TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 8
Previous part

Prasna: 2 
Adhyaya: 1    


Sentence: 1    atʰātaśśatābʰiṣekam \ atʰāto rājābʰiṣekam \ sarvapāpaharaṃ caiva \ yamayajñassvayaṃ proktaḥ \ atʰāto gajaśāntim \ atʰāto 'śvaśāntim \ atʰāto gr̥hakarmaṇām \ atʰa navagrahapūjāvidʰiḥ \ atʰāto grahātitʰyabaliḥ \ atʰātaḥ pratisarabandʰam \ atʰa vai bʰavati \ atʰa saṃvatsaresaṃvatsare \ saptame 'ṣṭame māsi \ atʰa prahute prasiddʰam \ atʰātaḥ puṇyāham \ atʰātaḥ puṇyāhadevatāḥ \ atʰa śucau same deśe \ sarvatra darvīhomānām \ atʰātaḥ paristaraṇavidʰim \ atʰātassikatādoṣam \ atʰātasstʰaṇḍilavidʰim \ atʰāto 'pūrvam \ upanayanādiragniḥ \ atʰātassaptapākayajñānām \24\
Sentence: 25    
atʰātassaptapākayajñānām \ upanayanādiragniḥ \ atʰāto 'pūrvam \ atʰātasstʰaṇḍilavidʰim \ atʰātassikatādoṣam \ atʰātaḥ paristaraṇavidʰim \ sarvatra darvīhomānām \ atʰa śucau same deśe \ atʰātaḥ puṇyāhadevatāḥ \ atʰātaḥ puṇyāham \ atʰa prahute prasiddʰam \ saptame 'ṣṭame māsi \ atʰa saṃvatsaresaṃvatsare \ atʰa vai bʰavati \ atʰātaḥ pratisarabandʰam \ atʰāto grahātitʰyabaliḥ \ atʰa navagrahapūjāvidʰiḥ \ atʰāto gr̥hakarmaṇām \ atʰāto 'śvaśāntim \ atʰāto gajaśāntim \ yamayajñassvayaṃ proktaḥ \ sarvapāpaharaṃ caiva \ atʰāto rājābʰiṣekam \ atʰātaśśatābʰiṣekam \24\
Sentence: 25    
iti bodʰāyanagr̥hyaśeṣe pratʰamaḥ praśnaḥ samāptaḥ atʰa dvitīyapraśnaprārambʰaḥ atʰātaḥ pañcamīśrāddʰaṃ vyākʰyāsyāmaḥ śaiśire māsyārabʰya śuklapakṣasya pañcamyāṃ kr̥ṣṇapakṣasya saptamyāṃ ca putrakāmī saṃvatsaraṃ dīkṣāṃ kr̥tvā tasmātpūrvedyussāyamaupāsanahome hute prācīnāvītī saṅkalpayet pratʰamasaṃvatsaraṃ kartā 'smi iti \1\
Sentence: 2    
manasā saṅkalpe kr̥te sāyamanaśanaḥ tryavarān brāhmaṇān nimantrayate \2\
Sentence: 3    
pādaprakṣāl̥anaṃ kr̥tvā gandʰādibʰiralaṅkr̥tya putrāniccʰe vaḥ pañcamaṃ śrāddʰaṃ bʰavitā tatra bʰavadbʰiḥ prasādaḥ karaṇīyaḥ iti \3\
Sentence: 4    
aparedyurāmantrya pādaprakṣāl̥anaṃ kr̥tvā adya śrāddʰaṃ bʰavati iti \4\
Sentence: 5    
madʰyāhne tr̥tīyamāmantraṇam \5\
Sentence: 6    
avaṭakʰananādi māsiśrāddʰavat \6\
Sentence: 7    
pitr̥̄ṇāṃ śrāddʰaṃ mātāmahānāṃ ca śrāddʰaṃ kuryāditi \7\
Sentence: 8    
atʰā 'gnimukʰātkr̥tvā māsiśrāddʰavaddʰomaṃ kr̥tvā pr̥tʰakpr̥tʰaggʰomaṃ ca kuryāt \8\
Sentence: 9    
vastrābʰaraṇakuṇḍalādyairalaṅkr̥tya riddʰaṃ bʰavatu iti vācayitvā tān bʰojayet \9\
Sentence: 10    
bʰojanavel̥āyāṃ divākīrtyapaṭʰanaṃ puṇyakatʰanaṃ smr̥tipaṭʰanaṃ ca \10\
Sentence: 11    
kʰācāntān praṇamya bʰuktadakṣiṇāṃ yatʰāśakti datvā punassiddʰaṃ vācayitvā tān visr̥jya dvārāntamanuvrajya piṇḍadānāni māsiśrāddʰavatkr̥tvā tataśśeṣaṃ dampatī aśnīyātām \11\
Sentence: 12    
madʰyamapiṇḍāṃ patnīṃ prāśayati \12\
Sentence: 13    
ṣūrvedyū rātrāvaparedyū rātrau ca bʰojanaṃ maitʰunādi na kuryādye śrāddʰabʰojinaśca \13\
Sentence: 14    
evaṃ kurvan putrassagaṇopeto bʰavati putro na śīryate tasmātpañcamīśrāddʰaṃ kuryāt \14\
Sentence: 15    
puttra iti nirvacanam puditi narakastasmāttrāyate iti puttro 'puttrasya gatināʰʰssītyāha bʰagavān bodʰāyanaḥ \15\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa dvitīyapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
atʰa garbʰādʰānaṃ vyākʰyāsyāmaḥ pūrvapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya puṇyāhaṃ svastyr̥ddʰim iti vācayitvātʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti pravedʰase kavaye medʰyāya vaco vandāru vr̥ṣabʰāya vr̥ṣṇe \ yato 'bʰayamabʰayaṃ tanno astvava devān yaje heḍyān svāhā iti \1\
Sentence: 2    
sviṣṭakr̥tamavadāya tamantaḥparidʰi sādayitvātʰājyāhutīrupajuhoti jyeṣṭʰāya svāhā śreṣṭʰāya svāhā kaniṣṭʰāya svāhā kaniṣṭʰityai svāhā pratiṣṭʰāya svāhā pratiṣṭʰityai svāhā dampatyai svāhā ayane svāhā ayanapataye svāhā prajāpataye svāhā brahmaṇe svāhā iti \2\
Sentence: 3    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
haviṣyamannamabʰimantrayate tatsaviturvr̥ṇīmahe vayaṃ devasya bʰojanam śreṣṭʰaṃ sarvadʰātamaṃ turaṃ bʰagasya dʰīmahi iti \4\
Sentence: 5    
apareṇāgnimubʰau jāyāpatī prāśnīyātām tassaviturvareṇyam iti \5\
Sentence: 6    
prāśyātʰa ācamya jaṭʰaramabʰimr̥śati yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \6\
Sentence: 7    
yaṃ kāmaṃ kāmayate taṃ manasā dʰyāyediti garbʰādʰānaṃ vyākʰyātam \7\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa dvitīyapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰa maṅgalāni āvr̥taḥ strībʰyaḥ pratīyeranninvakābʰiḥ prasr̥tā varaiḥ pratinanditā yāṃ kāmayeta duhitaraṃ priyā syāditi \ tāṃ niṣṭyāyāṃ dadyāt \ priyaiva bʰavati \ neva tu punarāgaccʰati iti brāhmaṇāvekṣo vidʰiḥ \1\
Sentence: 2    
invakāśabdo mr̥gaśīrṣe niṣṭyāśabdaḥ svātāviti \2\
Sentence: 3    
suptāṃ rudatīṃ niṣkrāntāṃ varaṇe parivarjayet \3\
Sentence: 4    
dattāṃ guptāṃ dyotāmr̥ṣabʰāṃ vinatāṃ śarabʰāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet \4\
Sentence: 5    
nakṣatranāmāḥ nadīnāmāḥ vr̥kṣanāmāḥ parvatanāmāḥ preṣyanāmāḥ pakṣināmāḥ piśācanāmāśca garhitāḥ sarvāśca repʰalakāropāntā varaṇe parivarjayet \5\
Sentence: 6    
śaktiviṣaye dravyāṇi praticcʰannānyupanidʰāya brūyurupaspr̥śeti nānābījāni saṃsr̥ṣṭāni vedyāḥ pāṃsūn kṣetrālloṣṭaṃ śakr̥ccʰmaśānaloṣṭamiti pūrveṣāmupasvarśane yatʰāliṅgamr̥ddʰiruttamaṃ paricakṣate \6\
Sentence: 7    
bandʰuśīlalakṣaṇasampannāmarogāmupayaccʰeta \7\
Sentence: 8    
bandʰuśīlalakṣaṇasampannaḥ ścutavānaroga iti varasampat \8\
Sentence: 9    
yasyāṃ manaścakṣuṣoḥ nibandʰastasyāmr̥ddʰirnetaradādriyetetyeke \9\
Sentence: 10    
atʰa yadyasasambʰavepsu syāttāṃ pareṣāṃ stʰūlāḍʰārikājīvacūrṇāni kārayitvā suptāyāṃ sambādʰa upavapet avajyāmiva dʰanvano hr̥do manyuṃ tanomi te \ indrāpāsya paligamanyebʰyaḥ puruṣebʰyo 'nyatra mat iti \10\
Sentence: 11    
siddʰyartʰe babʰrumūtreṇa prakṣāl̥ayati \11\
Sentence: 12    
atʰa vijananakāle kṣipraṃsuvanaṃ śirasta udakumbʰaṃ nidʰāya ṣattastūryantīmatʰāsyā udaramabʰimr̥śati yatʰaiva vāyuḥ pavate yatʰā samudra ejati \ evaṃ te garbʰa ejatu saha jarāyuṇā 'pasarpatu iti \12\
Sentence: 13    
atʰa yadi jarāyurna pateddarbʰaireva jaṭʰaraṃ saṃmāṣṭi tila de 'vapadyasva na māṃsamasi no dalam \ stʰavitryavapadyasya svapsye iti \13\
Sentence: 14    
prasiddʰaṃ jātakarma \14\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa dvitīyapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰa prajārtʰihomaḥ \1\
Sentence: 2    
pūrvapakṣe puṇye nakṣatre 'māvāsyāyāṃ viṣuve 'yane nadītīre 'śvattʰaccʰāyāyāṃ gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilaṃ kr̥tvā brāhmaṇānannena pariviṣya puṇyāhaṃ svastyr̥ddʰim iti vācayitvā prācyāṃ diśi brahmāṇaṃ pratiṣṭʰāpya pārśvayordʰātāraṃ vidʰātāraṃ dakṣiṇato dʰātāramuttarato vidʰātāram \2\
Sentence: 3    
tatastānarcayetpūrvaṃ brahmāṇa prajāpatiṃ parameṣṭʰinaṃ hiraṇyagarbʰamāvāhayāmi ityāvāhya sāvitryā pādyaṃ dadāti sāvitryā nivedayedataireva nāmadʰeyaiśśuklānnaṃ brahmaṇe mudgānnaṃ dʰātuḥ pītānna vidʰātuḥ \3\
Sentence: 4    
tatassāvitryā apa ācamya praṇavenāṣṭaśataṃ hutvā brahmāṇamupatiṣṭʰate namo vāce namo vācaspataye namo brahmaṇe br̥hate karomi ityevaṃ namo dʰātrai namo vidʰātre iti \4\
Sentence: 5    
agnimupatiṣṭeta namo 'gnaye saptārciḥ sapta jihvāḥ saptadʰā 'gniḥ pratiṣṭʰitaḥ \ saptaiva viśvā bʰūtāni ko hyagniḥ pratitiṣṭʰati \ tattvamasi viśvamasi yonirasi iti \5\
Sentence: 6    
atʰa striyamāhūya sāvitryā palāśaparṇairaṣṭottarasahasraiḥ snāpayitvā puruṣasūktena juhuyāttatsampātena mūrdʰni juhuyāt praṇavena namaskuryāt \6\
Sentence: 7    
adʰvaryuṃ vastrakuṇḍalābʰyāmalaṅkaroti \7\
Sentence: 8    
tatassā garbʰiṇī bʰavatītyāha bʰagavān bodʰāyanaḥ \8\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa dvitīyapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰa māgʰamāse śuklapakṣasya saptamyāṃ brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā 'greṇāgnimādityamālikʰya saṃparistīrya ṣoḍaśabʰirarkaparṇairabʰyantarāgraiḥ pradakṣiṇaṃ maṇḍalamāstīrya gandʰodakenābʰyukṣya puṣpairavakīrya dʰūpenādʰivāsya tasmin praṇītāmadbʰiḥ pūrṇāṃ kr̥tvotpūyādityamāvāhayet \1\
Sentence: 2    
ādityaṃ nāvamarokṣye pūrṇāmuparivāsinīm \ accʰidrāṃ pārayiṣṇuṃ śatāritrāṃ svastaya oṃ nama ādityāya iti \2\
Sentence: 3    
paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti āyātu devassavitopayātu hiraṇyayena suvr̥tā ratʰena \ vahan haṃsta subʰagaṃ vidmanāpasaṃ prayaccʰantaṃ papuriṃ puṇyamaccʰa ityekāmāhutiṃ hutvottarārdʰāt sviṣṭakr̥tamavadāyāntaḥparidʰi sādāyitvā bahuprakārarairannairādityaṃ tarpayati oṃ namo bʰagavata ādityāya namaḥ \ klaṃ nadīvr̥ttistaṭīruvo nāvamarṇālisuriṇororumivirikitākunānārusandʰyatume mantravadāni svāhā iti \3\
Sentence: 4    
atʰājyāhutīrupajuhoti stʰavire svāhā tejase svāhā yamindramāhuke svāhā idvayam udutyaṃ citraṃ taccakṣuḥ ya udagāt hamaśśuciṣat vayassumarṇāḥ aviśvadevaṃ sūryo devīm iti catvari sūktāni \ dvādaśa saṃpadyante dvādaśa māsāssaṃvatsarassaṃvatsareṇa sarvān kāmānavāpneti \4\
Sentence: 5    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
tarpayitvā manasā tān dʰyātvā pravāhayati udastāṃpsītsavitā mitro aryamā sarvānamitrānavadʰīdyugena \ br̥hantaṃ māmakagdvīravantaṃ ratʰantare śrayasva svāhā pr̥tʰivyāṃ vāmadevye śrayasva svāhā 'ntarikṣe br̥hati śrayasva svāhā divi br̥hatā tvopastabʰnomi iti \6\
Sentence: 7    
atʰainā ādāya sāharkaparṇairuttiṣṭʰati udāyuṣā iti \7\
Sentence: 8    
yatrāpastadgatvā 'po ninayati samudraṃ vaḥ prahiṇomi svā yonimapi yaccʰata \ accʰidraḥ prajāyā bʰūyāsaṃ parāsecimatpayaḥ iti \8\
Sentence: 9    
sapavitreṇa pāṇinā 'dbʰirmārjayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā yāḥ sugandʰā rasā varṇāḥ ityetābʰiriti \9\
Sentence: 10    
eta dvanyaṃ puṇyaṃ putryaṃ pautryamāyuṣyaṃ svargyaṃ sūryācandramasossāyujyaṃ salokatāmāpnotīti dīpayedamuneti \10\


