṭʰapadāyeti
vā
\16\
Sentence: 17
apabʰaraṇyāmapabʰaraṇāyāpabʰaraṇāyeti
vā
\17\
Sentence: 18
agnaye
kr̥ttikāya
kārtikāyeti
vā
vyākʰyātānyagnehotuḥ
\18\
Sentence: 19
strīviṣaye
kumāryai
rohiṇyai
suśriyai
gauryai
svastīti
\19\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
ekādaśo
'dʰyāyaḥ
Adhyaya: 12
atʰa
pratʰamapraśne
dvādaśo
'dʰyāyaḥ
Sentence: 1
saptame
'ṣṭame
vā
māsi
karṇavedʰaḥ
\1\
Sentence: 2
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
'tʰa
devayajanollekʰanaprabʰr̥tyā
'gnimukʰātkr̥tvā
pakvājjuhoti
śrotreṇa
bʰadram
iti
puronuvākyāmanūcya
yena
prācyai
iti
yājyayā
juhoti
\2\
Sentence: 3
atʰājyāhutīrupajuhoti
prāṇo
rakṣati
viśvamejat
ityetenānuvākena
pratyr̥cam
\3\
Sentence: 4
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\4\
Sentence: 5
atʰāgreṇāgniṃ
veṇuparṇeṣu
hutaśeṣaṃ
nidadʰāti
samudrāya
vāyunāya
sindʰūnāṃ
pataye
namaḥ
iti
\5\
Sentence: 6
atʰāśiṣo
vācayitvā
lohitasūcyā
vā
kaṇṭʰakena
vā
dakṣiṇaṃ
karṇamātr̥ṇatti
gā
trī
triṣṭup
iti
\
dvipadā
ityuttaram
\ \6\
Sentence: 7
atʰa
lohitasūtreṇa
vā
veṇusūtreṇa
vā
karṇau
badʰnāti
varuṇasya
skambʰanamasi
iti
\7\
Sentence: 8
śvobʰūte
visraṃsayati
varuṇasya
skambʰasarjanamasi
iti
\8\
Sentence: 9
sūtreṇa
vā
veṇukāṇḍena
vā
vardʰayati
\9\
Sentence: 10
atʰāpyudāharanti
putrāya
ca
duhitre
ca
samāni
brāhmaṇakriyā
mantravadgarbʰa
ājanma
janmādya
āvr̥taṃ
striyai
\10\
Sentence: 11
sarveṣu
vyāhr̥tīrvidyādanāmnāteṣu
karmasu
hotavyā
brahmabʰūtāya
nākriyo
brāhmaṇo
bʰavet
\11\
Sentence: 12
anagnirakriyaśśūdraḥ
tasmājjāto
'gninā
dvijaḥ
nāmadʰeyādi
kartavyamākāryādaraṇīkr̥tam
\12\
Sentence: 13
matʰitvā
vā
'tʰa
śakalān
samiddʰe
mantravattatʰā
upanayanādivājasraṃ
svayaṃ
cāraṇimagninā
\13\
Sentence: 14
sāyaṃprātarvidʰānena
samidbʰistatra
hūyate
guruśuśrūṣaṇaparassamāropyātmani
svayam
\14\
Sentence: 15
yā
te
agnetimantreṇopāvaroheti
laukike
hutvā
vratānucaritaṃ
samāvr̥tte
gurormatāt
\15\
Sentence: 16
vivāhaṃ
vidʰivatkr̥tvā
gr̥hastʰāśramamāviśet
vaivāhiko
vidʰiḥ
strīṇāmaupanāyanikassmr̥taḥ
\16\
Sentence: 17
tāvubʰau
cāriṇau
tasmādaupāsanamiti
śrutiḥ
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
dvādaśo
'dʰyāyaḥ
Adhyaya: 13
atʰa
pratʰamapraśne
trayodaśo
'dʰyāyaḥ
Sentence: 1
atʰa
nakṣatrahomaṃ
vyākʰyāsyāmaḥ
saṃvatsare
saṃvatsare
ṣaṭsu
ṣaṭsu
māseṣucaturṣu
caturṣu
r̥tāvr̥tau
māsi
māsi
vā
kumārasya
janmanakṣatre
kriyeta
\1\
Sentence: 2
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
'tʰa
devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā
pakvājjuhoti
agnirmūrdʰā
bʰuvaḥ
iti
dvābʰyām
\2\
Sentence: 3
atʰa
nakṣatradevatābʰyo
juhoti
yatʰānakṣatram
\3\
Sentence: 4
anu
no
'dyānumatiranvidanumate
iti
tr̥tīyam
\4\
Sentence: 5
atʰājyāhutīrupajuhoti
nakṣatradevatābʰyo
yatʰānakṣatram
\5\
Sentence: 6
candramase
svāhā
\
pratīdr̥śyāyai
svāhā
\
ahorātrebʰyassvāhā
ardʰamāsebʰyassvāhā
\
māsebʰyassvāhā
iti
māsi
māsi
\6\
Sentence: 7
r̥tubʰyassvāhā
ityr̥tāvr̥tau
\7\
Sentence: 8
saṃvatsarāya
svāhā
iti
saṃvatsare
\8\
Sentence: 9
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\9\
Sentence: 10
annaśeṣaṃ
sagaṇaḥ
prāśnāti
\10\
Sentence: 11
atʰa
saṃvatsare
paryavete
prasiddʰamāgnimukʰātkr̥tvā
pakvājjuhotyāgneyaṃ
pradʰānadevatyam
\11\
Sentence: 12
yatʰānakṣatraṃ
dvitīyam
\12\
Sentence: 13
anu
no
'dyānumatiranvidanumatetvam
iti
tr̥tīyam
\13\
Sentence: 14
navo
navo
bʰavati
jāyamānaḥ
yamādityā
aṃśumāpyāyayanti
ityāntādanuvākasya
\14\
Sentence: 15
atʰa
pūrvavadājyāhutīrupajuhoti
nakṣatradevatābʰyo
yatʰānakṣatram
\15\
Sentence: 16
candramase
svāhā
\
pratīdr̥śyāyai
svāhā
ityetaiḥ
svāhākārairāntādanuvākasya
\16\
Sentence: 17
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\17\
Sentence: 18
nakṣatrahomo
vyākʰyātaḥ
\18\
iti
bodʰāyanīye
gr̥hyaparibʰāṣāsūtre
pratʰamapraśne
trayodaśo
'dʰyāyaḥ
Adhyaya: 14
atʰa
pratʰamapraśne
caturdaśo
'dʰyāyaḥ
Sentence: 1
atʰa
vai
bʰavati
śraddʰā
vā
āpaśśraddʰāmevārabʰyeti
\
yajño
vā
āpo
yajñamevārabʰyeti
\
vajro
vā
āpo
vajrameva
bʰrātr̥vyebʰyaḥ
prahr̥tya
iti
\
āpo
vai
rakṣogʰnī
rakṣa
sāmapahatyai
iti
\
āpo
vai
devāna
priyaṃ
dʰāma
iti
\
amr̥taṃ
vā
apāstasmādadbʰiravatāṃtamabʰiṣiñcanti
iti
\
āpo
vai
sarvā
devatā
devatā
evārabʰya
iti
āpo
vai
śāntāśśāntābʰirevāsyaśucaṃ
śamayati
iti
brāhmaṇam
\1\
Sentence: 2
tasmātpavitreṇa
śānyudakaṃ
karoti
janmanakṣatre
puṇye
nakṣatre
vivāhacaul̥opanayanasamāvartanasīmantāgnyādʰeyānyanyāni
maṅgalakāryāṇi
grahoparāge
grahotpāte
vā
dvipātsu
catuṣpātsu
bʰayaṃ
vindetātʰa
śāntimārabʰeta
\2\
Sentence: 3
yugmān
brāhmaṇān
suprakṣāl̥itapāṇipādānapa
ācamayya
pratidiśamāsaneṣūpaveśya
gomayena
gocarmamātraṃ
caturaśraṃ
stʰaṇḍilamupalipya
darbʰeṣu
prāṅmukʰa
upaviśya
darbʰān
dūrvāśca
dʰārayamāṇaḥ
pavitrapāṇisstʰaṇḍilaṃ
kr̥tvā
prokṣya
lakṣaṇamullikʰyādbʰirabʰyukṣya
dūrvābʰirdarbʰairavakīrya
gandʰodakenābʰyukṣya
puṣpairavakīrya
brahmapātraṃ
sūtreṇa
pariveṣṭya
teṣu
brahmapātraṃ
nidadʰāti
brahma
jajñānam
iti
\3\
Sentence: 4
atʰa
tiraḥ
pavitramapa
ānayan
japati
tatsaviturvareṇyam
iti
\4\
Sentence: 5
yavākṣatataṇḍulānāvapati
bʰūrbʰuvassuvarom
iti
\5\
Sentence: 6
atʰa
puṣpairdūrvābʰiḥ
pʰalairavakīrya
dūrvābʰiḥ
darbʰaiḥ
praticcʰādyābʰimr̥śati
śaṃ
no
devīrabʰiṣṭaye
iti
\6\
Sentence: 7
anvārabdʰeṣu
japati
tatsaviturvareṇyam
ityetāṃ
paccʰo
'rdʰarcaśo
'navānamuktvā
vedādīn
japati
\7\
Sentence: 8
rākṣogʰnaṃ
kr̥ṇuṣva
pājaḥ
prasitim
ityevamanuvākaṃ
made
cidasya
ityardʰarcamavoddʰr̥tya
induṃ
vo
viśvataspari
havāmahe
janebʰyaḥ
ityetamanuvākaṃ
yata
