TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 8
Prasna: 2
Adhyaya: 1
Sentence: 1
atʰātaśśatābʰiṣekam
\
atʰāto
rājābʰiṣekam
\
sarvapāpaharaṃ
caiva
\
yamayajñassvayaṃ
proktaḥ
\
atʰāto
gajaśāntim
\
atʰāto
'śvaśāntim
\
atʰāto
gr̥hakarmaṇām
\
atʰa
navagrahapūjāvidʰiḥ
\
atʰāto
grahātitʰyabaliḥ
\
atʰātaḥ
pratisarabandʰam
\
atʰa
vai
bʰavati
\
atʰa
saṃvatsaresaṃvatsare
\
saptame
'ṣṭame
vā
māsi
\
atʰa
prahute
prasiddʰam
\
atʰātaḥ
puṇyāham
\
atʰātaḥ
puṇyāhadevatāḥ
\
atʰa
śucau
same
deśe
\
sarvatra
darvīhomānām
\
atʰātaḥ
paristaraṇavidʰim
\
atʰātassikatādoṣam
\
atʰātasstʰaṇḍilavidʰim
\
atʰāto
'pūrvam
\
upanayanādiragniḥ
\
atʰātassaptapākayajñānām
\24\
Sentence: 25
atʰātassaptapākayajñānām
\
upanayanādiragniḥ
\
atʰāto
'pūrvam
\
atʰātasstʰaṇḍilavidʰim
\
atʰātassikatādoṣam
\
atʰātaḥ
paristaraṇavidʰim
\
sarvatra
darvīhomānām
\
atʰa
śucau
same
deśe
\
atʰātaḥ
puṇyāhadevatāḥ
\
atʰātaḥ
puṇyāham
\
atʰa
prahute
prasiddʰam
\
saptame
'ṣṭame
vā
māsi
\
atʰa
saṃvatsaresaṃvatsare
\
atʰa
vai
bʰavati
\
atʰātaḥ
pratisarabandʰam
\
atʰāto
grahātitʰyabaliḥ
\
atʰa
navagrahapūjāvidʰiḥ
\
atʰāto
gr̥hakarmaṇām
\
atʰāto
'śvaśāntim
\
atʰāto
gajaśāntim
\
yamayajñassvayaṃ
proktaḥ
\
sarvapāpaharaṃ
caiva
\
atʰāto
rājābʰiṣekam
\
atʰātaśśatābʰiṣekam
\24\
Sentence: 25
iti
bodʰāyanagr̥hyaśeṣe
pratʰamaḥ
praśnaḥ
samāptaḥ
atʰa
dvitīyapraśnaprārambʰaḥ
atʰātaḥ
pañcamīśrāddʰaṃ
vyākʰyāsyāmaḥ
śaiśire
māsyārabʰya
śuklapakṣasya
pañcamyāṃ
kr̥ṣṇapakṣasya
saptamyāṃ
ca
putrakāmī
saṃvatsaraṃ
dīkṣāṃ
kr̥tvā
tasmātpūrvedyussāyamaupāsanahome
hute
prācīnāvītī
saṅkalpayet
pratʰamasaṃvatsaraṃ
kartā
'smi
iti
\1\
Sentence: 2
manasā
saṅkalpe
kr̥te
sāyamanaśanaḥ
tryavarān
brāhmaṇān
nimantrayate
\2\
Sentence: 3
pādaprakṣāl̥anaṃ
kr̥tvā
gandʰādibʰiralaṅkr̥tya
putrāniccʰe
vaḥ
pañcamaṃ
śrāddʰaṃ
bʰavitā
tatra
bʰavadbʰiḥ
prasādaḥ
karaṇīyaḥ
iti
\3\
Sentence: 4
aparedyurāmantrya
pādaprakṣāl̥anaṃ
kr̥tvā
adya
śrāddʰaṃ
bʰavati
iti
\4\
Sentence: 5
madʰyāhne
tr̥tīyamāmantraṇam
\5\
Sentence: 6
avaṭakʰananādi
māsiśrāddʰavat
\6\
Sentence: 7
pitr̥̄ṇāṃ
śrāddʰaṃ
mātāmahānāṃ
ca
śrāddʰaṃ
kuryāditi
\7\
Sentence: 8
atʰā
'gnimukʰātkr̥tvā