iti bodʰāyanīyagr̥hyaśeṣasūtre dvitīyapraśne pañcamo 'dʰyāyaḥ

Adhyaya: 6    
dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ putrapratigrahakalpaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
śoṇitaśuklasambʰavo mātr̥pitr̥nimittakastasya pradānaparityāgavikrayeṣu mātāpitarau kartārau bʰavato na tvekaṃ putraṃ dadyāt prati gr̥hṇīyādvā sa hi santānāya ṣūrveṣām \2\
Sentence: 3    
na tu strī putraṃ dadyāt pratigr̥hṇīyādvā 'nyatrānujñānādbʰartuḥ \3\
Sentence: 4    
putraṃ pratigrahīṣyannupakalpayate dve vāsasī dve kuṇḍale aṅgulīyakaṃ cācāryaṃ ca vedapāragaṃ kuśamayaṃ barhiḥ parṇamayamidʰmamiti \4\
Sentence: 5    
atʰa bandʰūnāṃ madʰye rājani cāvedya dariṣadi 'gāramadʰye brāhmaṇānannena pariviṣya puṇyāhaṃ svastyr̥ddʰim iti vācayitvā 'tʰa devayajanollokʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā dātussamīpaṃ gatvā putraṃ me dehi iti mikṣeta dadāmi itītara āha \5\
Sentence: 6    
taṃ putraṃ pratigr̥hṇāti dʰarmāya tvā gr̥hṇāmi santatyai tvā gr̥hṇāmi iti \6\
Sentence: 7    
atʰainaṃ vastrakuṇḍalābʰyāmaṅgulīyakena cālaṅkr̥tya paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti yastvā hr̥dā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukr̥te jātavedaḥ iti yājyayā juhoti \7\
Sentence: 8    
atʰa ājyāhutīrupajuhoti vyāhr̥tībʰirhutvā sviṣṭakr̥nprabʰr̥ti siddʰamādʰenuvarapradānāt \8\
Sentence: 9    
atʰa dakṣiṇāṃ dadātyete eva vāsasī ete eva kuṇḍale etaccāṅgulīyakam \9\
Sentence: 10    
yadyevaṃ kr̥te aurasaḥ putra utpadyate turīyabʰāgeṣa bʰavatīti ha smāha bʰagavān bodʰāyanaḥ \10\


iti bodʰāyanīyagr̥hyaśeṣe dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
dvitīyapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰāto yajñopavītavidʰiṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
jīrṇe cʰede vināśe hastapādān prakṣāl̥ayāpa ācamya brāhmaṇakanyakayā brāhmaṇavidʰavayā śucisnātayā kr̥tācamanīyayā nirmitaṃ sūtraṃ gr̥hītvā grāmātprācīṃ vodīcīṃ diśamupaniṣkramya caturaṅgulamātra ṣaṇṇavatisūtraṃ parimaṇḍalaṃ dvitīyamevaṃ tr̥tīyamadbʰiḥ prakṣāl̥aya āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā devāgāre gavāṃ goṣṭʰe nadītīre śucau deśe yatra yatra śucirdeśassyāt bilvakʰādirapalāśodumbarāśvattʰaveṇvādiyājñikavr̥kṣaśākʰāyāmavalambya sajīvaṃ badʰnāti pitr̥bʰyo namaḥ iti pratʰamamapasavyam \2\
Sentence: 3    
sampanne haste gr̥hītvā pratiṣṭʰāpayati oṃ bʰūḥ pratiṣṭʰāpayāmi oṃ bʰuvaḥ pratiṣṭʰāpayāmi oṃ suvaḥ pratiṣṭʰāpayāmi oṃ bʰūrbʰuvassuvaḥ pratiṣṭʰāpayāmi iti pratiṣṭʰāpyāpasavyakr̥taṃ japati bʰūrbʰuvassuvaḥ \ ojo balam ityetamanuvākam \3\
Sentence: 4    
atʰa sāvitryā triguṇīkr̥tya bʰūragniṃ ca iti dakṣiṇāvr̥ttimabʰimantrayet bʰuvo vāyuṃ ca iti madʰyamāvr̥ttiṃ suvarādityaṃ ca ityuttarāṃ bʰūrbʰuvassuvaścandramasaṃ iti tridʰāvr̥ttiṃ ca \4\
Sentence: 5    
atʰa sūtrāntena badʰnāti yatʰā naśśreyasaḥ karat iti caturbʰirmadʰye dviguṇaṃ bʰavati \5\
Sentence: 6    
tāṃ bʰūḥ pratiṣṭʰāpayāmi iti punaḥ pratiṣṭʰāpya uśantastvā havāmahe ityr̥caṃ japitvā pradakṣiṇato dr̥ḍʰaṃ karoti \6\
Sentence: 7    
trayāṇāṃ brahmeśvaraviṣṇūnāṃ pramāṇaṃ kr̥tvā \7\
Sentence: 8    
tantudviguṇitaṃ sūtraṃ viṣṇunā triguṇīkr̥tam caturvedasya catvāri trivedasya trikaṃ bʰavet dve syātāṃ vai dvivedasya ekamevaikavedinaḥ \8\
Sentence: 9    
iti yajñopavītavidʰirvyākʰyātaḥ \9\