indrabʰayāmahe
svastidā
viśaspatiḥ
iti
dvābʰyāṃ
mahāṃ
indraḥ
sajoṣā
indra
iti
dvābʰyāṃ
ye
devā
puraspadaḥ
iti
pañcabʰiḥ
paryāyaiḥ
agnaye
rakṣogʰne
iti
pañca
aṅgirāyuṣmān
iti
pañca
yā
vāmindrāvaruṇau
iti
catasraḥ
yo
vāmindrāvaruṇau
ityaṣṭau
agne
yaśasvin
iti
catasraḥ
rāṣṭra
bʰr̥taṃ
r̥tāṣāḍr̥tagʰāmā
ityetamanuvākaṃ
namo
astu
sarpebʰyaḥ
iti
tisr̥bʰiranucaccʰandasaṃ
pañca
coḍā
ayaṃ
puro
harikeśaḥ
iti
pañcabʰiḥ
paryāyairapratiratʰaṃ
aśuśiśaśānaḥ
ityetamanuvākaṃ
śaṃ
ca
me
mayaśca
me
ityetamanuvākaṃ
vihavyaṃ
mamāgne
varco
vihaveṣvastu
ityetamanuvākaṃ
sr̥gāraṃ
agnermanve
ityetamanuvākaṃ
sarpāhutīḥ
samīcī
nāmāsi
prācī
dik
ṣaḍbʰiḥ
paryāyaiḥ
gandʰarvāhutīḥ
hetayo
nāma
stʰa
teṣāṃ
vaḥ
purogr̥hāḥ
iti
ṣaḍbʰiḥ
ajyānīḥ
śatāyudʰāya
iti
pañca
bʰūtaṃ
bʰavyaṃ
bʰaviṣyat
ityetamanuvākaṃ
atʰarvaśirasaṃ
indro
dadʰīco
astʰabʰiḥ
ityetamanuvākaṃ
pratyāṅgirasaṃ
cakṣuṣo
haite
manaso
haite
iti
pratipadya
bʰrātr̥vya
pādayāmasi
ityantaṃ
prāṇo
rakṣati
viśvamejat
ityetamanuvākaṃ
siṃhe
vvāgʰra
uta
yā
pr̥dākau
ityetamanuvākaṃ
ahamasmi
ityetamanuvākaṃ
tā
sūryācandramasā
ityetamanuvākaṃ
agnirnaḥ
pātu
r̥dʰyā
sma
navonavaḥ
ityetaistribʰiranuvākairuttamairupahomaiśca
surabʰimatyā
'bliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ
pāvamānībʰirvyāhr̥tībʰiḥ
taścʰaṃyorāvr̥ṇīmahe
ityetamanuvākaṃ
namo
brahmaṇa
iti
paridʰānīyāṃ
triranvāha
iti
brāhmaṇam
\8\
Sentence: 9
praṇavenostʰāpya
vyāhr̥tībʰiḥ
prokṣati
\9\
Sentence: 10
atʰa
dakṣiṇāṃ
dadāti
purastādupaviṣṭāya
hiraṇyaṃ
dadāti
dakṣiṇato
rajataṃ
paścātkāṃsyamuttarato
vāso
dadāti
\10\
Sentence: 11
atʰa
grahagr̥hītānāṃ
jvaragr̥hītānāṃ
bʰūtopasr̥ṣṭānāṃ
mitra
bandʰusuhr̥jjñātisakʰisambandʰibāndʰavānāṃ
rājñāṃ
ca
rājapurohitānāṃ
ca
bālavr̥ddʰāntarvātnipāparogidīrgʰa
rogikr̥śāturān
prokṣati
\11\
Sentence: 12
hastyaśvoṣṭragomahiṣyajāvikabʰr̥tyāṃśca
dʰanadʰānyāni
ca
prokṣati
\12\
Sentence: 13
evamekarātraṃ
trirātraṃ
pañcarātraṃ
saptarātraṃ
navarātramityapapunarmr̥tyuṃ
jayatītyāha
bʰagavān
bodʰāyanaḥ
\13\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
caturdaśo
'dʰyāyaḥ
Adhyaya: 15
atʰa
pratʰamapraśne
pañcadaśo
'dʰyāyaḥ
Sentence: 1
atʰātaḥ
pratisarabandʰaṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
yasmin
dine
nāndīmukʰaṃ
kuryāttasyāṃ
rātryāṃ
pradoṣānte
pratisaramārabʰeta
\2\
Sentence: 3
śucau
same
deśe
gomayena
gocarmamātraṃ
caturaśraṃ
stʰaṇḍilamupalipya
yugmān
brāhmaṇān
suprakṣāl̥itapāṇipādānapa
ācamayya
pratidiśamāsaneṣūpaveśya
paścātprāṅmukʰa
ācārya
upaviśati
\3\
Sentence: 4
tasya
dakṣiṇaṃ
bāhumanvitaraḥ
\4\
Sentence: 5
atʰa
hastamātraṃ
saikataṃ
stʰaṇḍilaṃ
kr̥tvollikʰyādbʰirabʰyukṣya
stʰaṇḍilasya
madʰye
prāgagrān
darbʰān
saṃstīrya
teṣūpari
kumbʰaṃ
nidʰāya
vyāhr̥tībʰiśśuddʰodakaiḥ
pūrayitvā
dūrvākṣatapʰalairavakīrya
gandʰapuṣpadʰūpadīpairudakumbʰamabʰyarcya
dūrvābʰirdarbʰaiḥ
praticcʰādyottarataḥ
śālitaṇḍulasyopari
pratisarasūtraṃ
gandʰānuliptaṃ
nidʰāya
ācāryamukʰāṃstrīn
prāṇāyāmān
dʰārayitvā
udakumbʰamanvārabʰya
sāvitrīṃ
japati
tatsaviturvareṇyam
ityetāṃ
paccʰo
'rdʰarcaśo
'navānamuktvā
vedādīn
japati
\5\
Sentence: 6
rākṣogʰnaṃ
kr̥ṇuṣva
pājaḥ
ityetamanuvākaṃ
agne
yaśasvin
iti
catasra
āpyaṃ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
ityetamanuvākaṃ
pavamānassuvarjanaḥ
ityetamanuvākaṃ
varuṇasūktam
uduttamaṃ
varuṇa
pāśam
iti
ṣaḍr̥caṃ
rudrasūktaṃ
pari
ṇo
rudrasya
hetiḥ
iti
ṣaḍr̥caṃ
brahmasūktaṃ
brahma
jajñānam
iti
ṣaḍr̥caṃ
viṣṇusūktaṃ
viṣṇornukam
iti
ṣaḍr̥caṃ
pañca
durgāḥ
jātavedase
iti
śrīsūktaṃ
hiraṇyavaṇāṃ
hariṇīm
iti
pañcadaśarcaṃ
namo
brahmaṇa
iti
paridʰānīyāṃ
triranvāha
iti
brāhmaṇam
\6\
Sentence: 7
praṇavaenottʰāpya
vyāhr̥tībʰissurabʰimatyā
'bliṅgābʰiḥ
prokṣya
pratisarasūtramādāya
vāsukiṃ
dʰyātvā
aṅguṣṭʰenopakaniṣṭʰikābʰyāṃ
tryambakena
trirūrdʰvaṃ
bʰasmanā
sammr̥jya
agnirāyuṣmān
iti
pañcabʰiḥ
tasya
dakṣiṇahastaṃ
gr̥hītvā
br̥hatsāma
iti
badʰvā
strīṇāṃ
vāmahastaṃ
bʰasmanā
gʰr̥tasūktena
yo
brahma
brahmaṇaḥ
ityaṣṭarcena
rakṣāṃ
kuryādityāha
bʰagavān
bodʰāyanaḥ
\7\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
pratʰamapraśne
pañcadaśo
'dʰyāyaḥ
Adhyaya: 16
atʰa
pratʰamapraśne
ṣoḍaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
grahātitʰyavalikarmopahārān
vyākʰyāsyāmaḥ
Sentence: v.1a
aśraddadʰānamaśucimajapaṃ
tyaktamaṅgal̥am
Sentence: v.1b
grahā
nayanti
suvyaktaṃ
puruṣaṃ
yamasādanam
\1\
Sentence: v.2a
grahāṇāmugraceṣṭānāṃ
nakṣatrapatʰacāriṇām
Sentence: v.2b
upacārān
pravakṣyāmi
śāntyartʰaṃ
tu
yatʰāvidʰi
\2\
Sentence: v.3a
māsimāsyr̥tāvr̥tāvayane
candragrahe
sūryagrahe
viṣuve
śubʰāśubʰe
janmanakṣatre
vā
Sentence: v.3b
tadgrahāṇāmātitʰyaṃ
saṃvatsarādapi
prayuñjānassarvān
kāmānavāpnotīti
\3\
Sentence: 4
uktamekāgnividʰānam
\4\
Sentence: 5
eko
vā
viṣamastʰassyātsarva
evārcanīyā
bʰavanti
\5\
Sentence: v.6a
bʰāskarāṅgārakau
raktau
śvetau
śukraniśākarau
Sentence: v.6b
somaputro
guruścaiva
tāvubʰau
pītakau
smr̥tau
\6\
Sentence: v.7a
kr̥ṣṇaṃ
śanaiścaraṃ
vidyādrāhuṃ
ketuṃ
tatʰaiva
ca
Sentence: v.7b
grahavarṇāni
puṣpāṇi
prājñastatropakalpayet
\7\
Sentence: v.8a
balīṃścaivopahārāṃśca
gandʰamālyaṃ
tatʰaiva
ca
Sentence: v.8b
yatʰākrameṇopaharetsarveṣāmānupūrvaśaḥ
iti
\8\
Sentence: 9
arkasamidʰamādityāya
kʰādiramaṅgārakāyaudumbaraṃ
śukrāya
pālāśaṃ
somāyāpāmārgaṃ
budʰāyāśvattʰaṃ
br̥haspataye
śamīmayaṃ
śanaiścarāya
rāhave
dūrvāḥ
ketave
kuśā
iti
\9\
Sentence: 10
sarveṣāmalābʰe
pālāśīrvā
\
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
'tʰa
devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ
kr̥tvā