māsiśrāddʰavaddʰomaṃ
kr̥tvā
pr̥tʰakpr̥tʰaggʰomaṃ
ca
kuryāt
\8\
Sentence: 9
vastrābʰaraṇakuṇḍalādyairalaṅkr̥tya
riddʰaṃ
bʰavatu
iti
vācayitvā
tān
bʰojayet
\9\
Sentence: 10
bʰojanavel̥āyāṃ
divākīrtyapaṭʰanaṃ
puṇyakatʰanaṃ
smr̥tipaṭʰanaṃ
ca
\10\
Sentence: 11
kʰācāntān
praṇamya
bʰuktadakṣiṇāṃ
yatʰāśakti
datvā
punassiddʰaṃ
vācayitvā
tān
visr̥jya
dvārāntamanuvrajya
piṇḍadānāni
māsiśrāddʰavatkr̥tvā
tataśśeṣaṃ
dampatī
aśnīyātām
\11\
Sentence: 12
madʰyamapiṇḍāṃ
patnīṃ
prāśayati
\12\
Sentence: 13
ṣūrvedyū
rātrāvaparedyū
rātrau
ca
bʰojanaṃ
maitʰunādi
na
kuryādye
śrāddʰabʰojinaśca
\13\
Sentence: 14
evaṃ
kurvan
putrassagaṇopeto
bʰavati
putro
na
śīryate
tasmātpañcamīśrāddʰaṃ
kuryāt
\14\
Sentence: 15
puttra
iti
nirvacanam
puditi
narakastasmāttrāyate
iti
puttro
'puttrasya
gatināʰʰssītyāha
bʰagavān
bodʰāyanaḥ
\15\
iti
bodʰāyanīye
gr̥hyaśeṣe
dvitīyapraśne
pratʰamo
'dʰyāyaḥ
Adhyaya: 2
atʰa
dvitīyapraśne
dvitīyo
'dʰyāyaḥ
Sentence: 1
atʰa
garbʰādʰānaṃ
vyākʰyāsyāmaḥ
pūrvapakṣe
puṇye
nakṣatre
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyr̥ddʰim
iti
vācayitvātʰa
devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā
pakvājjuhoti
pravedʰase
kavaye
medʰyāya
vaco
vandāru
vr̥ṣabʰāya
vr̥ṣṇe
\
yato
'bʰayamabʰayaṃ
tanno
astvava
devān
yaje
heḍyān
svāhā
iti
\1\
Sentence: 2
sviṣṭakr̥tamavadāya
tamantaḥparidʰi
sādayitvātʰājyāhutīrupajuhoti
jyeṣṭʰāya
svāhā
śreṣṭʰāya
svāhā
kaniṣṭʰāya
svāhā
kaniṣṭʰityai
svāhā
pratiṣṭʰāya
svāhā
pratiṣṭʰityai
svāhā
dampatyai
svāhā
ayane
svāhā
ayanapataye
svāhā
prajāpataye
svāhā
brahmaṇe
svāhā
iti
\2\
Sentence: 3
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\3\
Sentence: 4
haviṣyamannamabʰimantrayate
tatsaviturvr̥ṇīmahe
vayaṃ
devasya
bʰojanam
śreṣṭʰaṃ
sarvadʰātamaṃ
turaṃ
bʰagasya
dʰīmahi
iti
\4\
Sentence: 5
apareṇāgnimubʰau
jāyāpatī
prāśnīyātām
tassaviturvareṇyam
iti
\5\
Sentence: 6
prāśyātʰa
ācamya
jaṭʰaramabʰimr̥śati
yata
indra
bʰayāmahe
svastidā
viśaspatiḥ
iti
dvābʰyām
\6\
Sentence: 7
yaṃ
kāmaṃ
kāmayate
taṃ
manasā
dʰyāyediti
garbʰādʰānaṃ
vyākʰyātam
\7\
iti
bodʰāyanīye
gr̥hyaśeṣe
dvitīyapraśne
dvitīyo
'dʰyāyaḥ
Adhyaya: 3
atʰa
dvitīyapraśne