iti bodʰāyanīyagr̥hyaśeṣe dvitīyapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa dvitīyapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa rājanyavaiśyayorupanayanaṃ prasiddʰam \1\
Sentence: 2    
etāvadeva nānā \2\
Sentence: 3    
ācārya eva pakvājjuhoti \3\
Sentence: 4    
brahmasūtramavoddʰr̥tya triṣṭugbʰī rājanyasya jigʰarmyagnim ā tvā jigʰarmiṃ āyurdā agne haviṣo juṣāṇaḥ iti \ jagatībʰirvaiśyasya janasya gopā ajaniṣṭa jāgr̥viḥ tvāmagne mānuṣīrīḍate viśaḥ sapta te agne samidʰassaptajihvāḥ iti \4\
Sentence: 5    
vaiśyasya ratʰakārasyaitāvadeva nānācārya eva pakvājjuhoti tatsaviturvareṇyam iti \5\
Sentence: 6    
atʰājyāhutīrupajuhoti kṣetriyai tvā nirr̥tyai tvā iti ṣaḍbʰiranuccʰandasam \ nātra jagatībʰirvaiśyasya juhoti \6\
Sentence: 7    
atʰāgreṇāgniṃ hutaśeṣaṃ datvā viramet \7\
Sentence: 8    
brāhmaṇena kṣatriyāyāmutpanno brāhmaṇavadevaitāvadeva nānā tasya kṣetriyai tvā iti vyāhr̥tībʰiścetyupahomaḥ \8\
Sentence: 9    
kṣatriyavadambaṣṭʰasya kṣetriyai tvā ityevopahomaḥ \9\
Sentence: 10    
kṣatriyādvaiśyāyāmutpannaḥ kṣatriyavadeva kṣetriyai tvā sāvitryā copahomaḥ \10\
Sentence: 11    
vaiśyāccʰūdrāyāmutpannastūṣṇīṃ vaiśyavat \11\
Sentence: 12    
gāyatrītriṣṭubjagatyaḥ tatsaviturvareṇyam āsatyena yuñjate manaḥ iti sāvitryo yatʰākramaṃ brāhmaṇakṣatriyavaiśyānām \12\
Sentence: 13    
uktaṃ samāvartanam \ samāvartanaprabʰr̥ti snātakaḥ pūrveṇa grāmānniṣkramaṇapraveśanānyuttareṇa vahirvācaṃ visr̥jedanyatra hastaṃ datvāṃ prasiddʰaṃ snātvā devarṣipitr̥ṃstarpayitvā darbʰeṣu prāṅmukʰa upaviśya darbʰān dūrvāśca dʰārayamāṇastrīn prāṇāyāmān dʰārayitvā sāvitrīṃ sahasrakr̥tva āvartayeccʰatakr̥tvo 'parimitakr̥tvo daśāvaraṃ vedānadʰītya praśnamanuvākaṃ 'dʰīyīta yāvattarasam iti vijñāyate tato gr̥hāneti yatkiñciddadāti dakṣiṇā iti brāhmaṇam \13\
Sentence: 14    
atʰa daivatānyarcayati vaiśvadevaṃ karoti prasiddʰaṃ baliharaṇam \14\
Sentence: 15    
atʰa vai bʰavati pañca ete mahāyajñāssatati pratāyante satati saṃtiṣṭʰante devayajñaḥ pitr̥yajño bʰūtayajño manuṣyayajño brahmayajñaḥ ityetadānupūrvyaṃ bʰavati \15\
Sentence: 16    
atʰa devayajñaḥ devebʰyassvāhā vyāhr̥tībʰiśca iti \ api samidʰaṃ taddevayajñassaṃtiṣṭʰate \16\
Sentence: 17    
atʰa pitr̥yajñaḥ brāhmaṇān bʰojayet pitryānapi dakṣiṇenāgniṃ dakṣiṇāgrān darbʰān saṃstīrya gandʰapuṣpadʰūpadīpairabʰyarcyālaṅkr̥tya teṣu piṇḍaṃ dadāti pitr̥bʰyassvadʰā namaḥ iti apyapastatpitr̥yajñassaṃtiṣṭʰate \17\
Sentence: 18    
atʰa bʰūtayajñaḥ uttareṇāgniṃ prāgagrān darbʰān saṃstīrya gandʰapuṣpadʰūpadīpairalaṅkr̥tya teṣu balimupaharati bʰūtebʰyo namaḥ ityāpuṣpebʰyastadbʰūtayajñassaṃtiṣṭʰate \18\
Sentence: 19    
atʰa manuṣyayajñaḥ brāhmaṇebʰyo 'nnaṃ dadyādaudanapātrāt tanmanuṣyayajñassaṃtiṣṭʰate \19\
Sentence: 20    
atʰa brahmayajñaḥ uktaḥ \20\
Sentence: 21    
katʰamu kʰalu nityānāmanukrama iti sandʰyopāsanamagnyupastʰānaṃ nityasvādʰyāyagr̥hakarmasnānādityopastʰānatarpaṇajapayajñagr̥hadevatārcanavaiṣvadevapañcamahāyajñātmayajñasandʰyopāsanāgrihotrātmayajñasaveśanānītyetānyuditahomino 'jasrāgnihotriṇo 'nuditahomino 'gnihotraṃ sandʰyopāsanamiti kramaḥ \21\
Sentence: 22    
etāni nityānyupavyuṣamārabʰyāsaveśanāt prasiddʰam \22\
Sentence: 23    
sāya prātassapatnīkaḥ prītiṃ vardʰayet \23\
Sentence: 24    
tasyāḥ patnyāḥ pūrvarātrāvupasaṃveśanamārdʰarātrādadʰaśśayanamā brāhmamuhūrtādatʰopottʰāya nityānyārabʰate \24\
Sentence: 25    
iti vyākʰyātamupanayanam \25\


iti bodʰāyanīyagr̥hyaśeṣe dvitīyapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa dvitīyapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰa jaḍabadʰiramūkānāṃ saṃskāraṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
r̥turyatʰākāmī syāt \2\
Sentence: 3    
puṇye nakṣatre brāhmaṇān bʰojayitvāśiṣo vācayitvā keśānopya snātaṃ śucivāsasaṃ baddʰaśikʰaṃ yajñopavītinamapa ācamayya devayajanamudānayati \3\
Sentence: 4    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā yājñikīṃ samidʰamājyenāktvā tūṣṇīmabʰyādʰāpayati \ tūṣṇīmaśmānaṃ stʰāpayati \ yatʰālābʰaṃ tūṣṇīṃ vāsaḥ paridʰāpayati \ tūṣṇīṃ mekʰalāṃ parivyayati \ mantravadgrantʰiṃ karoti \ tūṣṇīmajinaṃ pratimuñcati \ tūṣṇīṃ daṇḍaṃ prayaccʰati \ yājñikasya vr̥kṣasya nāma prayaccʰati \4\
Sentence: 5    
atʰainaṃ dakṣiṇe haste gr̥hṇāti yasmin bʰūtaṃ ca bʰavyaṃ ca iti \5\
Sentence: 6    
atʰainaṃ devatābʰyaḥ paridadāti devebʰyastvā iti \6\
Sentence: 7    
atʰainamupanayati devasya tvā iti sarvaṃ nāmagrahaṇavarjam \7\
Sentence: 8    
ācārya eva pakvājjuhoti tatsaviturvareṇyam iti \8\
Sentence: 9    
atʰājyāhutīrupajuhoti kṣetriyai tvā iti ṣaḍbʰirvyāhr̥tibʰiśca \9\
Sentence: 10    
atʰa sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \10\
Sentence: 11    
atʰāgreṇāgniṃ yājñikavr̥kṣasya parṇeṣu hutaśeṣaṃ nidadʰāti tatpurastādvyākʰyātam \11\
Sentence: 12    
atʰa pakvādupādāya prāśnāti \12\
Sentence: 13    
tūṣṇīṃ sarvān mantrānācārya eva japedityeke \13\
Sentence: 14    
ṣaṇḍajaḍaklībāndʰavyasanivyādʰitonmattahīnāṅgabadʰirādʰikāṅgāmayāvyapasmāriśvitrikuṣṭʰīdīrgʰarogiṇaścaitena vyākʰyātā ityeke \14\
Sentence: 15    
sadyo madʰuparkaṃ dadāti \15\
Sentence: 16    
tisr̥ṣu vyuṣṭāsu madʰuparkavadā vratātūṣaṇīm \16\
Sentence: 17    
atʰāgnimutsr̥jati āyurdā agne haviṣo juṣāṇaḥ iti \17\
Sentence: 18    
pitā bʰrātā vātmani samāropayedityeke \18\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne navamo 'dʰyāyaḥ



Adhyaya: 10    
atʰa dvitīyapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'śvattʰasaṃskāraṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
r̥turyatʰākāmī syāt \2\
Sentence: 3    
puṇye nakṣatra brāhmaṇān bʰojayitvāśiṣo vācayitvā pradakṣiṇamaśvattʰaṃ parisamūhati aśvattʰe vo niṣadanam iti \3\
Sentence: 4    
tamabʰyarcya yajñopavītaṃ pratimuñcati \4\
Sentence: 5    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā yājñikīṃ samidʰamājyenāktvā tūṣṇīmādʰāpayati \ yatʰālābʰaṃ tūṣṇīṃ vāsaḥ paridʰāpayati \ tūṣṇīṃ mekʰalāṃ parivyayati \ mantravadgrantʰiṃ karoti \ tūṣṇīmajinaṃ pratimuñcati \ tūṣṇīṃ daṇḍaṃ prayaccʰati \ yājñikasya vr̥kṣasya nāma prayaccʰati \5\
Sentence: 6    
atʰāśvattʰamupanayet devasya tvā iti nāmagrahaṇavarjam \6\
Sentence: 7    
ācārya eva pakvājjuhoti tatsaviturvareṇyam iti \7\
Sentence: 8    
atʰājyāhutīrupajūhoti kṣetriyai tvā iti ṣaḍbʰirvyāhr̥tibʰiśca \8\
Sentence: 9    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \9\
Sentence: 10    
atʰāgreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadʰāti \ tatpurastādvyākʰyātam \10\
Sentence: 11    
atʰa pakvādupādāyātʰainaṃ nivedayati \11\
Sentence: 12    
tūṣṇīṃ sarvān mantrānācārya eva japedityāha bʰagavān bodʰāyanaḥ \12\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa dvitīyapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāhute prasiddʰamupanayanam \1\
Sentence: 2    
etāvadeva nānā \2\
Sentence: 3    
kumāraṃ bʰojayitvā gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya maṅgalāni saṃstīrya teṣu prāṅmukʰa ācārya upaveśya tasyāgreṇa kumāro darbʰeṣu pratyaṅmukʰa upaviśyobʰayīrapassanniṣiñcatyuṣṇāsu śītā ānayati tasya caulavattūṣṇīṃ keśānopya snāpyāccʰādyālaṅkr̥tyādityābʰimukʰastiṣṭʰan ajinaṃ vāso dakṣiṇata upavīya dakṣiṇaṃ bāhumuddʰarate 'vadʰatte savyamiti yajñopavītam iti brāhmaṇam \3\
Sentence: 4    
yajñopavītinamapa ācamayya devayajanamudānayati \4\
Sentence: 5    
kr̥ṣṇājinaṃ brāhmaṇasyetyādi \ caturaṅgulaṃ brāhmaṇasya tryaṅgulaṃ rājanyasya dvyaṅgulaṃ vaiśyasyopavītavat badʰnāti \5\
Sentence: 6    
atʰa sāvitrīṃ bʰo anubrūhi ityuktvā kumārasya dakṣiṇe karṇe upadiśedityeke \ karṇābʰyāṃ bʰūri viśrutam ityuktvonmukʰāvalokanaṃ kr̥tvā vācayati sāvitrīm \6\
Sentence: 7    
atʰa sāyaṃprātassandʰyāṃ gr̥hastʰavatsamāpayati \7\
Sentence: 8    
atʰainamagnimupasamādʰāya prokṣaṇīnsaṃskr̥tya parisamūhya pariṣicya vyāhr̥tībʰissamidʰa ādʰāpayatiṣoḍʰāvihitenopastʰāpayati \8\
Sentence: 9    
tadāgneyaṃ bʰasma saṅgr̥hya vāmapāṇitake nikṣipya nastoke ityadbʰiḥ śaṃ no devīrabʰiṣṭaye iti saṃsr̥jya saṃmel̥aya tiryaktripuṇḍramekapuṇḍraṃ brāhmaṇasya vartul̥ākāraṃ rājanyasyārdʰacandrākr̥tiṃ vaiśyasya \9\
Sentence: 10    
aṅgāni sandʰāpayati sarasvatī iti śirasi medʰāvī iti lalāṭe tejasvī iti vakṣasi varcasvī iti dakṣiṇeṃ 'se brahmavarcasī ityuttareṃ 'se aāyuṣmān iti grīvāyāṃ bʰūyāsam iti piṭʰare svasti iti śirasyanyeṣāṃ strīṇāṃ vordʰvapuṇḍam \10\
Sentence: 11    
prokṣaṇīṣu karaṃ prakṣāl̥ya namaskr̥tya prokṣaṇīśeṣaṃ gehasyopariṣṭānninayedityāha bʰagavān bodʰāyanaḥ \11\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa dvitīyapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
yatʰo etadgrahāṇāmugraceṣṭānāṃ nakṣatrapatʰacāriṇāmevaṃ vivāhaṃ kurvantyaparapakṣe 'śubʰe dine 'śucinā vivāhaṃ kurvanti vivāhena nardʰnotīti manyeta vāvasatʰāt punarvivāhaṃ kurvīta \1\
Sentence: 2    
atʰa cedaupāsanārambʰāt prāk jvalanasya nāśaḥ punarvivāhaṃ kurvīta \2\
Sentence: 3    
atʰa punarvivāhaṃ vyākʰyāsyāmaḥ \3\
Sentence: 4    
udagayana āpūryamāṇapakṣe puṇye nakṣatre pūrvedyurnāndīmukʰaṃ kr̥tvopavasati \4\
Sentence: 5    
atʰa śvobʰūte brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvobʰau śucī snātau śuklavāsasāvalaṅkāreṇālaṅkr̥tya jāyāṃ samīkṣate abʰrātr̥gʰnīm iti pratipadya saptapadāntaṃ kr̥tvā 'tʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvātʰāsyā upottʰāya hr̥dayadeśamabʰimr̥śatīti siddʰamādʰenuvarapradānādata ūrdʰvaṃ nādriyeta \5\
Sentence: 6    
atʰa punarvivāheṣvetānutsīdanti pratisaraṃ snānaṃ vāsaḥ pratodamiṣuṃ ca pūrvaṃ bʰojanamardʰyaṃ vrataṃ trirātramityādivivāhaśeṣān varjayedityāha bʰagavān bodʰāyanaḥ \6\