havīṃṣi
nirvapati
\10\
Sentence: 11
atʰopottʰāyāgreṇāgniṃ
taṇḍulaiḥ
stʰaṇḍilaṃ
kr̥tvā
grahadevatā
āvāhayati
\11\
Sentence: v.12a
madʰye
tu
bʰāskaraṃ
vidyāllohitaṃ
dakṣiṇena
tu
Sentence: v.12b
pūrve
tu
bʰārgavaṃ
vidyātpūrvadakṣiṇataśśaśī
\12\
Sentence: v.13a
pūrvottare
budʰaṃ
vidyāduttare
tu
guruṃ
tatʰā
Sentence: v.13b
paścime
tu
śaniṃ
vidyādrāhuṃ
dakṣiṇapaścime
\13\
Sentence: v.14a
paścimottarataḥ
ketuḥ
grahastʰānaṃ
vidʰīyate
Sentence: v.14b
dakṣiṇottarabʰāge
tu
sādʰipratyadʰidevatāḥ
\14\
Sentence: v.15a
vr̥ttamādityāya
trikoṇamaṅgārakāya
pañcakoṇaṃ
śukrāya
caturaśraṃ
somāya
bāṇaṃ
Sentence: v.15b
budʰāya
dīrgʰacaturaśraṃ
br̥haspataye
dʰanuśśanaiścarāya
rāhave
śūrpaṃ
ketave
dʰvajamiti
\15\
Sentence: v.16a
arkaśśukro
budʰaḥ
pūrvo
gururuttaratomukʰaḥ
Sentence: v.16b
paścime
tu
śaniścandraḥ
śeṣā
dakṣiṇatomukʰāḥ
\16\
Sentence: v.17a
yavā
āḍʰakyastaṇḍulāśśyāmākā
mudgameva
ca
Sentence: v.17b
caṇakāstilamāṣāśca
kul̥uttʰāśca
kramāt
kṣipet
\17\
Sentence: v.18a
agnīśvarau
bʰāskarasya
bʰūkṣetreśau
kujasya
hi
Sentence: v.18b
indrāṇīndrau
sitasyātʰa
hyāpo
gaurī
niśāpateḥ
\18\
Sentence: v.19a
viṣṇurviṣṇurbudʰasyendramarutvān
brahma
vai
guroḥ
Sentence: v.19b
śaneḥ
prajāpatiyamau
rāhossarpastu
nirr̥tiḥ
\19\
Sentence: v.20a
ketoḥ
brahmā
ca
citraśca
svasvamantraissvanāmabʰiḥ
Sentence: v.20b
lokapālān
durgavigʰnakṣetravāstutriyambakān
\20\
Sentence: v.21a
abʰayaṃkaramr̥tyū
ca
hyagniṃ
vaiśvānaraṃ
kramāt
Sentence: v.21b
āvāhayedbʰya
hr̥tibʰiryajedvyaṣṭopacārakaiḥ
\21\
Sentence: v.22a
paridʰānaprabʰr̥tyā
'gnimukʰātkr̥tvā
ā
satyena
ityādityāya
agnirmūrdʰā
Sentence: v.22b
ityaṅgārakāya
pravaśśukrāya
iti
śukrāya
āpyāyasva
iti
somāya
udbudʰyasva
iti
budʰāya
br̥haspate
ati
yadaryo
arhāt
iti
br̥haspataye
śaṃ
no
devīrabʰiṣṭaye
iti
śanaiścarāya
kayā
naścitra
ā
bʰuvat
iti
rāhave
ketuṃ
kr̥ṇvan
iti
ketave
\22\
Sentence: 23
puronuvākyāmanūcya
yājyayā
juhoti
sadevatvāya
iti
brāhmaṇam
\23\
Sentence: 24
yatraikā
'mnātā
syāttāṃ
dvirabʰyavartayet
tatsaviturvareṇyam
ityanudrutyāmnātayā
juhoti
vā
\24\
Sentence: 25
navānāṃ
grahāṇāṃ
pakvaṃ
hr̥tvā
gʰr̥tānvaktānāṃ
samidʰāmaṣṭasahasramaṣṭaśatamaṣṭāviṃśatiṃ
vā
juhuyātpratyr̥caṃ
haviṣo
juhuyāt
pratyr̥camājyasya
juhuyātpratyr̥cam
\25\
Sentence: 26
gul̥odanamādityāyi
haviṣyamannamaṅgārakāya
gʰr̥todanaṃ
śukrāya
gʰr̥tapāyasaṃ
somāya
kṣīrodanaṃ
budʰāya
dadʰyodanaṃ
br̥haspataye
tilapiṣṭamiśramāṣodanaṃ
śanaiścarāya
rāhoḥ
māṃsodanaṃ
ketoḥ
citrodanamiti
\26\
Sentence: 27
sarveṣāmalābʰe
haviṣyaṃ
vā
\27\
Sentence: 28
yadā
'ṣṭāsahasraṃ
tadā
'dʰipratyadʰidevatānāmaṣṭāviṃśatiṃ
yadā
'ṣṭaśataṃ
tadā
'ṣṭāvaṣṭau
yadā
viṃśatiṃ
tadā
tisrastisra
āhutīrjuhuyādevameva
lokapālādīnām
\18\
Sentence: 19
agniṃ
dūtaṃ
yeṣāmīśe
ityādityāya
\
syonā
pr̥tʰivi
kṣetrasya
pate
ityaṅgārakāya
\
indrāṇīṃ
indraṃ
vo
viśvataḥ
iti
śukrāya
\
apsu
me
somo
abravīt
gaurī
mimāya
iti
somāya
\
viṣṇornukaṃ
viṣṇo
ragaṭam
iti
budʰāya
\
indra
marutvaḥ
brahma
jajñānam
iti
br̥haspataye
\
prajāpate
imaṃ
yama
prastaram
iti
śanaiścarāya
\
āyaṅgauḥ
yatte
devī
iti
rāhave
\
brahmā
devānāṃ
savitra
citram
iti
ketave
\29\
Sentence: 30
tratāramindram
agnirdāṃ
draviṇam
yamo
dādʰara
pr̥tʰivīm
asunvantam
sadʰamādo
dyumninīḥ
āno
niyudbʰiḥ
somo
dʰenum
sahasrāṇi
sahasradʰā
iti
lokapālānām
\30\
Sentence: 31
jātavedase
gaṇānāṃ
tvā
kṣetrasya
patinā
vayam
vāstoṣpate
tryambakaṃ
yajāmahe
yata
indra
bʰayāmahe
svastidā
viśaspatiḥ
ye
te
sahasramayute
pāśāḥ
mūrdʰānaṃ
divo
aratiṃ
pr̥tʰivyāḥ
iti
durgādīnām
\31\
Sentence: 32
evameva
hutvājyamiśratilavrīhibʰirvyāhr̥tibʰirhutvā
sarvasmātsakr̥tsakr̥davadāya
dvirabʰigʰārya
sviṣṭakr̥taṃ
aryamaṇam
iti
puronuvākyāmanūcya
somaṃ
rājānam
iti
yājyayā
juhoti
\32\
Sentence: 33
mekṣaṇamabʰyādʰāya
jayaprabʰr̥ti
siddʰam
\33\
Sentence: 34
mūrdʰānaṃ
divo
aratim
iti
pūrṇāṃ
hutvā
'greṇāgniṃ
grahānabʰyarcayati
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjana
ityetenānuvākena
mārjayitvā
svasvanāmabʰistarpayitvā
svena
svena
mantreṇa
gandʰapuṣpadʰūpadīpairabʰyarcya
valimupahr̥tya
lājāpūpapr̥tʰukādyapahārāṃśca
dattvā
samaskr̥tya
pravāhya
jagʰanenāgnimupaviśyādbʰirmārjayati
āpo
hiṣṭʰā
mayobʰavaḥ
iti
tisr̥bʰiḥ
devasya
tvā
iti
tisr̥bʰiḥ
śaṃyuvākena
ca
\34\
Sentence: 35
atʰa
dakṣiṇāṃ
dadāti
kapilāṃ
dʰenumādityāya
raktamanaḍvāhamaṅgārakāya
rajataṃ
śukrāya
śaṅkʰaṃ
somāya
kāñcanaṃ
budʰāya
vāso
br̥haspataye
kr̥ṣṇāṃ
gāṃ
śanaiścarāya
rāhave
cʰāgaṃ
ketave
kuñjāmiti
\35\
Sentence: 36
sarveṣamalābʰe
hiraṇyaṃ
vā
\36\
Sentence: 37
yena
vā
tuṣyedācāryaḥ
\37\
Sentence: 38
atʰāpyudāharanti
Sentence: v.38a
yatʰā
samuttʰitaṃ
gʰoraṃ
yantreṇa
pratihanyate
Sentence: v.38b
evaṃ
samuttʰitaṃ
gʰoraṃ
śīgʰraṃ
śāntiṃ
nayetsadā
\38\
Sentence: v.39a
yatʰā
śastrapraharaṇāt
kavacaṃ
bʰavati
nivāraṇam
Sentence: v.39b
evaṃ
daivopagʰātānāṃ
śāntirbʰavati
vāraṇam
\39\
Sentence: v.40a
ahiṃsakasya
dāntasya
dʰarmārjitadʰanasya
ca
Sentence: v.40b
nityaṃ
ca
niyamastʰasya
sadā
sānugrahā
grahāḥ
\40\
Sentence: v.41a
grahā
gāvo
narendrāśca
brāhmaṇāśca
viśeṣataḥ
Sentence: v.41b
pūjitāḥ
pūjayantyete
nirdahantyavamānitāḥ
\41\
Sentence: v.42a
īśvaraṃ
bʰāskaraṃ
vidyāt
skandʰamaṅgārakaṃ
tatʰā
Sentence: v.42b
śukraṃ
śacīpatiṃ
vidyādumāṃ
caiva
niśākaram
\42\
Sentence: v.43a
budʰaṃ
nārāyaṇaṃ
vidyādbrahmāṇaṃ
ca
br̥haspatim
Sentence: v.43b
yamaṃ
śanaiśvaraṃ
vidyādrāhuṃ
kālaṃ
tatʰaiva
ca
\43\
Sentence: v.44a
ketumagnimayaṃ
vidyāddeva
devā
yatʰā
grahāḥ
Sentence: v.44b
devatā
graharūpeṇa
darśayanti
śubʰāśubʰam
Sentence: v.44c