tr̥tīyo
'dʰyāyaḥ
Sentence: 1
atʰa
maṅgalāni
āvr̥taḥ
strībʰyaḥ
pratīyeranninvakābʰiḥ
prasr̥tā
varaiḥ
pratinanditā
yāṃ
kāmayeta
duhitaraṃ
priyā
syāditi
\
tāṃ
niṣṭyāyāṃ
dadyāt
\
priyaiva
bʰavati
\
neva
tu
punarāgaccʰati
iti
brāhmaṇāvekṣo
vidʰiḥ
\1\
Sentence: 2
invakāśabdo
mr̥gaśīrṣe
niṣṭyāśabdaḥ
svātāviti
\2\
Sentence: 3
suptāṃ
rudatīṃ
niṣkrāntāṃ
varaṇe
parivarjayet
\3\
Sentence: 4
dattāṃ
guptāṃ
dyotāmr̥ṣabʰāṃ
vinatāṃ
śarabʰāṃ
vikaṭāṃ
muṇḍāṃ
maṇḍūṣikāṃ
sāṅkārikāṃ
rātāṃ
pālīṃ
mitrāṃ
svanujāṃ
varṣakārīṃ
ca
varjayet
\4\
Sentence: 5
nakṣatranāmāḥ
nadīnāmāḥ
vr̥kṣanāmāḥ
parvatanāmāḥ
preṣyanāmāḥ
pakṣināmāḥ
piśācanāmāśca
garhitāḥ
sarvāśca
repʰalakāropāntā
varaṇe
parivarjayet
\5\
Sentence: 6
śaktiviṣaye
dravyāṇi
praticcʰannānyupanidʰāya
brūyurupaspr̥śeti
nānābījāni
saṃsr̥ṣṭāni
vedyāḥ
pāṃsūn
kṣetrālloṣṭaṃ
śakr̥ccʰmaśānaloṣṭamiti
pūrveṣāmupasvarśane
yatʰāliṅgamr̥ddʰiruttamaṃ
paricakṣate
\6\
Sentence: 7
bandʰuśīlalakṣaṇasampannāmarogāmupayaccʰeta
\7\
Sentence: 8
bandʰuśīlalakṣaṇasampannaḥ
ścutavānaroga
iti
varasampat
\8\
Sentence: 9
yasyāṃ
manaścakṣuṣoḥ
nibandʰastasyāmr̥ddʰirnetaradādriyetetyeke
\9\
Sentence: 10
atʰa
yadyasasambʰavepsu
syāttāṃ
pareṣāṃ
stʰūlāḍʰārikājīvacūrṇāni
kārayitvā
suptāyāṃ
sambādʰa
upavapet
avajyāmiva
dʰanvano
hr̥do
manyuṃ
tanomi
te
\
indrāpāsya
paligamanyebʰyaḥ
puruṣebʰyo
'nyatra
mat
iti
\10\
Sentence: 11
siddʰyartʰe
babʰrumūtreṇa
prakṣāl̥ayati
\11\
Sentence: 12
atʰa
vijananakāle
kṣipraṃsuvanaṃ
śirasta
udakumbʰaṃ
nidʰāya
ṣattastūryantīmatʰāsyā
udaramabʰimr̥śati
yatʰaiva
vāyuḥ
pavate
yatʰā
samudra
ejati
\
evaṃ
te
garbʰa
ejatu
saha
jarāyuṇā
'pasarpatu
iti
\12\
Sentence: 13
atʰa
yadi
jarāyurna
pateddarbʰaireva
jaṭʰaraṃ
saṃmāṣṭi
tila
de
'vapadyasva
na
māṃsamasi
no
dalam
\
stʰavitryavapadyasya
svapsye
iti
\13\
Sentence: 14
prasiddʰaṃ
jātakarma
\14\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
dvitīyapraśne
tr̥tīyo
'dʰyāyaḥ
Adhyaya: 4
atʰa
dvitīyapraśne
caturtʰo
'dʰyāyaḥ
Sentence: 1
atʰa
prajārtʰihomaḥ
\1\
Sentence: 2
pūrvapakṣe
puṇye
nakṣatre
'māvāsyāyāṃ
viṣuve
'yane
vā
nadītīre
'śvattʰaccʰāyāyāṃ
vā
gomayena
gocarmamātraṃ
caturaśraṃ