iti bodʰāyanīyagr̥hyaśeṣe dvitīyapraśne dvādaśo 'dʰyāyaḥ


Adhyaya: 13    
atʰa dvitīyapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto viṣṇupratiṣṭʰākalpaṃ vyākʰyāsyāmaḥ dvādaśyāmekādaśyāṃ śroṇāyā yāni cānyāni śubʰanakṣatrāṇi teṣu pūrvedyureva yugmān brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā samāgatāyāṃ niśāyāṃ kapilāpañcagavyena sahiraṇyayavadūrvāṅkurāśvattʰapalāśaparṇena suvarṇopadʰānaṃ pratikr̥tiṃ kr̥tvā 'bʰiṣiñcati āpo hi ṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena vyāhr̥tībʰiśca \1\
Sentence: 2    
puṣpapʰalākṣatamiśreryavadūrvāṅkuraṃ pādapīṭʰe nikṣipati idaṃ viṣṇurvicakrame iti \2\
Sentence: 3    
pratisaramābadʰnāti rakṣohaṇaṃ vājinamājigʰarmi iti \3\
Sentence: 4    
atʰainaṃ nadītaṭākahradanirjʰarasarastīrtʰānāmanyatameṣvahatena vāsasā kuśabandʰamālyamāccʰādyādʰiśrayati ava te heḍaḥ uduttamam iti \4\
Sentence: 5    
atʰa śvobʰūte snātvāhatavāsasaścatvāro brāhmaṇāḥ pratimāmuttʰāpayeyuḥ uttiṣṭʰa brahmaṇaspate iti \5\
Sentence: 6    
atʰa śucau deśe samavastʰāpya gāyatryā gr̥hya gomūtraṃ gandʰadvāreti gomayam \ āpyāyasveti śa kṣīraṃ dadʰikrāvṇeti vai dadʰi \ śukramasi jyotirasītyājyaṃ devasya tvā kuśodakam \ ityetatpañcagavyaṃ nāma \6\
Sentence: 7    
atrāha kapilāyā varaṃ kṣīraṃ śvetāyāśca varaṃ dadʰi \ raktāyāstu gʰr̥taṃ śreṣṭʰaṃ śeṣau śabalakr̥ṣṇayoḥ \ iti \7\
Sentence: 8    
etena ā vo rājānam iti snāpayati \8\
Sentence: 9    
śamīpalāśakʰādirabilvāśvattʰavikaṅkatanyagrodʰapanasāmraśirīṣodumbarāṇāṃ sarvayājñikavr̥kṣāṇāṃ carmakaṣāyakalaśenābʰiṣiñcati aśvattʰe vo niṣadanam ityetenānuvākena \9\
Sentence: 10    
maṇimuktāpravāl̥arajatatāmrāṇāmapsu nimagnānāṃ pūrṇakalaśenābʰiṣiñcati hiraṇyavarṇām iti navarcena \10\
Sentence: 11    
hiraṇyena tejasā cakṣurvimocayet tejosi iti \11\
Sentence: 12    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti viṣṇornukam iti puronuvākyāmanūcya paro mātrayā iti yājyayā juhoti \12\
Sentence: 13    
atʰa puruṣasūktenājyahutīrupajuhoti idaṃ viṣṇurvicakrame iti pādayosspr̥śet \13\
Sentence: 14    
punastenaivājyāhutīrjuhuyāt viṣṇornukam iti nābʰideśespr̥śet \14\
Sentence: 15    
punastenaivājyāhutīrjuhuyāt ato devā avantu naḥ iti mūrdʰni spr̥śet \15\
Sentence: 16    
punastenaivājyāhutīrjuhuyādatʰa sarvāṅgaṃ spr̥śetpauruṣeṇa sūktena \16\
Sentence: 17    
homānte udu tyaṃ jātavedasam ityuttʰāpya śākunena sūktena devālayaṃ praveśya maṇimuktāpravāl̥asuvarṇarajatāni pādapīṭʰe nidʰāya ato devā avantu naḥ iti viṣṇuṃ stʰāpayet \17\
Sentence: 18    
atʰa gandʰapuṣpadʰūpadīpānyākāśonmukʰāni kr̥tvopottʰāya āvāhanaṃ karīti praṇavayuktavyāhr̥tibʰirvyastaissamastaiśca oṃ bʰūḥ puruṣamāvāhayāmyoṃ bʰuvaḥ puruṣamāvāhayāmyoṃ suvaḥ puruṣamāvāhayāmyoṃ bʰūrbʰuvassuvaḥ puruṣamāvāhayāmi ityāvāhya ratnāmbukalaśenābʰiṣiñcati praṇavena dʰārayet brahma iti vijñāyate \18\
Sentence: 19    
praṇavena kūrcaṃ dadāti \19\
Sentence: 20    
dūrvāviṣṇukrāntaśyāmākapadmapatrakalaśena pādyaṃ dadāti \20\
Sentence: 21    
elālavaṅgatakvolakarpūramiśrakalaśenācamanīyaṃ dadāti \21\
Sentence: 22    
āpaḥkṣīrakuśāgraiścākṣatairyavataṇḍulaistilaissiddʰārtʰakaiścārdʰyaṃ dadāti \22\
Sentence: 23    
imā āpaśśāntāśśivāśśivatamāḥ pūtāḥ pūtatamā medʰyāmedʰyatamā amr̥tāṃ amr̥tarasāḥ pādyā ācamanīyā ardʰyāstā juṣantāṃ pratigr̥hyantāṃ pratigr̥hṇātu bʰagavān mahāviṣṇurviṣṇave namaḥ iti pādyamācamanīyamardʰyaṃ dadāti \23\
Sentence: 24    
idaṃ viṣṇurvicakrame iti pratisaraṃ vitraṃsayati \24\
Sentence: 25    
devatāṃ namaskr̥tvātʰa gandʰaṃ dadāti ime gandʰāśśubʰā divyāssarvagandʰairalaṅkr̥tāḥ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ \25\
Sentence: 26    
pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahāviṣṇurviṣṇave namaḥ iti \26\
Sentence: 27    
mālyaṃ dadāti ime mālyāśśubʰā divyāssarvamālyairalaṅkr̥tāḥ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ \27\
Sentence: 28    
pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahāviṣṇurviṣṇave namaḥ iti \28\
Sentence: 29    
puṣpaṃ dadāti ime puṣpāśśubʰā divyāssarvapuṣpairalaṅkr̥tāḥ \ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ \29\
Sentence: 30    
pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahāviṣṇurviṣṇave namaḥ iti \30\
Sentence: 31    
dʰūpaṃ dadāti vanaspatiraso dʰūpo dʰūpebʰyo dʰūpa uttamaḥ āgʰreyassarvadevānāṃ dʰūpo 'yaṃ pratigr̥hyatām \31\
Sentence: 32    
pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahāviṣṇurviṣṇave namaḥ iti \32\
Sentence: 33    
atʰa dīpaṃ dadāti jyotiśśukraśca tejaśca devānāṃ satataṃ priyaḥ bʰāsvarassarvabʰūtānāṃ dīpo 'yaṃ pratigr̥hyatām \33\
Sentence: 34    
pratigr̥hyayāṃ pratigr̥hṇātu bʰagavān mahaviṣṇurviṣṇave namaḥ iti \34\
Sentence: 35    
atʰa dvādaśanāmabʰiḥ puṣpāṇi dadyāttaireva tarpaṇāni kr̥tvā kr̥sarapāyasagul̥odanaṃ haridrodanamiti havīṃṣi \ pavitraṃ te vitatam iti pāyasaṃ nivedayet \ gʰr̥tāplutaṃ pūrṇaśarāvaṃ gul̥odanaṃ nivedayet \ kr̥saraṃ tilamiśramājyaṃ juhuyāt vāsudevāya svāhā \ saṅkarṣaṇāya svāhā \ pradyumnāya svāhā \ aniruddʰāya svāhā \ īśānyai svāhā \ śriyai svāhā \ sarasvatyai svāhā \ puṣṭyai svāhā \ viṣṇave svāhā \ puruṣasūktena viṣṇornukaṃ tadasya priyaṃ pratadviṣṇuḥ paromātrayā vicakrame trirdevaḥ iti dvādaśanāmabʰiḥ amuṣmai svāhāmuṣmai svāhā iti sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \35\
Sentence: 36    
atʰa sarvahaviṣāṃ balimupaharati tvāmekamādyaṃ puruṣaṃ purātanaṃ nāgayaṇaṃ viśvasr̥jaṃ yajāmahe \ tvameva yajño vihito vidʰeyastvamātmanātman pratigr̥hṇīṣva havyam iti \36\
Sentence: 37    
atʰāgreṇāgnimaśvattʰaparṇeṣu hutaśeṣaṃ nidadʰāti bʰūrbʰuvassuvarom iti \37\
Sentence: 38    
dviścaturvā pradakṣiṇaṃ sāgniṃ parikrāmati viśvabʰuje namaḥ \ sarvabʰuje namaḥ \ ātmane namaḥ \ paramātmane namaḥ \ sarvātmane namaḥ iti \38\
Sentence: 39    
brahmacārī gr̥hastʰo dvādaśa brāhmaṇān saṃyatān haridrodanaṃ bʰojayet \ santiṣṭʰate viṣṇupratiṣṭʰāvidʰiḥ \39\