darśayanti
śubʰāśubʰamityāha
bʰagavān
bodʰāyanaḥ
\44\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
ṣoḍaśo
'dʰyāyaḥ
Adhyaya: 17
atʰa
pratʰamapraśne
saptadaśo
'dʰyāyaḥ
Sentence: 1
atʰa
navagrahapūjāvidʰiḥ
Sentence: v.1a
trailokyadīpakaṃ
devaṃ
guṇarūpaṃ
trayīmayam
Sentence: v.1b
stʰāpayāmi
mahābʰaktyā
bʰāskaraṃ
grahanāyakam
\1\
Sentence: 2
madʰye
vartulākāramaṇḍale
pratyaṅmukʰaṃ
kaliṅgadeśajaṃ
kāśyapagotrajaṃ
viśvāmitrārṣaṃ
viśākʰānakṣatrajaṃ
triṣṭupcʰandasaṃ
kapilāgnikaṃ
padmāsanaṃ
padmavarṇaṃ
dvibʰujaṃ
raktavastraṃ
pr̥ktagandʰaṃ
māṇikyaratnābʰaraṇabʰūṣitaṃ
kirīṭinaṃ
raktaccʰatradʰvajapatākinaṃ
cʰandomayaharitasaptāśvaṃ
saptarajjukamekacakraṃ
raktaṃ
ratʰamāruhya
divyaṃ
meruṃ
pradakṣiṇīkurvāṇaṃ
grahamaṇḍale
praviṣṭamadʰidevatā
'gniṃ
pratyadʰidevatārudram
\2\
Sentence: v.3a
vande
raviṃ
dyumaṇimamburuhe
niṣaṇṇaṃ
Sentence: v.3b
dorbʰyāṃ
dadʰānamaruṇāmburuhe
grahendram
Sentence: v.3c
māṇikyabʰūṣamaruṇāṃśukagandʰamālyaiḥ
Sentence: v.3d
bʰrājantamarkamamitadyutimabjamitram
\3\
Sentence: v.4a
kapile
sarvadevānāṃ
pūjanīyā
surohiṇī
Sentence: v.4b
sarvadevamayī
yasmādataśśāntiṃ
prayaccʰa
me
\4\
Sentence: v.5a
japākusumasaṃkāśaṃ
kāyapeyaṃ
mahādyutim
Sentence: v.5b
tamoharaṃ
kalmaṣagʰna
bʰāskaraṃ
praṇamāmyaham
\5\
Sentence: v.6a
dīvākaraṃ
dīptasahasraraśmiṃ
tejomayaṃ
jagataḥ
karmasākṣim
Sentence: v.6b
mitraṃ
bʰānuṃ
sūryamādiṃ
grahāṇāṃ
raviṃ
sadā
śaraṇamahaṃ
prapadye
\6\
Sentence: v.7a
raktasragambarālepaṃ
gadāśaktyasiśūlinam
Sentence: v.7b
caturbʰujaṃ
meṣagamaṃ
bʰāradvājaṃ
dʰarāsutam
\7\
Sentence: v.8a
raktakāñcanasaṅkāśaṃ
raktakiñjalkasannibʰam
Sentence: v.8b
stʰāpayāmi
mahāraudraṃ
rudramūrtiṃ
mahābalam
\8\
Sentence: v.9a
sūryasya
dakṣiṇādigbʰāge
trikoṇākāramaṇḍale
dakṣiṇābʰimukʰamavantīdeśajaṃ
Sentence: v.9b
bʰāradvājagotrajaṃ
jāmadagnyārṣaṃ
gāyatrīcʰandasaṃ
dʰūmaketvagnikaṃ
kʰaṅgaśaktiśūlagadādʰaraṃ
caturbʰujaṃ
raktāmbaradʰaraṃ
raktavidrumaratnābʰaraṇabʰūṣitaṃ
kirīṭinaṃ
raktaccʰatradʰvajapatākina
raktameṣavāhanamagnijaraktāṣṭāśvaṃ
kāñcanaṃ
ratʰamāruhya
divyaṃ
meruṃ
pradakṣiṇīkurvāṇaṃ
grahamaṇḍale
praviṣṭamadʰidevatābʰūmiṃ
pratyadʰidevatākṣetrapālam
\9\
Sentence: v.10a
raktasraggandʰavāsā
karavidʰr̥tagadāśaktikʰaḍgatriśūlaḥ
Sentence: v.10b
bʰāradvājastriṇetro
vasumatitanayo
lohitāṅśśubʰāṅgaḥ
Sentence: v.10c
meṣavyāgʰradʰvajo
'rkadyutisadr̥śamahākuṇḍalāśliṣṭakarṇaḥ
Sentence: v.10d
pāyādbʰāsvatkirīṭāṅgr̥davalayalasadvidrumālaṅkato
naḥ
\10\
Sentence: v.11a
dʰarmastvaṃ
vr̥ṣarūpeṇa
jagadānandakāraka
Sentence: v.11b
aṣṭamūrteradʰiṣṭʰāna
ataśśāntiṃ
prayaccʰa
me
\11\
Sentence: v.12a
dʰāraṇīgarbʰasambʰūtaṃ
vidyutkāñcanasannibʰam
Sentence: v.12b
kumāraṃ
śaktihastaṃ
ca
lohitāṅgaṃ
namāmyaham
\12\
Sentence: v.13a
maheśvarasyānanasvedabindorbʰūmau
jātaṃ
raktamālyāmbarāḍʰyam
Sentence: v.13b
sudīdʰitiṃ
lohitāṅgaṃ
kumāramaṅgārakaṃ
sadā
śaraṇamahaṃ
prapadye
\13\
Sentence: v.14a
śukraṃ
śuklatanuṃ
śvetavastrāḍʰyaṃ
daityamantriṇam
Sentence: v.14b
bʰārgavaṃ
daṇḍavaradakamaṇḍalvakṣasūtriṇam
\14\
Sentence: v.15a
kundapuṣpasamānābʰaṃ
muktāpʰalasamaprabʰam
Sentence: v.15b
stʰāpayāmi
mahāśāntaṃ
bʰr̥guṃ
daityaguruṃ
prabʰum
\15\
Sentence: 16
sūryasya
pūrvadigbʰāge
pañcakoṇākāramaṇḍale
prāṅmukʰaṃ
bʰojakaṭakadeśajaṃ
bʰārgavagotrajaṃ
śaunakārṣaṃ
tiṣyanakṣatrajaṃ
triṣṭupcʰandasaṃ
hāṭakāgnikaṃ
śvetamakṣasūtradaṇḍakamaṇḍaluvaradacaturbʰujaṃ
śvetāmbaragandʰamālyavajraratnābʰaraṇabʰūṣitaṃ
kirīṭinaṃ
śvetaccʰatradʰvajapatākinaṃ
śvetāśvavāhanaṃ
bʰūsambʰavaśvetadaśāśvaṃ
śvetaṃ
ratʰamāruhya
divyaṃ
meruṃ
pradakṣiṇīkurvāṇaṃ
grahamaṇḍale
praviṣṭaṃ
adʰidevatendrāṇī
pratyadʰi
devatendram
\16\
Sentence: v.17a
vande
virājitasitāṃśukagandʰamālyaṃ
Sentence: v.17b
accʰāśvagaṃ
tanuvirājitavajraratnam
Sentence: v.17c
dorbʰissadaṇḍavarakuṇḍikamakṣasūtraṃ
Sentence: v.17d
bibʰrāṇamāsuraguruṃ
bʰr̥guputramīḍyam
\17\
Sentence: v.18a
viṣṇustvamaśvarūpeṇa
yasmādamr̥tasambʰavaḥ
Sentence: v.18b
viṣṇorarkasya
vāhaḥ
syādataśśāntiṃ
prayaccʰa
ve
\18\
Sentence: v.19a
himakundatuṣārābʰaṃ
daityānāṃ
paramaṃ
gurum
Sentence: v.19b
sarvaśastrapradātāraṃ
bʰārgavaṃ
praṇamāmyaham
\19\
Sentence: v.20a
varṣaplavaṃ
cintitārtʰānukūlaṃ
nayapradʰānaṃ
vinayopapannam
Sentence: v.20b
taṃ
bʰārgavaṃ
yogaviśuddʰasattvaṃ
śukraṃ
sadā
śaraṇamahaṃ
prapadye
\20\
Sentence: v.21a
śvetavastradʰaraṃ
śvetadaśāśvaratʰavāhanam
Sentence: v.21b
dvibʰujaṃ
sābʰayagadamātreyaṃ
sāmr̥taṃ
vidʰum
\21\
Sentence: v.22a
śāntaṃ
nakṣatranātʰaṃ
ca
rohiṇīvallabʰaṃ
prabʰum
Sentence: v.22b
kundapuṣpojjvalākāraṃ
stʰāpayāmi
niśākaram
\22\
Sentence: v.23a
sūryasyāgneyadigbʰāge
caturasrākāramaṇḍale
prasyaṅmukʰa
yamunādeśajamātreyagotrajamātreyārṣaṃ
kr̥ttikānakṣatrajaṃ
gāyatrīcʰandasaṃ
piṅgalāgnikaṃ
abʰayagadādʰaraṃ
dvibʰujaṃ
śvetāmbaragandʰamālyamuktābʰaraṇabʰūṣitaṃ
kirīṭinaṃ
śvetaccʰatradʰvajapatāvinaṃ
vārisaṃbʰūtadaśāśvaṃ
tricakraṃ
śvetaratʰamāruhya
divyaṃ
meruṃ
pradakṣiṇīkurvāṇaṃ
graha
maṇḍale
Sentence: v.23b
praviṣṭamadʰidevatāpaṃ
pratyadʰidevatāgaurīm
\23\
Sentence: 24
śvetāmbarasraganulepanamatrinetrajātaṃ
daśāśvaratʰavāhanamoṣadʰīśam
dorbʰyāṃ
dʰr̥tābʰayagadaṃ
bʰapatiṃ
sudʰāṃśuṃ
śrīmatsumauktikadʰaraṃ
praṇamābʰi
candram
\24\
Sentence: v.25a
puṇyastvaṃ
śaṅkʰa
puṇyānāṃ
maṅgal̥ānāṃ
ca
maṅgal̥am
Sentence: v.25b
viṣṇunā
vidʰr̥to
nityamataśśāntiṃ
prayaccʰa
me
\25\
Sentence: v.26a
dadʰiśaṅkʰatuṣārābʰaṃ
kṣīrodārṇavasambʰavam
Sentence: v.26b
namāmi
śaśinaṃ
bʰaktyā
śambʰormakuṭabʰūṣaṇam
\26\
Sentence: v.27a
yaḥ
kālahetoḥ
kṣayavr̥ddʰimeti
yaṃ
devatāḥ