stʰaṇḍilaṃ
kr̥tvā
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyr̥ddʰim
iti
vācayitvā
prācyāṃ
diśi
brahmāṇaṃ
pratiṣṭʰāpya
pārśvayordʰātāraṃ
vidʰātāraṃ
dakṣiṇato
dʰātāramuttarato
vidʰātāram
\2\
Sentence: 3
tatastānarcayetpūrvaṃ
brahmāṇa
prajāpatiṃ
parameṣṭʰinaṃ
hiraṇyagarbʰamāvāhayāmi
ityāvāhya
sāvitryā
pādyaṃ
dadāti
sāvitryā
nivedayedataireva
nāmadʰeyaiśśuklānnaṃ
brahmaṇe
mudgānnaṃ
dʰātuḥ
pītānna
vidʰātuḥ
\3\
Sentence: 4
tatassāvitryā
apa
ācamya
praṇavenāṣṭaśataṃ
hutvā
brahmāṇamupatiṣṭʰate
namo
vāce
namo
vācaspataye
namo
brahmaṇe
br̥hate
karomi
ityevaṃ
namo
dʰātrai
namo
vidʰātre
iti
\4\
Sentence: 5
agnimupatiṣṭeta
namo
'gnaye
saptārciḥ
sapta
jihvāḥ
saptadʰā
'gniḥ
pratiṣṭʰitaḥ
\
saptaiva
viśvā
bʰūtāni
ko
hyagniḥ
pratitiṣṭʰati
\
tattvamasi
viśvamasi
yonirasi
iti
\5\
Sentence: 6
atʰa
striyamāhūya
sāvitryā
palāśaparṇairaṣṭottarasahasraiḥ
snāpayitvā
puruṣasūktena
juhuyāttatsampātena
mūrdʰni
juhuyāt
praṇavena
namaskuryāt
\6\
Sentence: 7
adʰvaryuṃ
vastrakuṇḍalābʰyāmalaṅkaroti
\7\
Sentence: 8
tatassā
garbʰiṇī
bʰavatītyāha
bʰagavān
bodʰāyanaḥ
\8\
iti
bodʰāyanīye
gr̥hyaśeṣe
dvitīyapraśne
caturtʰo
'dʰyāyaḥ
Adhyaya: 5
atʰa
dvitīyapraśne
pañcamo
'dʰyāyaḥ
Sentence: 1
atʰa
māgʰamāse
śuklapakṣasya
saptamyāṃ
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
'tʰa
devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ
kr̥tvā
'greṇāgnimādityamālikʰya
saṃparistīrya
ṣoḍaśabʰirarkaparṇairabʰyantarāgraiḥ
pradakṣiṇaṃ
maṇḍalamāstīrya
gandʰodakenābʰyukṣya
puṣpairavakīrya
dʰūpenādʰivāsya
tasmin
praṇītāmadbʰiḥ
pūrṇāṃ
kr̥tvotpūyādityamāvāhayet
\1\
Sentence: 2
ādityaṃ
nāvamarokṣye
pūrṇāmuparivāsinīm
\
accʰidrāṃ
pārayiṣṇuṃ
śatāritrāṃ
svastaya
oṃ
nama
ādityāya
iti
\2\
Sentence: 3
paridʰānaprabʰr̥tyā
'gnimukʰātkr̥tvā
pakvājjuhoti
āyātu
devassavitopayātu
hiraṇyayena
suvr̥tā
ratʰena
\
vahan
haṃsta
subʰagaṃ
vidmanāpasaṃ
prayaccʰantaṃ
papuriṃ
puṇyamaccʰa
ityekāmāhutiṃ
hutvottarārdʰāt
sviṣṭakr̥tamavadāyāntaḥparidʰi
sādāyitvā
bahuprakārarairannairādityaṃ
tarpayati
oṃ
namo
bʰagavata
ādityāya
namaḥ
\
klaṃ
nadīvr̥ttistaṭīruvo
nāvamarṇālisuriṇororumivirikitākunānārusandʰyatume
mantravadāni