iti bodʰāyanīyagr̥hyaśeṣe dvitīyapraśne trayodaśo 'dʰyāyaḥ


Adhyaya: 14    
dvitīyapraśne caturdaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto mahāpuruṣasyāharahaḥ paricaryāvidʰiṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
snātaśśuciśśucau same deśe gomayenopalipya devasya pratikr̥tiṃ kr̥tvākṣatapuṣpairyatʰālābʰamarcayitvā saha puṣpodakena mahāpuruṣamāvāhayet oṃ bʰūḥ puruṣamāvāhayāmyoṃ bʰuvaḥ puruṣamāvāhayāmyoṃ suvaḥ puruṣamāvāhayāmyoṃ bʰūrbʰuvassuvaḥ puruṣamāvāhayāmi ityāvāhya āyātu bʰagavān mahāpuruṣaḥ iti kuśairāsanaṃ dadyāt bʰagavato 'yaṃ kūrco darbʰamayastrivr̥ddʰaritassuvarṇastaṃ juṣasva iti \2\
Sentence: 3    
atʰa sāvitryā pātramadbʰiḥ prakṣāl̥ya tiraḥpavitramapa ānīya punastenaivāpo 'bʰimantrya sapavitreṇādityaṃ darśayet om ityātamitoḥ \3\
Sentence: 4    
tāsāṃ trīṇi padā vicakrame iti pādyaṃ dadāti \4\
Sentence: 5    
atʰa vyāhr̥tibʰirnirvālyaṃ vyohya idaṃ viṣṇuvicakrame ityardʰyaṃ dadyāt \5\
Sentence: 6    
divo viṣṇo ityācamanīyam \6\
Sentence: 7    
atʰainaṃ snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena brahma jajñānam vāmadevyarcā yajuḥ pavitreṇa iti \7\
Sentence: 8    
atʰādbʰistarpayati keśavaṃ tarpayāmi iti dvādaśanāmadʰeyairvyāhr̥tībʰiḥ pradakṣiṇamudakaṃ pariṣicya praṇavena vāso dadāti sāvitryā yajñopavītaṃ idaṃ viṣṇurvicakrame ityācamanīyaṃ gandʰadvārām iti gandʰaṃ irāvatī ityakṣataṃ tadviṣṇoḥ iti puṣpaṃ sāvitryā dʰūpaṃ uddīpyasva iti dīpaṃ devasya tvā iti havirnivedanam \8\
Sentence: 9    
atʰāsmai dvādaśanāmabʰiḥ puṣpāṇi dadyāt \ trīṇi padā vicakrame iti pratipadaṃ dadyāt sumr̥ḍīkā bʰavantu naḥ ityantena \9\
Sentence: 10    
atʰaina vaiṣṇavībʰi r̥gyajussāmātʰarvabʰiḥ stutibʰistunvanti \10\
Sentence: 11    
vyāhr̥tībʰiḥ puruṣamudvāsayet oṃ bʰūḥ puruṣamudvāsayāmi ityādibʰiḥ prayātu bʰagavān mahāpuruṣaḥ kṣemāya vijayāya punassaṃdarśanāya ca iti \11\
Sentence: 12    
pratimāstʰāneṣvāvāhanodvāsanavarjamaharahastvācakṣata ityāha bʰagavān bodʰāyanaḥ \12\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne caturdaśo 'dʰyāyaḥ


Adhyaya: 15    
atʰa dvitīyapraśne pañcadaśo 'dʰyāyaḥ



Sentence: v.1a    
atʰātassaṃpravakṣyāmi viṣṇossnapanamuttamam
Sentence: v.1b    
prāsādasyāgrato vidvān kuryātsvapanamaṇḍapam \1\

Sentence: v.2a    
maṇḍapasya ca madʰye tu vedikāṃ samprakalpayet
Sentence: v.2b    
acalapratiṣṭʰito yatra devastatra na vedikā \2\

Sentence: v.3a    
tasyāssamīpe tatstʰāne kalaśastʰānamuttamam
Sentence: v.3b    
saṅkʰyā ca nava teṣāṃ tu stʰāpanaṃ praṇavena tu \3\

Sentence: v.4a    
yatkiñcitkriyate cātra praṇavenaiva katʰyate
Sentence: v.4b    
stʰāpanaṃ kalaśānāṃ tu prāgādīśānamantataḥ \4\

Sentence: v.5a    
etenaiva krameṇātra sarvaṃ karma vidʰīyate
Sentence: v.5b    
navamaṃ kalaśaṃ madʰye stʰāpayedantato budʰaḥ \5\

Sentence: v.6a    
kūrceṣu stʰāpayetsarvān vrīhiprastʰastʰiteṣu ca
Sentence: v.6b    
vrīhayaśśālayaḥ proktāḥ kalaśastʰāpane budʰaiḥ \6\

Sentence: v.7a    
teṣāmabʰāve yatkiñcidgrāmyaṃ dʰānyamiheṣyate
Sentence: v.7b    
pūrayetkalaśān sarvān śuddʰaspʰaṭikasannibʰaiḥ \7\

Sentence: v.8a    
jalaistu madʰyamaṃ tatra pañcagavyena pūrayet
Sentence: v.8b    
kūrcānnidʰāya sarveṣu śarāvairapidʰāya ca \8\

Sentence: v.9a    
ariktaireva kartavyaḥ śarāvairnavabʰissadā
Sentence: v.9b    
apidʰānakriyā teṣāṃ śālijaireva taṇḍulaiḥ \9\

Sentence: v.10a    
arcayetkalaśān sarvān gandʰapuṣpādibʰiḥ kramāt
Sentence: v.10b    
prāpte muhūrta āvāhya paramātmānamātmavān \10\

Sentence: v.11a    
pūrvoktavidʰināvāhya devamānīya vedikām
Sentence: v.11b    
arcayitvā tato viṣṇumarcitaireva sarvaśaḥ \11\

Sentence: v.12a    
ānītaṃ vedikāyāṃ tu gomayenāpareṇa tu
Sentence: v.12b    
upalipte 'kṣataiḥ kīrṇe śālibʰirvrīhibʰiśca tat \12\

Sentence: v.13a    
prāṅmukʰaṃ devamāsīnaṃ sannidadʰyāttataḥ kṣaṇāt
Sentence: v.13b    
tatraiva tvacalastʰāne na cāvāhanamiṣyate \13\

Sentence: v.14a    
tatraiva nityasānnidʰyāddevasya paramātmanaḥ
Sentence: v.14b    
āsanādikramāddadyātsūktaṃ pauruṣamāśritaḥ \14\

Sentence: v.15a    
tataḥ kalaśamādāya kuryātsnapanamāditaḥ
Sentence: v.15b    
mantrā ete tu mantavyā snāpane paramātmanaḥ \15\

Sentence: v.16a    
vaiṣṇavaṃ sūktamāpo hi hiraṇyeti ca saptakam
Sentence: v.16b    
pavamānānuvākaṃ ca sarve sādʰāraṇāssmr̥tāḥ \16\

Sentence: v.17a    
anuktamantraṃ yatkiñcinna gr̥hṇīyāttato budʰaḥ
Sentence: v.17b    
anena vidʰivatkr̥tvā snāpanaṃ puruṣasya tu \17\

Sentence: v.18a    
datvā pāyasamannaṃ tu śeṣaṃ parisamāpayet
Sentence: v.18b    
nityadevārcane yatsyāt kalaśasnāpanaṃ tu vai \18\

Sentence: v.19a    
snāpanasya trayaścoktāḥ brahmajajñānamantrataḥ
Sentence: v.19b    
vāmadevyaṃ tataḥ kuryātpavitraṃ yajuṣaśca yat \19\

Sentence: v.20a    
pavamānānuvākaṃ ca sarve sādʰāraṇāssmr̥tāḥ
Sentence: v.20b    
viṣuvāyanasaṅkrāntau candrasūryagrahe tatʰā \20\

Sentence: v.21a    
arcanāyāśca viccʰede kadācitkālabʰedataḥ
Sentence: v.21b    
upagʰāte 'pi vānyasmin dussvapne tu bʰayaṃkare \21\

Sentence: v.22a    
ādyaṃ tu snāpanaṃ kuryātsarvaśāntirbʰaviṣyati
Sentence: v.22b    
atʰa devotsavaṃ kuryānmucyate sarvapātakaiḥ \22\

Sentence: v.23a    
iha loke paratrāpi sukʰamevāsya vardʰate
Sentence: v.23b    
paścādviṣṇośca sāyujyametītyatra na saṃśayaḥ \23\

Sentence: v.24a    
jagaddʰitāya kr̥ṣṇāya snāpanaṃ kr̥tavān hi yaḥ
Sentence: v.24b    
ityāha bʰagavān bodʰāyanaḥ \24\




iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne pañcadaśo 'dʰyāyaḥ



Adhyaya: 16    
atʰa dvitīyapraśne ṣoḍaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto rudrapratiṣṭʰākalpaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
caturtʰyāmaṣṭamyāmārdrāyāmapabʰaraṇyāṃ caturdaśyāṃ yāni cānyāni śubʰanakṣatrāṇi teṣu pūrvedyureva yugmān brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰiṃ iti vācayitvā samāgatāyāṃ niśāyāṃ kapilāpañcagavyena sahiraṇyayavadūrvāṅkurāśvattʰapalāśaparṇena suvarṇopadʰānaṃ pratikr̥tiṃ kr̥tvābʰiṣiñcati āpo hiṣṭʰā mayubʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena vyāhr̥tibʰiśca \2\
Sentence: 3    
puṣpapʰalākṣatamiśrayavadūrvāṅkuraṃ pādapīṭʰe nikṣipati namaste rudra manyave iti \3\
Sentence: 4    
pratisaraṃ badʰnāti rakṣohaṇaṃ vājinam iti \4\
Sentence: 5    
atʰa nadītaṭākahradanirjʰarasarastīrtʰānāmanyatameṣvahatena vāsasā kuśabandʰāṃ mālāmāccʰādyādʰivāsayati avate heḍaḥ uduttamam iti \5\
Sentence: 6    
atʰa śvobʰūte snātvāhatavāsasaścatvāro brāhmaṇāḥ pratimāmuttʰāpayeyuḥ uttiṣṭʰa brahmaṇaspate iti \6\
Sentence: 7    
atʰa śucau deśe samavastʰāpya gāyatryā gr̥hya gomūtraṃ gandʰadvāreti gomayam āpyāyasveti ca kṣīraṃ dadʰikrāvṇeti vai dadʰi śukramasi jyotirasītyājyaṃ devasya tvā kuśādikam \7\
Sentence: 8    
ityetatpañcagavyaṃ nāma \8\
Sentence: 9    
atrāha kapilāyā varaṃ kṣīraṃ śvetāyāstu varaṃ dadʰi raktāyā varamājyaṃ ca śeṣau śabal̥akr̥ṣṇayoḥ iti \9\
Sentence: 10    
etena namaste astu dʰanvane ityaṣṭābʰiḥ snāpayati \10\
Sentence: 11    
atʰa śamāpalāśakʰādirabilvāśvattʰavikaṅkatanyagrodʰapanasāmraśirīṣodumbarasarvayājñikavr̥kṣāṇāṃ carmakaṣāyakalaśenābʰiṣiñcati aśvattʰe vo niṣadanam ityetena \11\
Sentence: 12    
maṇimuktāpravāl̥ānāmapsu nimagnānāṃ pūrṇakalaśenābʰiṣiñcati hiraṇyavarṇāḥ iti pūrvoktena \12\
Sentence: 13    
hiraṇyena tejasā cakṣurvimocayet tejo 'si iti \13\
Sentence: 14    
liṅge cennivartate cakṣuṣorabʰāvāt \14\
Sentence: 15    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāt kr̥tvā pakvājjuhoti ta iṣuśśivatamā ityāntādanuvākasya \16\
Sentence: 17    
atʰājyāhutīrupajuhoti drāpe sahasrāṇi ityetābʰyāmanuvākābʰyāṃ pratyr̥caṃ sarvo vai rudraḥ iti pādapīṭʰe spr̥śet \17\
Sentence: 18    
punastābʰirevājyāhutīrjuhuyāt kadrudrāya iti nābʰideśe spr̥śet \18\
Sentence: 19    
punastābʰirevājyāhutīrjuhuyāt namo hiraṇyabāhave iti mūrdʰni spr̥śet \19\
Sentence: 20    
punastābʰirevājyāhutīrjuhuyāt sarvāṅgamupaspr̥śet rudreṇa samastena \20\
Sentence: 21    
tataḥ udu tyaṃ jātavedasam ityuttʰāpya pañcabrahmasaṃjñakena pañcānuvākena devālayaṃ praveśya maṇimuktāpravāl̥asuvarṇarajatāni pādapīṭʰe nidʰāya namaste rudra manyave iti rudraṃ stʰāpayet \21\
Sentence: 22    
atʰa gandʰapuṣpadʰūpadīpānyākāśonmukʰāni kr̥tvā upottʰāyāvāhanaṃ karoti praṇavayuktavyāhr̥tībʰirvyastābʰissamastābʰiśca oṃ bʰūḥ puruṣamāvāhayāmyoṃ bʰuvaḥ puruṣamāvāhayāmyoṃ suvaḥ puruṣamāvāhayāmyoṃ bʰūrbʰuvassuvaḥ puruṣamāvāhayāmi iti āyātu bʰagavān mahādevaḥ ityāvāhya ratnāmbukalaśenābʰiṣiñcati praṇavaena dʰārayet brahma iti vijñāyate \22\
Sentence: 23    
praṇavena kūrcaṃ dadāti \23\
Sentence: 24    
viṣṇupadāśyāmākapadmapatrakalaśena pādyaṃ dadāti \24\
Sentence: 25    
elālavaṅgatakakolakarpūramiśrakalaśenācamanīyaṃ dadāti \25\
Sentence: 26    
āpaḥkṣīrakuśāgraiścākṣatairyavataṇḍulaiḥ \ yavaissiddʰārtʰakaiścārdʰyaṃ dadāti imā āpaśśivāśśivatamāḥ pūtatamā medʰyā medʰyatamā amr̥tā amr̥tarasāḥ pādyā ācamanīyā ardʰyāstā juṣatāṃ pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti pādyamācamanīyamardʰyaṃ dadāti \26\
Sentence: 27    
namaste rudra manyave iti pratisaraṃ visraṃsayati \27\
Sentence: 28    
devatāṃ namaskr̥tyātʰa gandʰaṃ dadāti ime gandʰāśśubʰā divyāssarvagandʰairalaṅkr̥tāḥ \ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ \ pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti \28\
Sentence: 29    
atʰa mālyaṃ dadāti ime mālyāśśubʰā divyāssarvamālyairalaṅkr̥tāḥ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti \29\
Sentence: 30    
atʰa puṣpaṃ dadāti ime puṣpaśśubʰā divyāssarvapuṣpairalaṅkr̥tāḥ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti \30\
Sentence: 31    
atʰa dʰūpaṃ dadāti vanaspatiraso dʰūpo dʰūpāḍʰyo dʰūpa uttamaḥ āgʰreyassarvadevānāṃ dʰūpo 'yaṃ pratigr̥hyatām pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti \31\
Sentence: 32    
atʰa dīpaṃ dadāti jyotiśśukraśca tejaśca devānāṃ satataṃ priyaḥ bʰāsvarassarvabʰūtānāṃ dīpo 'yaṃ pratigr̥hyatām pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti \32\
Sentence: 33    
atʰa bʰavāya ityaṣṭābʰiḥ puṣpāṇi dadyāttaireva tarpaṇāni kr̥tvā kr̥saraṃ pāyasaṃ gul̥odanaṃ haridrodanamiti havīṃṣi pavitraṃ te vitatam iti pāyasaṃ nivedayet \33\
Sentence: 34    
gʰr̥tāplutaṃ pūrṇaśarāvaṃ gul̥odanaṃ nivedayet \34\
Sentence: 35    
kr̥saramājyamiśraṃ juhuyāt bʰavāya devāya svāhā ityaṣṭābʰiḥ bʰavasya devasya patnyai svāhā ityādibʰiḥ \35\
Sentence: 36    
atʰa haridrodanaṃ juhuyāt bʰavasya devasya sutāya svāhā ityaṣṭābʰiḥ \36\
Sentence: 37    
atʰa tryambakaṃ yajāmahe no mahāntaṃ nastoke ārdrayā rudraḥ hetī rudrasya ārātte agniḥ vikirida vilohita sahasrāṇi sahasradʰā sahasrāṇi sahasraśaḥ iti \ dvādaśanāmabʰiḥ śivāya śaṅkarāya sahamānāya śitikaṇṭʰāya kapardine tāmrāya aruṇāya apaguramāṇāya hiraṇyabāhave sastʰiñjarāya babʰluśāya hiraṇyāya svāhā iti \37\
Sentence: 38    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \38\
Sentence: 39    
haviṣāṃ balimupaharati tvāmekamādyaṃ puruṣaṃ purātanaṃ rudraṃ śivaṃ viśvasr̥jaṃ yajāmahe \ tvameva yajño vihito vidʰeyastvamātmanātman pratigr̥hṇīṣva havyam iti \39\
Sentence: 40    
atʰāgreṇāgnimaśvattʰaparṇeṣu hutaśeṣaṃ nidadʰāti bʰūrbʰuvassuvarom iti \40\
Sentence: 41    
dviḥ caturvā sahāgniṃ pradakṣiṇaṃ parikrāmati viśvabʰuje namaḥ \ sarvabʰuje namaḥ \ ātmane namaḥ \ paramātmane namaḥ iti \41\
Sentence: 42    
brahmacārī gr̥hastʰo dvādaśa brāhmaṇān saṃyatān haridrodanena bʰojayet \42\
Sentence: 43    
saṃtiṣṭʰate pratiṣṭʰāvidʰiḥ \43\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne ṣoḍaśo 'dʰyāyaḥ


Adhyaya: 17    
atʰa dvitīyapraśne saptadaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto mahādevasyāharahaḥ paricaryāvidʰiṃ vyākʰyāsyāmaḥ snātaśśucissame śucau deśe gomayenopalipya devasya pratikr̥tiṃ kr̥tvā 'kṣatapuṣpairyatʰālābʰamarcayitvā saha puṣpodakena mahādevamāvāhayet oṃ bʰūḥ puruṣamāvāhayāmi ityādi āyātu bʰagavān mahādevaḥ iti \1\
Sentence: 2    
yo rudro agnau iti yajuṣā pātramabʰimantrya prakṣāl̥ya tiraḥpavitramapa ānīya punastenaivābʰimantrya saha pavitreṇādityaṃ darśayet om ityātamitoḥ \2\
Sentence: 3    
tāsāṃ pādyam iti pādyaṃ dadāti \3\
Sentence: 4    
atʰa vyāhr̥tībʰirnirmālyaṃ vyapohyārgʰyamācamanīyaṃ datvā 'bʰiṣiñcati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena brahma jajñānam kadrudāya tvaritarudraṃ vāmadevyaṃ āpo idam iti ca \4\
Sentence: 5    
atʰa vyāhr̥tībʰiḥ pradakṣiṇamudakaṃ pariṣicya pavitraṃ pādamūle nidʰāyādbʰistarpayati bʰavaṃ devaṃ tarpayāmi ityaṣṭābʰiḥ \5\
Sentence: 6    
oṃ namo bʰagavate rudrāya tryambakāya iti vastrayajñopavīte dadyāt \6\
Sentence: 7    
bʰavāya devāya namaḥ ityaṣṭābʰiḥ puṣpāṇi dadyāt \7\
Sentence: 8    
tvaritarudreṇa gandʰapuṣpadʰūpadīpaṃ dadāti \8\
Sentence: 9    
devasya tvā iti haviṣo nivedayet \9\
Sentence: 10    
tryambakam iti pariṣekaṃ dadyāt \10\
Sentence: 11    
amr̥topastaraṇamasi iti pratipadaṃ kr̥tvā haviraviruddʰaṃ sarvaṃ svādu vastu kandamūlapʰalāni dadyāt \11\
Sentence: 12    
muhūrtamanavekṣamāṇa āsīno havirudvāsayāmi iti nivedyamudvāsya amr̥tāpidʰānamasi iti pratipadaṃ kr̥tvā trayambakam ityācamanīyaṃ dadyāt \12\
Sentence: 13    
sarvopakaraṇairarcayitvā bʰavāya devāya namaḥ ityādibʰiḥ amuṣmai namo 'muṣmai namaḥ iti gandʰādīn dadāti \13\
Sentence: 14    
raudrībʰiḥ r̥gyajussāmātʰarvabʰisstutibʰisstunvantyārṣaisstotraiśca namaskr̥tya prayātu bʰagavān mahādevaḥ iti visarjayati \14\
Sentence: 15    
liṅgastʰāneṣvāvāhanodvāsanavarjamaharahaḥ svastyayanamityācakṣata ityāha bʰagavān bodʰāyanaḥ \15\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne saptadaśo 'dʰyāyaḥ