pitaro
vā
pibanti
Sentence: v.27b
taṃ
vai
vareṇyaṃ
brahmendravandyaṃ
somaṃ
sadā
śaraṇamahaṃ
prapadye
\27\
Sentence: v.28a
pītasraggandʰavastrāḍʰyaṃ
svarṇābʰaṃ
ca
caturbʰujam
Sentence: v.28b
śakticarmāsigadinamātreyaṃ
siṃhagaṃ
budʰam
\28\
Sentence: v.29a
cāmpeyapuṣpasaṅkāśaṃ
viśuddʰakanakaprabʰam
Sentence: v.29b
stʰāpayāmi
mahāsaumyaṃ
budʰaṃ
somātmajaṃ
prabʰum
\29\
Sentence: 30
sūryasyeśānadigbʰāge
bāṇākāramaṇḍale
prāṅmukʰaṃ
magadʰadeśajamātreyagotrajaṃ
bʰāradvājārṣāṃ
śraviṣṭʰānakṣatrajaṃ
triṣṭupcʰandasaṃ
jāṭʰarāgnikaṃ
śaktikʰaṅgacarmagadādʰaraṃ
caturbʰujaṃ
pītāmbaragandʰamālyamarakataratnābʰaraṇabʰūṣitaṃ
kirīṭinaṃ
pītaccʰatradʰvajapatākinaṃ
pītasiṃhavāhanaṃ
vāyvagnijapītāṣṭādavaṃ
pītaṃ
ratʰamāruhya
divyaṃ
meruṃ
pradakṣiṇīkurvāṇaṃ
grahamaṇḍale
praviṣṭaṃ
adʰidevatāviṣṇu
pratyadʰidevatāviṣṇum
vande
budʰaṃ
marakatojjvaladehakāntiṃ
pītāmbarasraganulepanabʰūṣitāṅgam
Sentence: v.31a
śaktiṃ
ca
dorbʰirasicarmagadā
dadʰānaṃ
Sentence: v.31b
siṃhadʰvajaṃ
śaśisutaṃ
budʰamatrivaṃśam
\31\
Sentence: v.32a
hiraṇyagarbʰagarbʰastʰaṃ
hema
bījaṃ
vibʰāvasoḥ
Sentence: v.32b
anantapuṇyapʰaladamataśśāntiṃ
prayaccʰa
me
\32\
Sentence: v.33a
priyaṅgugulikābʰāsaṃ
rūpeṇāpratibʰaṃ
budʰam
Sentence: v.33b
saumyaṃ
saumyaguṇopetaṃ
namāsi
śaśinassutam
\33\
Sentence: v.34a
viśuddʰabuddʰiṃ
śrutikālabodʰaṃ
sadvyāharaṃ
somavaṃśapradīpam
Sentence: v.34b
sudīdʰitiṃ
cʰāndasaṃ
viśvarūpaṃ
budʰaṃ
sadā
śaraṇamahaṃ
prapadye
\34\
Sentence: v.35a
āṅgīrasaṃ
devaguruṃ
pītasraggandʰavāsasam
Sentence: v.35b
daṇḍinaṃ
varadaṃ
pītaṃ
sākṣasūtrakamaṇḍalum
\35\
Sentence: v.36a
kundapuṣpasamānābʰaṃ
taptakāñcanasannibʰam
Sentence: v.36b
stʰāpayāmi
mahābʰaktyā
prasannavadanaṃ
gurum
\36\
Sentence: 37
sūryasyottaradigbʰāge
dīrgʰacaturaśramaṇḍale
udaṅmukʰaṃ
sindʰudeśajamāṅgirasagotrajaṃ
vasiṣṭʰārṣamuttarāpʰalgunīnakṣatrajaṃ
triṣṭupcʰandasaṃ
śikʰyagnikaṃ
pītamakṣasūtradaṇḍakamaṇḍaluvaradacaturbʰujaṃ
pītāmbaragandʰamālyapuṣyarāgaratnābʰaraṇabʰūṣitaṃ
kirīṭinaṃ
pītaccʰatradʰvajapatākinaṃ
viśvarūpākʰyapāṇḍurāṣṭāśvaṃ
kāṃcanaṃ
ratʰamāruhya
divyaṃ
meruṃ
pradakṣiṇīkurvāṇaṃ
grahamaṇḍale
praviṣṭaṃ
adʰidevatendraṃ
pratyadʰidevatā
brahmāṇam
\37\
Sentence: v.38a
pītāmbaraṃ
tanulasaddʰr̥tapuṣyarāgaṃ
Sentence: v.38b
keyūrahāramaṇikuṇḍalamaṇḍitāṅgaṃ
Sentence: v.38c
daṇḍaṃ
varākṣaguṇakuṇḍiyutaṃ
dadʰānaṃ
Sentence: v.38d
āṅgīrasaṃ
suraguruṃ
hayagaṃ
namāmi
\38\
Sentence: v.39a
pītavastrayugaṃ
yasmādvāsudevasya
vallabʰam
Sentence: v.39b
pradānādasya
me
viṣṇuḥ
prīto
bʰavatu
sarvadā
\39\
Sentence: v.40a
devatānāmr̥ṣīṇāṃ
ca
guruṃ
kāñcanasannibʰam
Sentence: v.40b
suvandyaṃ
triṣu
lokeṣu
praṇamāmi
br̥haspatim
\40\
Sentence: 41
buddʰyā
samo
yasya
na
kaścidanyo
matiṃ
devā
upajīvanti
yasya
prajāpaterātmajaṃ
dʰarmanityaṃ
br̥haspatiṃ
sadā
śaraṇamahaṃ
prapadye
\41\
Sentence: v.42a
indranīlanibʰaṃ
mandaṃ
kāśyapiṃ
citrabʰūṣaṇam
Sentence: v.42b
cāpabāṇadʰaraṃ
carmaśūlinaṃ
gr̥dʰravāhanam
\42\
Sentence: v.43a
indranīlasamānābʰaṃ
nīlotpalasamaprabʰam
Sentence: v.43b
stʰāpayāmi
mahāraudraṃ
sūryaputraṃ
śanaiścaram
\43\
Sentence: 44
sūryasya
paścimadigbʰāge
dʰanurākāramaṇḍale
udaṅmukʰaṃ
kāśyapagotrajaṃ
bʰr̥gvārṣeyaṃ
revatīnakṣatrajaṃ
saurāṣṭradeśajaṃ
gāyatrīcʰandasaṃ
mahātejognikaṃ
nīlaṃ
carmabāṇadʰanuśśūlacaturbʰujaṃ
nīlāmbaragandʰamālyanīlaratnābʰaraṇabʰūṣitaṃ
kirīṭinaṃ
nīlaccʰatradʰvajapatākinaṃ
nīlagr̥dʰravāhanamākāśajajambālāṣṭāśvaṃ
nīlaṃ
ratʰamāruhya
divyaṃ
meruṃ
pradakṣiṇīkurvāṇaṃ
grahamaṇḍale
praviṣṭaṃ
adʰidevatāprajāpatiṃ
pratyadʰidevatāyamam
\44\
Sentence: v.45a
dorbʰirdʰanurviśikʰacarmadʰaraṃ
triśūlaṃ
Sentence: v.45b
bʰāsvatkirīṭamakuṭojjavalitendranīlam
Sentence: v.45c
nīlātapatrakusumāṃśukagandʰabʰūṣaṃ
Sentence: v.45d
gr̥dʰrastʰitaṃ
ravisutaṃ
praṇato
'smi
mandam
\45\
Sentence: v.46a
gavāmaṅgeṣu
tiṣṭʰanti
bʰuvanāni
caturdaśa
Sentence: v.46b
yasmāttasmāccʰivaṃ
me
syādataśśāntiṃ
prayaccʰa
me
\46\
Sentence: v.47a
nīlāñjanacayākāraṃ
ravisūnu
napuṃsakam
Sentence: v.47b
cʰāyāgarbʰasamudbʰūtaṃ
vande
bʰaktyā
śanaiścaram
\47\
Sentence: 48
śanaiścaraḥ
prajāpatiṃ
yo
'dʰi
yasya
śanairbʰogo
gamanaṃ
ceṣṭitaṃ
ca
sūryānbʰajaṃ
krodʰanasuprasannaṃ
śanaiścaraṃ
sadā
śaraṇamahaṃ
prapadye
\48\
Sentence: v.49a
saihikeyaṃ
karālāsyaṃ
kauṇḍineyaṃ
tamomayam
Sentence: v.49b
kʰaḍgacarmadʰaraṃ
bʰīmaṃ
nīlasiṃhāsane
stʰitam
\49\
Sentence: v.50a
nīlāñjanasamānābʰaṃ
nīlamegʰasamadyutim
Sentence: v.50b
stʰāpayāmi
mahāvaktraṃ
rāhuṃ
candrārkavairiṇam
\50\
Sentence: 51
sūryasya
nairr̥tyadigbʰāge
śūrpākāramaṇḍale
dakṣiṇābʰimukʰaṃ
barbaradeśajaṃ
paiṭʰīnasigotrajamaṅgirasāṣamaśvinīnakṣatrajaṃ
gāyatrīcʰandasaṃ
hutāśanāgnikaṃ
kr̥ṣṇaṃ
kʰaḍgacarmadʰaraṃ
dvibʰujaṃ
kr̥ṣṇāmbaragandʰamālyagomedaratnābʰaraṇabʰūṣitaṃ
kirīṭinaṃ
kr̥ṣṇaccʰatradʰvajapatākinaṃ
karāl̥avadanamuragālaṅkāraṃ
kr̥ṣṇasiṃhāsane
stʰitamaṣṭāśvaṃ
ratʰamāruhya
divyaṃ
merumapradakṣiṇīkurvāṇaṃ
grahamaṇḍale
praviṣṭaṃ
adʰidevatāsarpaṃ
pratyādidevatānirr̥tim
\51\
Sentence: v.52a
rāhuṃ
karāgraparimaṇḍitacarmakʰaḍgaṃ
Sentence: v.52b
bʰīmaṃ
tamomayatanuṃ
tamamindvinārim
Sentence: v.52c
kauṇḍinyasūnumasitāṃśukagandʰabʰūṣaṃ
Sentence: v.52d
gomedabʰūṣitatanuṃ
harigaṃ
namāmi
\52\
Sentence: v.53a
yasmāttvaṃ
cʰāga
yajñānāmaṅgatvena
vyavastʰitaḥ
Sentence: v.53b
yānaṃ
vibʰāvasonityamataśśāntiṃ
prayaccʰa
me
\53\
Sentence: v.54a
ardʰakāyaṃ
mahāvīryaṃ
candrādityavimardanam
Sentence: v.54b
siṃhakāgarbʰasaṃbʰūtaṃ
taṃ
rāhuṃ
praṇamāmyaham
\54\
Sentence: v.55a
yo
viṣṇunaivāmr̥taṃ
pīyamānaṃ
Sentence: v.55b
cʰitvā
śiro