svāhā
iti
\3\
Sentence: 4
atʰājyāhutīrupajuhoti
stʰavire
svāhā
tejase
svāhā
yamindramāhuke
svāhā
idvayam
udutyaṃ
citraṃ
taccakṣuḥ
ya
udagāt
hamaśśuciṣat
vayassumarṇāḥ
aviśvadevaṃ
sūryo
devīm
iti
catvari
sūktāni
\
dvādaśa
saṃpadyante
dvādaśa
māsāssaṃvatsarassaṃvatsareṇa
sarvān
kāmānavāpneti
\4\
Sentence: 5
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\5\
Sentence: 6
tarpayitvā
manasā
tān
dʰyātvā
pravāhayati
udastāṃpsītsavitā
mitro
aryamā
sarvānamitrānavadʰīdyugena
\
br̥hantaṃ
māmakagdvīravantaṃ
ratʰantare
śrayasva
svāhā
pr̥tʰivyāṃ
vāmadevye
śrayasva
svāhā
'ntarikṣe
br̥hati
śrayasva
svāhā
divi
br̥hatā
tvopastabʰnomi
iti
\6\
Sentence: 7
atʰainā
ādāya
sāharkaparṇairuttiṣṭʰati
udāyuṣā
iti
\7\
Sentence: 8
yatrāpastadgatvā
'po
ninayati
samudraṃ
vaḥ
prahiṇomi
svā
yonimapi
yaccʰata
\
accʰidraḥ
prajāyā
bʰūyāsaṃ
mā
parāsecimatpayaḥ
iti
\8\
Sentence: 9
sapavitreṇa
pāṇinā
'dbʰirmārjayati
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
mārjayitvā
yāḥ
sugandʰā
rasā
varṇāḥ
ityetābʰiriti
\9\
Sentence: 10
eta
dvanyaṃ
puṇyaṃ
putryaṃ
pautryamāyuṣyaṃ
svargyaṃ
sūryācandramasossāyujyaṃ
salokatāmāpnotīti
dīpayedamuneti
\10\
iti
bodʰāyanīyagr̥hyaśeṣasūtre
dvitīyapraśne
pañcamo
'dʰyāyaḥ
Adhyaya: 6
dvitīyapraśne
ṣaṣṭʰo
'dʰyāyaḥ
Sentence: 1
atʰātaḥ
putrapratigrahakalpaṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
śoṇitaśuklasambʰavo
mātr̥pitr̥nimittakastasya
pradānaparityāgavikrayeṣu
mātāpitarau
kartārau
bʰavato
na
tvekaṃ
putraṃ
dadyāt
prati
gr̥hṇīyādvā
sa
hi
santānāya
ṣūrveṣām
\2\
Sentence: 3
na
tu
strī
putraṃ
dadyāt
pratigr̥hṇīyādvā
'nyatrānujñānādbʰartuḥ
\3\
Sentence: 4
putraṃ
pratigrahīṣyannupakalpayate
dve
vāsasī
dve
kuṇḍale
aṅgulīyakaṃ
cācāryaṃ
ca
vedapāragaṃ
kuśamayaṃ
barhiḥ
parṇamayamidʰmamiti
\4\
Sentence: 5
atʰa
bandʰūnāṃ
madʰye
rājani
cāvedya
dariṣadi
vā
'gāramadʰye
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyr̥ddʰim
iti
vācayitvā
'tʰa
devayajanollokʰanaprabʰr̥tyāpraṇītābʰyaḥ
kr̥tvā
dātussamīpaṃ
gatvā
putraṃ
me
dehi
iti
mikṣeta
dadāmi
itītara
āha
\5\
Sentence: 6
taṃ
putraṃ
pratigr̥hṇāti
dʰarmāya
tvā
gr̥hṇāmi
santatyai
tvā
gr̥hṇāmi