Adhyaya: 18    
atʰa dvitīyapraśne aṣṭādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto rudrasnānārcanavidʰiṃ vyākʰyāsyāmaḥ ādita eva tīrtʰe snātvodetyāhataṃ vāsaḥ paridʰāya śuciḥ prayato brahmacārī śuklavāsāḥ īśānasya pratikr̥tiṃ kr̥tvā tasya dakṣiṇāpratyagdeśe tanmukʰaḥ stʰitvā ātmani devatāḥ stʰāpayet prajanane brahmā tiṣṭʰatu \ pādayorviṣṇustiṣṭʰatu \ hastayorharastiṣṭʰatu \ bāhvo rudrastiṣṭʰatu \ jaṭʰare 'gnistiṣṭʰatu \ udare pr̥tʰivī tiṣṭʰatu \ hr̥daye śivastiṣṭʰatu \ kaṇṭʰe vasavastiṣṭʰantu \ vaktre sarasvatī tiṣṭʰatu \ nāsikayorvāyustiṣṭʰatu \ nayanayoścandrādityau tiṣṭʰetām \ kaṇayoraśvinau tiṣṭʰetām \ lalāṭe rudrāstiṣṭʰantu \ mūrdʰnyādityāstiṣṭʰantu \ śirasi mahādevastiṣṭʰatu \ śikʰāyāṃ vāsudevastiṣṭʰatu \ pr̥ṣṭʰe pinākī tiṣṭʰatu \ purataśśūlī tiṣṭʰatu \ pārśvayośśivāśaṅkarau tiṣṭʰetām \ sarvato vāyustiṣṭʰatu \ sarvato 'gnijvālā mālāparivr̥tāstiṣṭʰantu \ sarveṣvaṅgeṣu sarvā devatā yatʰāstʰānaṃ tiṣṭʰantu \ māṃ rakṣantu iti \ agnirme vāci śritaḥ iti yatʰāliṅgamaṅgāni saṃmr̥jyātʰainaṃ gandʰākṣatapatrapuṣpadʰūpadīpairārādʰayet \1\
Sentence: 2    
atʰainaṃ prasādayati ārādʰito manuṣyaistvaṃ siddʰairdevāsurādibʰiḥ ārādʰayāmi śaktyā tvānugr̥hāṇa maheśvara \2\
Sentence: 3    
tryambakaṃ yajāmahe iti ca \3\
Sentence: 4    
atʰainamāvāhayati ā tvā vahantu harayassacetasaśśvetairaśvaissaha ketumadbʰiḥ \ vātājitairbalavadbʰirmanojavairāyāhi śīgʰraṃ mama havyāya śarvom iti \4\
Sentence: 5    
stʰāpite nāvāhanam \5\
Sentence: 6    
atʰāsmā āsanaṃ dadāti sadyojātam iti bʰave bʰave iti pādyaṃ bʰavodbʰavāya namaḥ ityargʰyaṃ rudrāya namaḥ ityācamanīyaṃ vyāhr̥tībʰirnirmālyaṃ vyapohyātʰainaṃ snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena brahma jajñānaṃ kadrudrāya sarvo vai kayā naścitra ābʰuvat āpo idaṃ sarvam iti ca \6\
Sentence: 7    
vyāhr̥tībʰiḥ pradakṣiṇamudakaṃ pariṣicya pavitra pādamūle nidʰāyādbʰistarpayati bʰavaṃ devaṃ tarpayāmi ityaṣṭābʰiḥ vāmadevāya namaḥ iti vastraṃ jyeṣṭʰāya namaḥ iti yajñopavītaṃ rudrāya namaḥ ityācamanīyaṃ kālāya namaḥ iti gandʰaṃ kalavikaraṇāya namaḥ ityakṣataṃ balavikaraṇāya namaḥ iti puṣpaṃ balapramatʰanāya namaḥ iti dʰūpaṃ sarvabʰūtadamanāya namaḥ iti dīpaṃ manonmanāya namaḥ iti kāle naivedyaṃ rudrāya namaḥ ityācamanīyaṃ dadāti \7\
Sentence: 8    
atʰāsyāgʰoratanūrupatiṣṭʰate agʰorebʰyo 'tʰa gʰorebʰyaḥ iti \8\
Sentence: 9    
atʰa rudragāyatrīṃ japet tatpuruṣāya vidmahe ityetāṃ raudrīṃ sahasrakr̥tva āvartayeccʰatakr̥tvo 'parimitakr̥tvo daśāvaram \9\
Sentence: 10    
atʰainamāśiṣamāśāste īśānassarvavidyānām iti \10\
Sentence: 11    
atʰāsya mūrdʰni kalaśadʰārayā santatamabʰiṣiñcati namaste rudra manyave ityekādaśānuvākān japet \ sarvo vai rudraḥ iti trīnanuvākān sadyo jātam iti pañcānuvākān imā rudrāya iti dvādaśarcānanyāṃśca raudramantrānyatʰāśakti japet \11\
Sentence: 12    
evamekādaśakr̥tvo 'bʰiṣiñcati \12\
Sentence: 13    
japānte japānte agnāviṣṇū sajoṣasā ityekādaśānuvākānāmekamekamanuvākaṃ japet \13\
Sentence: 14    
sarveṣāmante punarārādʰayet sadyo jātam ityāsanādi dīpāntaṃ pūrvoktaṃ sarvaṃ kr̥tvā manonmanāya namaḥ iti pāyasādi mahāhavirnivedayedraudrībʰisstutibʰisstunvanti \14\
Sentence: 15    
tadetadrudrasnānārcanaṃ pāpakṣayārtʰī vyādʰimocanārtʰī śrīkāmaśśāntikāmaḥ puṣṭikāmastuṣṭikāma āyuṣkāma ārogyakāmo mokṣakāmaśca kuryāt \15\
Sentence: 16    
atʰa yatʰāśakti dakṣiṇāṃ dadāti daśagāvassuvarṇabʰūṣitā r̥ṣabʰaikādaśāstadabʰāva ekāṃ gāṃ dadyādityāha bʰagavān bodʰāyanaḥ \16\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne aṣṭādaśo 'dʰyāyaḥ



Adhyaya: 19    
atʰa dvitīyapraśne ekonaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ punaḥpratiṣṭʰākalpaṃ vyākʰyāsyāmaḥ pūrvokteṣu nakṣatreṣu yāni cānyāni śubʰanakṣatrāṇi śuklapakṣa udagayane vasantādikāle pūrvaṃ pratiṣṭʰitasyāpi buddʰipūrvakamekarātraṃ dvirātramekamāsaṃ dvimāsaṃ 'rcanāviccʰede śūdrarajasvalāpatitādyupaplave pūrvedyureva yugmān brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā samāgatāyāṃ niśāyāṃ jalādʰivāsa kr̥tvā śvobʰūta uttʰāya dvau kalaśau stʰāpayedekaṃ pañcagavyena pūrayitvā 'paraṃ śuddʰodakena saha ratnena snāpayet \1\
Sentence: 2    
aṣṭasahasramaṣṭaśatamaṣṭāviṃśatiṃ mūlamantreṇa rudragāyatryā snāpayitvā puṣpāṇi dadyādyatʰālābʰamarcayitvā guḍodanaṃ nivedayet \2\
Sentence: 3    
evaṃkr̥te 'sya śāntirbʰavati \3\
Sentence: 4    
buddʰipūrveṇārcanāviccʰede snāpanaṃ kartavyam \4\
Sentence: 5    
evaṃ kurvāṇaḥ svasti r̥ddʰimāpnotītyācakṣate \5\
Sentence: 6    
evaṃ punaḥ pratiṣṭʰāmantreṇa pratiṣṭʰāpayedityāha bʰagavān bodʰāyanaḥ \6\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne ekonaviṃśo 'dʰyāyaḥ


Adhyaya: 20    
atʰa dvitīyapraśne viṃśo 'dʰyāyaḥ



Sentence: v.1a    
ataḥ paraṃ pravakṣyāmi pañcagavyavidʰiṃ kramāt
Sentence: v.1b    
uttamaṃ droṇamekaṃ tu madʰyamaṃ tu tadardʰakam \1\

Sentence: v.2a    
tadardʰamadʰamaṃ jñeyaṃ trividʰaṃ parikīrtitam
Sentence: v.2b    
pratʰapādaṃ gʰr̥taṃ proktaṃ gomūtra dviguṇaṃ bʰavet \2\

Sentence: v.3a    
gomayaṃ kuḍupaṃ proktaṃ dadʰi prastʰasamanvitam
Sentence: v.3b    
kṣīraṃ prastʰadvayaṃ proktaṃ \3\

Sentence: v.4a    
snāpanaṃ pañcagavyena bʰuktimuktipradaṃ nr̥ṇām
Sentence: v.4b    
kapilāyā varaṃ kṣīraṃ śvetāyāstu varaṃ dadʰi
Sentence: v.4c    
raktāyā varamājyaṃ vai śeṣau śavalakr̥ṣṇayoḥ \4\



Sentence: 5    
_ prayato devasya gr̥haṃ gatvā purato maṇḍape same deśe gomayenopalipya vrīhibʰiryavairvā kʰārimātraṃ tadardʰaṃ saṃgr̥hya sauvarṇaṃ rājataṃ kāṃsyaṃ mr̥ṇmayaṃ nava kalaśān yācati \5\
Sentence: 6    
tantunā pariveṣṭya śucau deśe nidʰāya stʰaṇḍilasya dakṣiṇatā udaṅṅāsīno _ daśanāmabʰirbrāhmaṇānāmantrya puṇyāhaṃ vācayitvā prokṣya vrīhibʰisstʰaṇḍilaṃ kr̥tvā tasya madʰyataḥ prādeśāddakṣiṇavāmapārśve suvarṇaśakalena r̥jumullikʰet brahma jajñānam iti dakṣiṇataḥ \ pitā virājām ityuttarataḥ \ tayordakṣiṇato nāke suparṇam iti tayoruttarataḥ āpyāyasva iti \ santatamr̥jumullikʰet yo rudro agnau iti paścāt \ sarvo vai rudraḥ iti purastāt \ tayoḥ paścāt idaṃ viṣṇurvicakrame iti \ tayoḥ purastāt indraṃ viśvā avīvr̥dʰan iti \6\
Sentence: 7    
atʰābʰyukṣya śakalaṃ nirasyāpa upaspr̥śya bʰūrbʰuvassuvaroṃ brahmaṇe namaḥ iti madʰyamapade 'bʰyarcya īśānāya namaḥ itīśapade tatpuruṣāya namaḥ iti pūrve agʰorāya namaḥ iti dakṣiṇe vāmadevāya namaḥ ityuttare sadyojātāya namaḥ iti paścime hr̥dayāya namaḥ iti dakṣiṇapūrve śirase namaḥ ityuttarapūrve śikʰāyai namaḥ iti dakṣiṇapaścime kavacāya namaḥ iti paścimottare astrāya namaḥ iti digvidikṣvabʰyarcya brahmaṇe namaḥ iti madʰye pradʰānakalaśaṃ stʰāpya īśādipadeṣu tattanmantreṇa kalaśān saṃstʰāpya prokṣaṇīssaṃskr̥tya pātrāṇi prokṣya gavyāni ca prokṣaṇīpātraparimāṇaṃ kuśodakaṃ devasya tvā iti brahmakumbʰe ānayati \ āpo idaṃ sarvam ityabʰimantrya kūrcaṃ nidʰāyeśapātre sapavitreṇa kṣīram \ puruṣe dadʰi \ agʰore gʰr̥tam \ saumye gomayam \ vāruṇe gomūtram \ hr̥daye piṣṭaṃ kadal̥yādīni ca \ nāl̥ikeraṃ śirasi \ āmalakaṃ śikʰāyām \ kavace hāridram \ tattanmantreṇāvāhanādyācamanāntaṃ kr̥tvā saṃparistīryātʰainaṃ snāpayati āpo hiṣṭʰā mayo bʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena brahma jajñānaṃ kadrudrāya sarvo vai kayā naścitraḥ āpo idam iti pradakṣiṇamudakaṃ vyāhr̥tībʰiḥ pariṣicyātʰādbʰistarpayati \ svena mantreṇa gandʰapuṣpadʰūpadīpairabʰyarcya balimupahr̥tya tatsaviturvareṇyam iti sadyaḥpātramādāya brahmapātreṇa yojayet sadyojātam ityanuvākena \ gandʰadvārām iti vāmadevamādāya vāmadevānuvākena brahmapātreṇa yojayet \ āpyāyasva iti kṣīrakumbʰamādāyeśānānuvākena yojayet \ dadʰikrāvṇṇaḥ iti dadʰyādāya puruṣānuvākena yojayet \ śukramasi ityanudrutya gʰr̥tamādāyāgʰorānuvākena yojayet \ sohamiti _ pʰalairavakīrya gandʰādibʰirabʰyarcya vyomavyāpinā saṃpūjya pañcagavyaṃ bʰavatīti \7\
Sentence: 8    
atʰa devasya samīpaṃ gattvā nirmālyaṃ vyapohya praṇavena _ devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāmaśvinorbʰaiṣajyena tejase brahmavarcasāyābʰiṣiñcāmi devasya tvā savituḥ prasave 'śvinorbādubʰyāṃ pūṣṇo hastābʰyāṃ sarasvatyai bʰaiṣajyena vīryāyānnādyāyābʰiṣiñcāmi devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāmindrasyendriyeṇa śriyai yaśase balāyābʰiṣiñcāmi iti tribʰiḥ \ atʰa piṣṭāmalakaharidrādibʰiḥ snāpayati \ surabʰimatyā 'bliṅgābʰirvāruṇībʰiḥ hiraṇyavarṇābʰiḥ pāvamānībʰiḥ vyāhr̥tībʰiranyaiśca pavitrasamūhaiścamakanamakādibʰirabʰiṣekaṃ kuryāt \8\
Sentence: 9    
punareva yatʰāśakti dakṣiṇāṃ dadyādācāryāya vastrakuṇḍalābʰaraṇāṅgulīyadʰenubʰūmyādīni dadyāt \9\