grahabʰāve
niyuktaḥ
Sentence: v.55c
yo
'bʰyarkacandrau
grasati
parvakāle
Sentence: v.55d
rāhuṃ
sadā
śaraṇamahaṃ
prapadye
\55\
Sentence: v.56a
dʰūmrān
dvibāhugadino
vikr̥tāsyān
śatātmakān
Sentence: v.56b
gr̥dʰrāsanagatān
ketūn
varadān
brahmaṇassutān
\56\
Sentence: v.57a
nīlamegʰasamānābʰaṃ
citravarṇaṃ
mahābalam
Sentence: v.57b
stʰāpayāmi
mahāraudraṃ
ketuṃ
sarvapʰalapradam
\57\
Sentence: 58
sūryasya
vāyavyadigbʰāge
dʰvajākāramaṇḍale
dakṣiṇābʰimukʰamantarvedideśajaṃ
jaiminīsūtrajaṃ
raudrāgnikaṃ
dʰūmraṃ
varadagadādʰaraṃ
dvibʰujaṃ
citrāmbaragandʰamālyavaiḍūryaratnābʰaraṇabʰūṣitaṃ
kirīṭinaṃ
dʰūmraccʰatradʰvajapatākinaṃ
citragr̥dʰravāhanaṃ
dʰūmāruṇāṣṭāśvaṃ
dʰūmraṃ
ratʰamāruhya
divyaṃ
merumapradakṣiṇīkurvāṇaṃ
grahamaṇḍale
praviṣṭaṃ
adʰidevatābrahmāṇaṃ
pratyadʰidevatācitraguptam
\58\
Sentence: v.59a
gr̥dʰrastʰitān
jalajayonisamānavaktrān
Sentence: v.59b
dʰūmrān
varābʰayakarān
subʰujān
kumārān
Sentence: v.59c
vaidūyabʰūṣitatanūn
varajaiminīyān
Sentence: v.59d
ketūn
bʰayānakamukʰān
dvibʰujānnamāmi
\59\
Sentence: v.60a
mahāsattva
mahākāya
kṣīrodārṇavasambʰava
Sentence: v.60b
sarvasaṅgrāmavijaya
jayaṃ
gaja
kuruṣva
me
\60\
Sentence: v.61a
karāladʰūmrasaṅkāśān
tārakāgrahamastakān
Sentence: v.61b
rudrān
raudrātmakān
gʰorān
tān
ketūn
praṇamāmyaham
\61\
Sentence: v.62a
ye
brahmaputrā
brahmasamānavaktrāḥ
Sentence: v.62b
brahmodbʰavāḥ
brahmasamāḥ
kumārāḥ
Sentence: v.62c
brahmottamā
varadā
jaiminīyyāḥ
Sentence: v.62d
ketūn
sadā
śaraṇamahaṃ
prapadye
\62\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
saptadaśo
'dʰyāyaḥ
Adhyaya: 18
atʰa
pratʰamapraśne
aṣṭādaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
gr̥hakarmaṇāṃ
gr̥havr̥ddʰimiccʰan
māsi
māsi
r̥tāvr̥tau
saṃvatsare
saṃvatsare
vāpūryamāṇapakṣe
puṇye
nakṣatre
gr̥haśāntimārabʰeta
\1\
Sentence: 2
apāmārgapalāśasarṣapodumbara
sadābʰadrāmr̥tatr̥ṇamindravallyā
badʰvā
gr̥haṃ
saṃmārṣṭi
mā
no
mahāntaṃ
mā
nastoke
iti
dvābʰyām
\2\
Sentence: 3
pañcagavyairdarbʰamuṣṭinā
ca
saṃprokṣati
yata
indra
bʰayāmahe
svastidā
iti
dvābʰyām
\3\
Sentence: 4
kr̥ṇuṣva
pājaḥ
ityetenānuvākena
siddʰārtʰān
samprakīrya
vāstumadʰye
'tʰa
devayajanollekʰanaprabʰr̥tyā
'gnimukʰātkr̥tvā
pakvājjuhoti
vāstoṣpate
vāstoṣpate
iti
dvābʰyām
\4\
Sentence: 5
atʰājyāhutīrupajuhoti
vāstoṣpate
dʰruvā
stʰūṇāṃ
iti
ṣaḍbʰiranuccʰandasam
\5\
Sentence: 6
sāvitryā
sahasraṃ
juhuyāt
\6\
Sentence: 7
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\7\
Sentence: 8
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyr̥ddʰim
iti
vācayitvaivaṃ
prayuñjāno
mahāntaṃ
poṣaṃ
puṣyati
vahavaḥ
putrā
bʰavanti
na
ca
bālāḥ
pramīyante
na
prahavyādʰayo
gr̥hṇanti
na
daṃṣṭriṇo
dʰātayeyurna
taskarasarparākṣasapiśācā
bādʰante
\8\
Sentence: 9
yadi
gāvaḥ
pratapyeran
gavāṃ
madʰye
āhutisahasraṃ
juhuyāt
gavāṃ
śāntirityācakṣate
\9\
Sentence: 10
dvipadāṃ
catuṣpadāṃ
caitadeva
vyākʰyātaṃ
vāso
dakṣiṇe
ti
ha
smāha
bʰagavān
bodʰāyanaḥ
\10\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
aṣṭādaśo
'dʰyāyaḥ
Adhyaya: 19
atʰa
pratʰamapraśne
ekonaviṃśo
'dʰyāyaḥ
Sentence: 1
atʰāto
'śvaśāntiṃ
vyākʰyāsyāmaḥ
atʰa
devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā
pakvājjuhoti
tadaśvināvaśvayujopayātām
iti
puronuvākyāmanūcya
yau
devānāṃ
bʰiṣajau
iti
yājyayā
juhoti
\1\
Sentence: 2
atʰājyāhutīrupajuhoti
aśvibʰyāṃ
svāhā
'śvayugbʰyāṃ
svāhā
śrotrāya
svāhā
śrutyai
svāhā
iti
\2\
Sentence: 3
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\3\
Sentence: 4
atʰāgreṇāgniṃ
aśvattʰaparṇeṣu
hutaśeṣa
nidadʰāti
yo
aśvattʰaśśamīgarbʰa
āruroha
tve
sacā
\
taṃ
te
harāmi
brahmagā
yajñiyaiḥ
ketubʰissaha
iti
\4\
Sentence: 5
stʰālīsaṅkṣālanamājyaśeṣamudakaśeṣaṃ
ca
pātryāṃ
samānīyāśvattʰaśākʰayā
prokṣan
triḥ
pradakṣiṇamaśvān
paryete
yo
vā
aśvasya
medʰyasya
lomanī
veda
ityetenānuvākene
te
ha
smāha
bʰagavān
bodʰāyanaḥ
\5\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
ekonaviṃśo
'dʰyāyaḥ
Adhyaya: 20
atʰa
pratʰamapraśne
viṃśo
'dʰyāyaḥ
Sentence: 1
atʰāto
gajaśāntiṃ
vyākʰyāsyāmaḥ
śuklapakṣe
'ṣṭamyāmekādaśyāṃ
caturdaśyāṃ
śroṇāyāṃ
vā
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyr̥ddʰim
iti
vācayitvā
purastāttilataṇḍulānnirupya
sāvitryā
apa
anīya
sāvitryā
pūrṇakumbʰau
navena
vāsasā
veṣṭayitvā
pʰalenāpi
dʰāya
paścāduktaṃ
caruṃ
nidʰāya
pañcadūrvāstambe
pratiṣṭʰāpayati
\1\
Sentence: 2
atʰa
darbʰamālābʰirgajaśālāmalaṅkr̥tya
hastī
hutasya
gandʰamājigʰrati
\2\
Sentence: 3
āśvattʰaṃ
mekṣaṇamidʰmābarhiḥ
karoti
\3\
Sentence: 4
atʰa
devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā
gʰr̥tenātʰa
pakvaṃ
gajasūktena
juhuyāt
ā
tū
na
indra
kṣumantam
iti
\4\
Sentence: 5
atʰājyāhutīrupajuhoti
namaste
rudra
manyave
ityetaiḥ
pañcabʰiraṣṭasahasraṃ
juhuyāt
\5\
Sentence: 6
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\6\
Sentence: 7
agreṇāgniṃ
dūrvāstambeṣu
hutaśeṣaṃ
nidadʰāti
bʰūtebʰyassvāhā
iti
\7\
Sentence: 8
atʰa
stʰālīpākaśeṣaṃ
pañcadūrvāstambaṃ
cāyuṣyasūktena
prāśayitvā
praṇītājalena
prokṣati
āṣo
hiṣṭʰā
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
mārjayitvā
svastʰānaṃ
nāgajātiṃ
nayati
hastī
dīrgʰāyurbʰavatītyāha
bʰagavān
bodʰāyanaḥ
\8\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
viṃśo
'dʰyāyaḥ
Adhyaya: 21
atʰa
pratʰamapraśne
ekaviṃśo
'dʰyāyaḥ
Sentence: v.1a
yamayajñaḥ
svayaṃ
proktaḥ
pravakṣye
vidʰimuttamam
Sentence: v.1b
māsi
māsi
tu
kartavyo
hyantakāya
balistatʰā
\1\
Sentence: v.2a
medʰākāmo
'rtʰakāmo
vā
putrakāmastu
vai
dvijaḥ
Sentence: v.2b
yāmyo
'hani