iti
\6\
Sentence: 7
atʰainaṃ
vastrakuṇḍalābʰyāmaṅgulīyakena
cālaṅkr̥tya
paridʰānaprabʰr̥tyā
'gnimukʰātkr̥tvā
pakvājjuhoti
yastvā
hr̥dā
kīriṇā
manyamānaḥ
iti
puronuvākyāmanūcya
yasmai
tvaṃ
sukr̥te
jātavedaḥ
iti
yājyayā
juhoti
\7\
Sentence: 8
atʰa
ājyāhutīrupajuhoti
vyāhr̥tībʰirhutvā
sviṣṭakr̥nprabʰr̥ti
siddʰamādʰenuvarapradānāt
\8\
Sentence: 9
atʰa
dakṣiṇāṃ
dadātyete
eva
vāsasī
ete
eva
kuṇḍale
etaccāṅgulīyakam
\9\
Sentence: 10
yadyevaṃ
kr̥te
aurasaḥ
putra
utpadyate
turīyabʰāgeṣa
bʰavatīti
ha
smāha
bʰagavān
bodʰāyanaḥ
\10\
iti
bodʰāyanīyagr̥hyaśeṣe
dvitīyapraśne
ṣaṣṭʰo
'dʰyāyaḥ
Adhyaya: 7
dvitīyapraśne
saptamo
'dʰyāyaḥ
Sentence: 1
atʰāto
yajñopavītavidʰiṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
jīrṇe
cʰede
vināśe
vā
hastapādān
prakṣāl̥ayāpa
ācamya
brāhmaṇakanyakayā
vā
brāhmaṇavidʰavayā
vā
śucisnātayā
kr̥tācamanīyayā
nirmitaṃ
sūtraṃ
gr̥hītvā
grāmātprācīṃ
vodīcīṃ
vā
diśamupaniṣkramya
caturaṅgulamātra
ṣaṇṇavatisūtraṃ
parimaṇḍalaṃ
vā
dvitīyamevaṃ
tr̥tīyamadbʰiḥ
prakṣāl̥aya
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
mārjayitvā
devāgāre
gavāṃ
goṣṭʰe
nadītīre
śucau
deśe
vā
yatra
yatra
śucirdeśassyāt
bilvakʰādirapalāśodumbarāśvattʰaveṇvādiyājñikavr̥kṣaśākʰāyāmavalambya
sajīvaṃ
badʰnāti
pitr̥bʰyo
namaḥ
iti
pratʰamamapasavyam
\2\
Sentence: 3
sampanne
haste
gr̥hītvā
pratiṣṭʰāpayati
oṃ
bʰūḥ
pratiṣṭʰāpayāmi
oṃ
bʰuvaḥ
pratiṣṭʰāpayāmi
oṃ
suvaḥ
pratiṣṭʰāpayāmi
oṃ
bʰūrbʰuvassuvaḥ
pratiṣṭʰāpayāmi
iti
pratiṣṭʰāpyāpasavyakr̥taṃ
japati
bʰūrbʰuvassuvaḥ
\
ojo
balam
ityetamanuvākam
\3\
Sentence: 4
atʰa
sāvitryā
triguṇīkr̥tya
bʰūragniṃ
ca
iti
dakṣiṇāvr̥ttimabʰimantrayet
bʰuvo
vāyuṃ
ca
iti
madʰyamāvr̥ttiṃ
suvarādityaṃ
ca
ityuttarāṃ
bʰūrbʰuvassuvaścandramasaṃ
iti
tridʰāvr̥ttiṃ
ca
\4\
Sentence: 5
atʰa
sūtrāntena
badʰnāti
yatʰā
naśśreyasaḥ
karat
iti
caturbʰirmadʰye
dviguṇaṃ
bʰavati
\5\
Sentence: 6
tāṃ
bʰūḥ
pratiṣṭʰāpayāmi
iti
punaḥ
pratiṣṭʰāpya
uśantastvā
havāmahe
ityr̥caṃ
japitvā
pradakṣiṇato
dr̥ḍʰaṃ
karoti
\6\
Sentence: 7
trayāṇāṃ
brahmeśvaraviṣṇūnāṃ
pramāṇaṃ
kr̥tvā
\7\
Sentence: 8
tantudviguṇitaṃ
sūtraṃ
viṣṇunā
triguṇīkr̥tam
caturvedasya
catvāri
trivedasya