Sentence: v.10a    
sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ
Sentence: v.10b    
brahmaṇassāyujyaṃ salokatāmāpnoti \10\

Sentence: v.11a    
nāl̥ikerāmrapanasakadal̥īnāṃ pʰalatrayam
Sentence: v.11b    
śarkarāmadʰusaṃyuktaṃ pañcāmr̥tamiti smr̥tam \11\

Sentence: v.12a    
brahmapātrastʰitaṃ toyaṃ catuḥprastʰaṃ pracakṣate
Sentence: v.12b    
_ kapittʰapʰalamātrakam \12\

Sentence: v.13a    
yāvatsampāditaṃ bʰaktyā tāvatsampādayedbudʰaḥ
Sentence: v.13b    
ityāha bʰagavān bodʰāyanaḥ \13\



iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne viṃśo 'dʰyāyaḥ


Adhyaya: 21    
atʰa dvitīyapraśne ekaviṃśo 'dʰyāyaḥ


Sentence: v.1a    
atʰātassaṃpravakṣyāmi devasya snapane vidʰim
Sentence: v.1b    
mahato liṅgadeśe kārayedvedikāṃ budʰaḥ \1\

Sentence: v.2a    
maṇḍalaṃ ca purāṇoktaṃ kr̥tvā snapanamārabʰet
Sentence: v.2b    
acalapratiṣṭʰito yatra devastatra na vedikā \2\

Sentence: v.3a    
tasyāssamīpe tatstʰāne kalaśastʰānamuttamam
Sentence: v.3b    
saṃkʰyā ca nava teṣāṃ tu stʰāpanaṃ praṇavena tu \3\

Sentence: v.4a    
yatkiṃcitkriyate tatra praṇavenaiva katʰyate
Sentence: v.4b    
stʰāpanaṃ kalaśānāṃ tu prāgādīśānamantataḥ \4\

Sentence: v.5a    
etaireva kramairatra sarvaṃ karma vidʰīyate
Sentence: v.5b    
navamaṃ kalaśaṃ madʰye stʰāpayedantato budʰaḥ \5\

Sentence: v.6a    
kūrceṣu stʰāpayetsarvaṃ vrīhibʰistaṇḍuleṣu ca
Sentence: v.6b    
vrīhayaśśālayaḥ proktāḥ kalaśāṃstʰāpayedbudʰaḥ \6\

Sentence: v.7a    
teṣāmabʰāve yatkiṃcidgrāmyaṃ dʰānyamiheṣyate
Sentence: v.7b    
pūrayetkalaśāṃtsarvān śuddʰaspʰaṭikasannibʰaiḥ \7\

Sentence: v.8a    
jalaistu madʰyamaṃ tatra pañcagavyena pūrayet
Sentence: v.8b    
kūrcānnidʰāya sarveṣu śarāvairapidʰāya ca \8\

Sentence: v.9a    
ariktaireva kartavyaśśarāvairnavabʰissadā
Sentence: v.9b    
apidʰānakriyā teṣāṃ śālijaireva taṇḍulaiḥ \9\

Sentence: v.10a    
arcayetkalaśāṃtsarvān gandʰapuṣpādibʰiḥ kramāt
Sentence: v.10b    
prāpte muhūrta āvāhya paramātmānamātmavān \10\

Sentence: v.11a    
rudradevaṃ śivaṃ sākṣādyacca sarvasya daivatam
Sentence: v.11b    
tasmādāvāhayetprājñaḥ sarvatrāvāhane vidʰiḥ \11\

Sentence: v.12a    
eṣa autsargikaḥ prokto devatānāṃ ca tarpaṇe
Sentence: v.12b    
nārāyaṇādi viṣṇossyādrudrasya tu śivādikam \12\

Sentence: v.13a    
japadʰyānādi sarvaṃ syāt vikalpaṃ manasi śrayet
Sentence: v.13b    
raudraṃ ca sūktamāpo hi hiraṇyeti ca saptakam \13\

Sentence: v.14a    
vaikalpikaireva kuryānmadʰyeti tu na vidyate
Sentence: v.14b    
atʰa haike vadantyevaṃ snāpane tu mahāprabʰoḥ \14\

Sentence: v.15a    
sadyojātādipañcaiva sarvo vai rudra ityapi
Sentence: v.15b    
etairanyaiśca kuryādvai snāpanaṃ sārvakālikam \15\

Sentence: v.16a    
evaṃ ca kuryātsnāne tu snāpane 'rcā tatʰā bʰavet
Sentence: v.16b    
ityāha bʰagavān bodʰāyanaḥ \16\



iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne ekāviṃśo 'dʰyāyaḥ



Adhyaya: 22    
atʰa dvitīyapraśne dvāviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰa devayoḥ pūjākaraṇe sarvatra trīṇi padā vicakrame tryambakaṃ yajāmahe ityetābʰyāṃ yatʰāliṅgamāsanaṃ pādyamācamanīyaṃ ca \1\
Sentence: 2    
etayostraivarṇikadʰarmatvāt sarvatra vacanāllokaprasiddʰaprāptapratiṣedʰābʰāvāt kriyata iti ha smāha bodʰāyanaḥ \2\
Sentence: 3    
evaṃ pratiṣṭʰāpya kuryāttayoreva sāyujyaṃ salokatāmāpnoti \3\
Sentence: 4    
yadi triṃśatsaṃvatsarādūrdʰvaṃ kriyeta tato devayoḥ paramaṃ padaṃ brahmasaṃjñitaṃ tadeva sagaṇa āpnoti \4\
Sentence: 5    
yadi tatpravaṇaḥ syādya u cainadevaṃ viduryasmai prabrūte yasmai karoti tasmai śataṃ dadyānmāṣāṇāṃ brāhmaṇo rājanyassahasraṃ dadyādvaiśyo yatʰāśraddʰaṃ dadyāt \5\
Sentence: 6    
na strīśūdrau kuryātāṃ yadi kuryātāṃ svatantropadeśe ācārya āśraya iti \6\
Sentence: 7    
svatantrayostayoścedvr̥ttikṣīṇo 'pi brāhmaṇaḥ patatyeveti śālikiḥ \7\
Sentence: 8    
atʰa devayoryatʰākāmī syādyasyāṃkasyāṃcidavastʰāyāṃ jale stʰaṇḍile pratimāsu sarvaṃ kr̥tvā 'bʰyarcayenna tu pramādyet \8\
Sentence: 9    
deśābʰāve dravyābʰāve sādʰāraṇe kuryānmanasā 'rcayediti \ tadāha bʰagavān patraṃ puṣpaṃ pʰalaṃ toyaṃ yo me bʰaktyā prayaccʰati \ tadahaṃ bʰaktyupahr̥tamaśnāmi prayatātmanaḥ \ iti \9\
Sentence: 10    
bʰaktinamraḥ etānmantrānadʰīyīta na tvevānarcakaḥ syādanyatarasyobʰayorvā tatastayoreva sāyujyaṃ salokatāmāpnoti \10\
Sentence: 11    
ya etayorarcanāṃ kurute 'nyatra putraśiṣyebʰyaḥ striyāśca tasmai sauvarṇaṃ śaṅkʰaṃ suvarṇopadʰānaṃ dadyādr̥ṣabʰaṃ rudrasya dakṣiṇetyāha bʰagavān bodʰāyanaḥ \11\
Sentence: 12    
pratiṣṭʰākaraṇe snāpanakaraṇe vācāryāya tadupakaraṇaṃ sarvaṃ datvā r̥ṣabʰaikādaśa dadyādityāha bʰagavānbodʰāyanaḥ \12\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne dvāviṃśo 'dʰyāyaḥ

Adhyaya: col. 


Sentence: 1    
atʰa devayoḥ pūjākaraṇe \ atʰātassaṃpravakṣyāmi \ ataḥ paraṃ pravakṣyāmi \ atʰātaḥ punaḥpratiṣṭʰākalpam \ atʰāto rudrasnānārcanavidʰim \ atʰāto mahādevasyāharahaḥ \ atʰāto rudrapratiṣṭʰākalpam \ atʰātassaṃpravakṣyāmi viṣṇoḥ \ atʰāto mahāpuruṣasyāharahaḥ \ atʰāto viṣṇupratiṣṭʰakalpam \ yatʰo etadgrahāṇām \ atʰāhute prasiddʰamupanayanam \ atʰāto 'śvattʰasaṃskāram \ atʰa jaḍabadʰiramūkānāṃ saṃskāram \ atʰa rājanyavaiśyayoḥ \ atʰāto yajñopavītavidʰim \ atʰātaḥ putrapratigrahakalpam \ atʰa māgʰamāse \ atʰa prajārtʰihomaḥ \ atʰa maṅgalāni \ atʰa garbʰādʰānam \ atʰātaḥ pañcamīśrāddʰam \22\
Sentence: 2    
atʰātaḥ pañcamīśrāddʰam \ atʰa garbʰādʰānam \ atʰa maṅgalāni \ atʰa prajārtʰihomaḥ \ atʰa māgʰamāse \ atʰātaḥ putrapratigrahakalpam \ atʰāto yajñopavītavidʰim \ atʰa rājanyavaiśyayoḥ \ atʰa jaḍabadʰiramūkānāṃ saṃskāram \ atʰātośvattʰasaṃskāram \ atʰāhute prasiddʰamupanayanam \ yatʰo etadgrahāṇām \ atʰāto viṣṇupratiṣṭʰākalpam \ atʰāto mahāpuruṣasyāharahaḥ \ atʰātassaṃpravakṣyāmi viṣṇoḥ \ atʰāto rudrapratiṣṭʰākalpam \ atʰāto mahādevasyāharahaḥ \ atʰāto rudrasnānārcanavidʰim \ atʰātaḥ punaḥ pratiṣṭʰākalpam \ ataḥ paraṃ pravakṣyāmi \ atʰātassaṃpravakṣyāmi devasya \ atʰa devayoḥ pūjākaraṇe \23\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśnaḥ samāptaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.