sanakṣatre
sarvān
kāmāt
samaśnute
\2\
Sentence: v.3a
saṃvatsarasya
kārtikyāṃ
baliṃ
kurvīta
yatnataḥ
Sentence: v.3b
akurvannahni
kārtikyāṃ
narake
tu
nimajjati
\3\
Sentence: v.4a
tasmātkurvīta
kārtikyāṃ
sarvakāmastu
vai
dvijaḥ
Sentence: v.4b
tilaprastʰasya
kartavyaṃ
guḍamiśraṃ
tatʰā
haviḥ
Sentence: v.4c
ekena
na
tu
kartavyaḥ
kartavyo
bahubʰissaha
\4\
Sentence: 5
havirudvāsyābʰimr̥śya
havirādāya
grāmātprācīṃ
vodīcīṃ
vā
diśamupaniṣkramyānirṇavadeśe
nadītīre
same
vānyasmin
śucau
deśe
dikṣu
sr̥ktiṃ
vediṃ
karoti
mr̥ṇmayīṃ
sikatābʰirvā
\5\
Sentence: 6
tisra
uttaravedyā
diśāsr̥ktayo
bʰavanti
\6\
Sentence: 7
dakṣiṇena
karakūpaṃ
kʰātvottareṇāgniṃ
pratiṣṭʰāpya
darbʰairuttaravediṃ
ca
praccʰādayati
\
prāgagaistatʰaiva
viṣṭaraṃ
nidʰāya
prastaraṃ
nidʰāya
prastare
ca
āyātu
devassumanābʰirūtibʰiryamo
ha
veha
prayatābʰiraktā
\
āsīdatāṃ
suprayate
ha
barhiṣyūrjāya
jātyai
mama
śatruhatyai
iti
yamamāvāhya
yame
iva
yatamāne
yadaitaṃ
pravā
bʰaran
iti
ca
imaṃ
yama
prastaramā
hi
sīda
iti
tisr̥bʰiḥ
prastaramabʰimantrya
pavitrapāṇirargʰyapādyācamanīyasnānīyaṃ
ca
pradāya
vāruṇībʰirhiraṇyavarṇābʰiḥ
pāvamānībʰiriti
mārjayitvā
sarvasurabʰigandʰamālyaṃ
ca
pradāya
yatʰopalabdʰaṃ
dadāti
\7\
Sentence: 8
kr̥ṣṇāḥ
pratisarāḥ
kr̥ṣṇasūtraṃ
vā
\8\
Sentence: 9
madʰyamena
palāśaparṇenājyenāgnimanvārabdʰe
juhuyāt
yamāya
svāhā
\
antakāya
svāhā
\
dʰarmāya
svāhā
\
anantāya
svāhā
\
vaivastatāya
svāhā
\
mr̥tyave
svāhā
\
viṣṇave
svāhā
iti
\9\
Sentence: 10
vyāhr̥tībʰirhutvā
prāgagrāṇyarkaparṇānyaudumbaraparṇāni
vā
nidʰāya
teṣu
madʰyamasyāmuttaravedyāṃ
havirnivedayate
yamāya
somaṃ
sunuta
iti
tisr̥bʰiḥ
\10\
Sentence: 11
dakṣiṇasyāmuttaravedyāṃ
śvabʰyāṃ
havirnivedayate
yau
te
śvānau
yama
rakṣitārau
caturakṣau
patʰirakṣī
nr̥cakṣasā
\
tābʰyāmenaṃ
paridehi
rājan
svasti
cāsmā
anamīvaṃ
ca
dʰehyom
iti
\11\
Sentence: 12
uttarasyāmuttaravedyāṃ
yamadūtābʰyāṃ
havirnivedayate
uruṇasāvasutr̥pā
bulumbalau
yamasya
dūtau
carato
janāṃ
anu
\
tāvasmabʰyaṃ
dr̥śaye
sūryāya
punardattāmasumadyeha
bʰadramom
iti
\12\
Sentence: 13
yo
'sya
kauṣṭʰya
iti
tisr̥bʰiryamagādʰābʰiḥ
pradakṣiṇaṃ
parīgāyate
\13\
Sentence: 14
dakṣiṇena
karakūpaṃ
gatvā
prācīnāvītaṃ
kr̥tvā
savya
jānvācya
iṣamiṣaṃ
svadʰā
pitr̥bʰyaḥ
iti
trīnudakāñjalīn
ninayati
\14\
Sentence: 15
āyamya
prāṇān
saptabʰirvyāhr̥tībʰissapta
padāni
prāñco
gaccʰanti
trayo
'bʰi
svargaṃ
lokāḥ
iti
sapta
lokāḥ
avarūḍʰā
bʰavantīti
vijñāyate
\15\
Sentence: 16
dadʰikrāvṇṇo
akāriṣam
iti
punaḥ
prāṇānāpyāyyātʰainaṃ
pratyetya
namonamaskarakūpebʰyo
namonamaskarakūpebʰyaḥ
iti
karakūpamupastʰāya
yasmai
kāmāya
yamabʰivādayante
yamo
dādʰāra
iti
tisr̥tiḥ
sarvā
tā
yama
āhitā
iti
nāke
suparṇam
iti
pravāhayante
\16\
Sentence: 17
haviruttarataḥ
pañcabʰirvyāhr̥tibʰissvayamavabʰr̥tʰaṃ
gaccʰati
uruṃ
hi
rājā
ityetenānuvākena
\17\
Sentence: 18
pravaktā
'vabʰr̥tʰe
kalekaluṣamuktā
arogaśarīrā
bʰavanti
iti
vijñāyate
\18\
Sentence: 19
yamena
dattaṃ
trita
enam
iti
catasr̥bʰirādityamupatiṣṭʰate
\19\
Sentence: 20
udvayaṃ
tamasaspari
iti
pratisaramābadʰnanti
\20\
Sentence: 21
sarvasurabʰigandʰamālyaṃ
ca
gr̥hītvā
haviṣā
sarvaprāyaścittaṃ
ca
hutvā
'psu
nimajjantastatra
haviśśeṣān
bʰakṣayante
bʰakṣo
'syamr̥tabʰakṣaḥ
\
tasya
te
mr̥tyupītasya
mr̥tavataḥ
svagākr̥tasya
madʰumata
upahūtasyopahūto
bʰakṣayāmi
iti
\21\
Sentence: 22
śeṣaṃ
ninayati
putrāya
priyāya
priyavādine
putrabʰāryāyai
putrasya
bʰavati
\22\
Sentence: 23
yamo
yaṣṭāramitaḥ
prayātamaṅke
samādʰāya
piteva
putram
\
suhr̥cca
gaccʰeta
na
cāsya
bʰinnaṃ
pantʰānamasyaiva
sahaiva
gaccʰet
\23\
Sentence: 24
iti
ha
smāha
bodʰāyanaḥ
\24\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
ekaviṃśo
'dʰyāyaḥ
Adhyaya: 22
atʰa
pratʰamapraśne
dvāviṃśo
'dʰyāyaḥ
Sentence: v.1a
sarvapāpaharaṃ
caiva
sarvavyādʰivināśanam
Sentence: v.1b
tr̥ṇagarbʰaṃ
pravakṣyāmi
viddʰi
dʰarmyaṃ
sanātanam
\1\
Sentence: v.2a
saṅkrameṣu
ca
sarveṣu
grahaṇe
candrasūryayoḥ
Sentence: v.2b
parvaṇorubʰayoścaiva
janmani
śravaṇe
tatʰā
\2\
Sentence: v.3a
sarogābʰibʰave
caiva
vyatīpāte
tatʰaiva
ca
Sentence: v.3b
gomayenopalipte
tu
śucau
deśe
samārabʰet
\3\
Sentence: v.4a
caturṇāmapi
varṇānāṃ
saṃskāraśca
tatʰā
bʰavet
Sentence: v.4b
gr̥hītvā
brāhmaṇān
śuddʰān
caturo
vedapāragān
\4\
Sentence: v.5a
ācāryaṃ
ca
dvijaśreṣṭʰaṃ
sarvaśāstraviśāradam
Sentence: v.5b
prāgādiṣu
pratiṣṭʰāpya
tān
viprān
dikṣu
madʰyataḥ
\5\
Sentence: v.6a
vrīhibʰisstʰaṇḍile
śuddʰaiścaturaśraṃ
tu
kānyet
Sentence: v.6b
tanmadʰye
lekʰayetpadmaṃ
svarṇapadmaṃ
tataḥ
kṣipet
\6\
Sentence: v.7a
tasyopari
samāsīnaṃ
vastre
vastreṇa
saṃvr̥tam
Sentence: v.7b
āśiṣo
vācayitvā
tu
guruvipraissamanvitaḥ
\7\
Sentence: v.8a
praccʰādya
tu
tr̥ṇaiśśurddʰaidūrvābʰiśca
viśeṣataḥ
Sentence: v.8b
viṣṇornāmasahasraṃ
vā
śaivaṃ
vāpi
tatʰā
japet
\8\
Sentence: v.9a
gāyatrīmatʰa
vā
śaivaṃ
vaiṣṇavaṃ
mā
japedguruḥ
Sentence: v.9b
japeyuḥ
parito
viprāstatʰā
mantrāṃśca
vaiṣṇavān
\9\
Sentence: v.10a
tatastr̥ṇaṃ
samuttʰāpya
madʰuparkaṃ
krameṇa
tu
Sentence: v.10b
prokṣayetpāvamānībʰirgʰr̥tapātraṃ
nirīkṣayet
\10\
Sentence: v.11a
gurośca
dakṣiṇāṃ
dadyāt
brāhmaṇebʰyaśca
śaktitaḥ
Sentence: v.11b
vastre
ca
gurave
dadyāddʰiraṇyaṃ
ca
viśeṣataḥ
\11\
Sentence: v.12a
gʰr̥tapātraṃ
ca
tasyaiva
namaskuryācca
taṃ
gurum
Sentence: v.12b
datvaiva
vidʰinā
tebʰyo
dakṣiṇāṃ
ca
viśeṣataḥ
\12\
Sentence: v.13a
viṣṇulokamavāpnoti
śivalokamatʰāpi
vā
Sentence: v.13b
sarvarogavinirmuktaḥ
sarvān
kāmānavāpnuyāt
\13\
Sentence: v.14a
gosūktena
tr̥ṇaṃ
dadyāt
gavāmeva
viśeṣataḥ
Sentence: v.14b