trikaṃ
bʰavet
dve
syātāṃ
vai
dvivedasya
ekamevaikavedinaḥ
\8\
Sentence: 9
iti
yajñopavītavidʰirvyākʰyātaḥ
\9\
iti
bodʰāyanīyagr̥hyaśeṣe
dvitīyapraśne
saptamo
'dʰyāyaḥ
Adhyaya: 8
atʰa
dvitīyapraśne
aṣṭamo
'dʰyāyaḥ
Sentence: 1
atʰa
rājanyavaiśyayorupanayanaṃ
prasiddʰam
\1\
Sentence: 2
etāvadeva
nānā
\2\
Sentence: 3
ācārya
eva
pakvājjuhoti
\3\
Sentence: 4
brahmasūtramavoddʰr̥tya
triṣṭugbʰī
rājanyasya
jigʰarmyagnim
ā
tvā
jigʰarmiṃ
āyurdā
agne
haviṣo
juṣāṇaḥ
iti
\
jagatībʰirvaiśyasya
janasya
gopā
ajaniṣṭa
jāgr̥viḥ
tvāmagne
mānuṣīrīḍate
viśaḥ
sapta
te
agne
samidʰassaptajihvāḥ
iti
\4\
Sentence: 5
vaiśyasya
ratʰakārasyaitāvadeva
nānācārya
eva
pakvājjuhoti
tatsaviturvareṇyam
iti
\5\
Sentence: 6
atʰājyāhutīrupajuhoti
kṣetriyai
tvā
nirr̥tyai
tvā
iti
ṣaḍbʰiranuccʰandasam
\
nātra
jagatībʰirvaiśyasya
juhoti
\6\
Sentence: 7
atʰāgreṇāgniṃ
hutaśeṣaṃ
datvā
viramet
\7\
Sentence: 8
brāhmaṇena
kṣatriyāyāmutpanno
brāhmaṇavadevaitāvadeva
nānā
tasya
kṣetriyai
tvā
iti
vyāhr̥tībʰiścetyupahomaḥ
\8\
Sentence: 9
kṣatriyavadambaṣṭʰasya
kṣetriyai
tvā
ityevopahomaḥ
\9\
Sentence: 10
kṣatriyādvaiśyāyāmutpannaḥ
kṣatriyavadeva
kṣetriyai
tvā
sāvitryā
copahomaḥ
\10\
Sentence: 11
vaiśyāccʰūdrāyāmutpannastūṣṇīṃ
vaiśyavat
\11\
Sentence: 12
gāyatrītriṣṭubjagatyaḥ
tatsaviturvareṇyam
āsatyena
yuñjate
manaḥ
iti
sāvitryo
yatʰākramaṃ
brāhmaṇakṣatriyavaiśyānām
\12\
Sentence: 13
uktaṃ
samāvartanam
\
samāvartanaprabʰr̥ti
snātakaḥ
pūrveṇa
grāmānniṣkramaṇapraveśanānyuttareṇa
vā
vahirvācaṃ
visr̥jedanyatra
hastaṃ
datvāṃ
prasiddʰaṃ
snātvā
devarṣipitr̥ṃstarpayitvā
darbʰeṣu
prāṅmukʰa
upaviśya
darbʰān
dūrvāśca
dʰārayamāṇastrīn
prāṇāyāmān
dʰārayitvā
sāvitrīṃ
sahasrakr̥tva
āvartayeccʰatakr̥tvo
'parimitakr̥tvo
vā
daśāvaraṃ
vedānadʰītya
praśnamanuvākaṃ
vā
'dʰīyīta
yāvattarasam
iti
vijñāyate
tato
gr̥hāneti
yatkiñciddadāti
sā
dakṣiṇā
iti
brāhmaṇam
\13\
Sentence: 14
atʰa
daivatānyarcayati
vaiśvadevaṃ
karoti
prasiddʰaṃ
baliharaṇam
\14\
Sentence: 15
atʰa
vai
bʰavati
pañca
vā
ete
mahāyajñāssatati
pratāyante
satati
saṃtiṣṭʰante
devayajñaḥ
pitr̥yajño
bʰūtayajño
manuṣyayajño
brahmayajñaḥ
ityetadānupūrvyaṃ
bʰavati