yaśśr̥ṇoti
paṭʰedvāpi
sa
yāti
paramāṃ
gatim
\14\
Sentence: v.15a
yo
devasya
priyo
vidvān
devasya
padamāpnuyāt
Sentence: v.15b
devasya
padamāpnuyādityāha
bʰagavānbodʰāyanaḥ
\15\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
dvāviṃśo
'dʰyāyaḥ
Adhyaya: 23
atʰa
pratʰamapraśne
trayoviṃśo
'dʰyāyaḥ
Sentence: 1
atʰāto
rājābʰiṣekaṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
pūrvapakṣasva
pañcamyāṃ
trayodaśyāṃ
tiṣye
śroṇāyāṃ
vā
yāni
cānyāni
śubʰāni
nakṣatrāṇi
teṣu
pūrvedyureva
yugmān
brāhmaṇān
bʰojayet
\2\
Sentence: 3
āśiṣo
vācayitvā
yonigotraśrutavr̥ttasampannaṃ
brāhmaṇaṃ
purohitaṃ
vr̥ṇīta
ākūtyai
tvā
kāmāya
tvā
iti
\3\
Sentence: 4
purohito
japati
ākūtimasyāvase
\
kāmamasya
samr̥ddʰyai
\
indrasya
yuñjate
dʰiyaḥ
iti
\4\
Sentence: 5
svayaṃ
japati
ākūtiṃ
devīṃ
manasaḥ
purodadʰe
yajñasya
mātāṃ
suhavā
me
astu
\
yadiccʰāmi
manasā
sakāmo
videyamenaddʰr̥daye
niviṣṭam
iti
\5\
Sentence: 6
atʰāstamita
āditye
padmākr̥tiṃ
maṇḍala
kr̥tvopakalpayate
vrīhibʰiryavaistilamāṣaiḥ
pañcagavyaissāmudrāścāpo
nadyāścaudumbaraṃ
bʰadrāsanaṃ
vyāgʰracarma
hemakalaśairgośr̥ṅgaiśca
sambʰr̥tya
saha
sādayati
yatsaha
sarvāṇi
mānuṣāṇi
ityetasmāt
brāhmaṇāt
\6\
Sentence: 7
uttarapūrve
deśe
'gārasya
pākayajñavidʰānena
vrīhibʰiryavaistilamāṣairvyāṃhr̥tibʰirmahāvyāhr̥tibʰissāvitryā
ca
triyambakenāṣṭasahasraṃ
juhoti
\7\
Sentence: 8
atʰa
dakṣiṇārdʰe
śrīsuktavidʰānena
śrīdevīmārādʰya
makuṭaṃ
prakṣāl̥ayati
\8\
Sentence: 9
gāyatryā
gr̥hya
gosūtraṃ
gandʰadvāreti
gomayam
\
āpyāyasveti
ca
kṣīraṃ
dadʰikrāvṇeti
vai
dadʰi
\
śukramasītyājyaṃ
devasya
tveti
kuśodakam
\
iti
\9\
Sentence: 10
makuṭaṃ
prakṣāl̥ya
pratisaraṃ
badʰnāti
pratatte
adya
śipiviṣṭa
iti
\10\
Sentence: 11
rājānaṃ
rājavāhanaṃ
cāgre
'bʰiṣiñcet
\11\
Sentence: 12
atʰaitāṃ
rātrimupaviśet
saṃviśedvā
\12\
Sentence: 13
atʰodita
āditye
bʰadrāsanaṃ
nidʰāya
tatmin
vyāgʰracarmāstīryaṃ
tasmin
prāṅmukʰa
upaviśya
hemakalaśānādāya
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰirgr̥hṇāti
\13\
Sentence: 14
ava
te
heḍaḥ
uduttamam
iti
dvābʰyām
āpo
bʰadrāḥ
āditpaśyāmi
iti
cābʰiṣicya
abliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ
pāvamānībʰiranyaiśca
pavitramantrairatʰa
śr̥ṅgodakaiścābʰiṣiñcati
\14\
Sentence: 15
apāṃ
yo
dravaṇe
rasastamahamasmā
āmuṣyāyaṇāya
tejase
śriyai
yaśase
brahmavarcasāyānnādyāyābʰiṣiñcāmi
iti
sammr̥ṣṭe
samutkrośantīti
samānamāmukʰasya
vimārjanāt
\15\
Sentence: 16
etasmin
kāle
rājavāhanaṃ
cābʰiṣiñcet
\16\
Sentence: 17
snāpayitvā
brāhmaṇebʰyo
niṣkasahasraṃ
dāsīśataṃ
dadāti
\17\
Sentence: 18
svastyayanaṃ
vācayityā
makuṭaṃ
vā
paṭṭaṃ
vā
karoti
agne
yaśasvin
yaśasemamarpaya
iti
\18\
Sentence: 19
atʰa
dundubʰiśabdaṃ
karoti
dundubʰīn
samāgʰnanti
iti
brāhmaṇam
\19\
Sentence: 20
pradakṣiṇīkr̥tya
svarāṣṭramanupālayatītyāha
bʰagavān
bodʰāyanaḥ
\20\
iti
bodʰāyanagr̥hyaśeṣe
pratʰamapraśne
trayoviṃśo
'dʰyāyaḥ
Adhyaya: 24
pratʰamapraśne
caturviṃśo
'dʰyāyaḥ
atʰātaśśatābʰiṣekaṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
śatasaṃvatsaraṃ
jīvatassahasracandradarśino
vodagayana
āpūryamāṇapakṣe
puṇye
nakṣatre
'tʰa
devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ
kr̥tvā
'greṇāgniṃ
vrīhibʰiryavairvā
miśritaṃ
suvarṇaṃ
saṃvratānuguṇaṃ
caturaśraṃ
stʰaṇḍilaṃ
karoti
\2\
Sentence: 3
tatra
suvarṇarajatatāmramr̥ṇmayairvā
kalaśaistantunā
parivr̥taiḥ
prakṣāl̥ya
madʰye
pradʰānakalaśaṃ
nidʰāya
gandʰapuṣpadʰūpadīpaiḥ
pʰalai
ratnairavakīryaindrādikrameṇa
dakṣiṇāparottarān
kalaśān
stʰāpayitvā
tiraḥ
pavitraṃ
nidʰāya
śuddʰodakena
pūrayitvā
madʰye
pradʰānakalaśe
navaratnairavakīryāhatena
vāsasā
praticcʰādya
gandʰapuṣpadʰūpadīpairalaṅkr̥tya
madʰye
pradʰānakalaśe
brahmāṇamāvāhayatyaindrādikrameṇa
prajāpatiṃ
parameṣṭʰinaṃ
caturmukʰaṃ
hiraṇyagarbʰamāvāhayāmi
ityāvāhya
paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā
daivatamarcayati
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
mārjayitvā
'tʰainān
gandʰapuṣpadʰūpadīpaiḥ
amuṣmai
namo
'muṣmai
namaḥ
iti
\
annena
amuṣmai
svāhā
'muṣmai
svāhā
iti
\3\
Sentence: 4
atʰa
pakvājjuhoti
āyuṣṭe
viśvato
dadʰat
iti
puronuvākyāmanūcya
āyurdā
agne
iti
yājyayā
juhoti
\4\
Sentence: 5
atʰājyāhutīrupajuhoti
brahmasūktena
brahma
jajñānam
iti
ṣaḍbʰiḥ
agnirāyuṣmān
iti
pañcabʰiḥ
paryāyaissviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\5\
Sentence: 6
atʰāgreṇāgniṃ
dūrvāstambeṣu
hutaśeṣaṃ
inadadʰāti
āyuṣṭe
āyurdāṃ
agne
iti
dvābʰyām
\6\
Sentence: 7
atʰainamadbʰirabʰiṣekaṃ
karoti
yāsu
gandʰā
rasā
varṇāḥ
iti
catasr̥bʰiḥ
pratyr̥caṃ
pradʰānakalaśenābʰiṣiñcati
aindrādikrameṇa
yāḥ
prācīḥ
iti
catasr̥bʰiranuccʰandasamabʰiṣekaṃ
karoti
\
yā
ūrdʰvāḥ
iti
pradʰānakalaśaśeṣeṇābʰiṣiñcati
\7\
Sentence: 8
ahatāni
vāsāṃsi
paridʰāyāpa
ācamyālaṅkr̥tya
tata
ādityamudīkṣayati
udvayaṃ
tamasaspari
udu
tya
citraṃ
taccakṣurdevahitam
ya
udagāt
iti
\8\
Sentence: 9
atʰaitenaiva
yatʰetametyairakāṃ
sādʰivāsāmāstīrya
tasyāṃ
prāṅmukʰa
upaviśya
suvarṇarajatatāmrakāṃsye
vā
pātre
havirājyaṃ
hiraṇyaṃ
nidʰāya
nimīlyonmīlyāvekṣya
brāhmaṇāya
prayaccʰati
\9\
Sentence: 10
atʰa
ratʰamāruhya
grāmaṃ
pradakṣiṇīkr̥tya
dundubʰiśabdena
svastisūktena
gr̥haṃ
praviśya
gurave
varaṃ
datvā
brāhmaṇān
sampūjyāśiṣo
vācayitvā
daśa
pūrvān
daśāparānātmānaṃ
ca
ekaviṃśatiṃ
paṅktiṃ
ca
punāti
putrapautraiśca
ṣaṣṭirvarṣasahasrāṇi
svargalokamatīya
brahmaṇassāyujyaṃ
salokatāmāpnotītyāha
bʰagavān
bodʰāyanaḥ
\10\
iti
bodʰāyanīye
gr̥hyaśeṣe
pratʰamapraśne
caturviṃśo
'dʰyāyaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.