\15\
Sentence: 16
atʰa
devayajñaḥ
devebʰyassvāhā
vyāhr̥tībʰiśca
iti
\
api
samidʰaṃ
taddevayajñassaṃtiṣṭʰate
\16\
Sentence: 17
atʰa
pitr̥yajñaḥ
brāhmaṇān
bʰojayet
pitryānapi
vā
dakṣiṇenāgniṃ
dakṣiṇāgrān
darbʰān
saṃstīrya
gandʰapuṣpadʰūpadīpairabʰyarcyālaṅkr̥tya
teṣu
piṇḍaṃ
dadāti
pitr̥bʰyassvadʰā
namaḥ
iti
apyapastatpitr̥yajñassaṃtiṣṭʰate
\17\
Sentence: 18
atʰa
bʰūtayajñaḥ
uttareṇāgniṃ
prāgagrān
darbʰān
saṃstīrya
gandʰapuṣpadʰūpadīpairalaṅkr̥tya
teṣu
balimupaharati
bʰūtebʰyo
namaḥ
ityāpuṣpebʰyastadbʰūtayajñassaṃtiṣṭʰate
\18\
Sentence: 19
atʰa
manuṣyayajñaḥ
brāhmaṇebʰyo
'nnaṃ
dadyādaudanapātrāt
tanmanuṣyayajñassaṃtiṣṭʰate
\19\
Sentence: 20
atʰa
brahmayajñaḥ
uktaḥ
\20\
Sentence: 21
katʰamu
kʰalu
nityānāmanukrama
iti
sandʰyopāsanamagnyupastʰānaṃ
nityasvādʰyāyagr̥hakarmasnānādityopastʰānatarpaṇajapayajñagr̥hadevatārcanavaiṣvadevapañcamahāyajñātmayajñasandʰyopāsanāgrihotrātmayajñasaveśanānītyetānyuditahomino
'jasrāgnihotriṇo
'nuditahomino
'gnihotraṃ
sandʰyopāsanamiti
kramaḥ
\21\
Sentence: 22
etāni
nityānyupavyuṣamārabʰyāsaveśanāt
prasiddʰam
\22\
Sentence: 23
sāya
prātassapatnīkaḥ
prītiṃ
vardʰayet
\23\
Sentence: 24
tasyāḥ
patnyāḥ
pūrvarātrāvupasaṃveśanamārdʰarātrādadʰaśśayanamā
brāhmamuhūrtādatʰopottʰāya
nityānyārabʰate
\24\
Sentence: 25
iti
vyākʰyātamupanayanam
\25\
iti
bodʰāyanīyagr̥hyaśeṣe
dvitīyapraśne
aṣṭamo
'dʰyāyaḥ
Adhyaya: 9
atʰa
dvitīyapraśne
navamo
'dʰyāyaḥ
Sentence: 1
atʰa
jaḍabadʰiramūkānāṃ
saṃskāraṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
r̥turyatʰākāmī
syāt
\2\
Sentence: 3
puṇye
nakṣatre
brāhmaṇān
bʰojayitvāśiṣo
vācayitvā
keśānopya
snātaṃ
śucivāsasaṃ
baddʰaśikʰaṃ
yajñopavītinamapa
ācamayya
devayajanamudānayati
\3\
Sentence: 4
atʰa
devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā
yājñikīṃ
samidʰamājyenāktvā
tūṣṇīmabʰyādʰāpayati
\
tūṣṇīmaśmānaṃ
stʰāpayati
\
yatʰālābʰaṃ
tūṣṇīṃ
vāsaḥ
paridʰāpayati
\
tūṣṇīṃ
mekʰalāṃ
parivyayati
\
mantravadgrantʰiṃ
karoti
\
tūṣṇīmajinaṃ
pratimuñcati
\
tūṣṇīṃ
daṇḍaṃ
prayaccʰati
\
yājñikasya
vr̥kṣasya
nāma
prayaccʰati
\4\
Sentence: 5
atʰainaṃ
dakṣiṇe
haste
gr̥hṇāti
yasmin
bʰūtaṃ
ca
bʰavyaṃ
ca
iti
\5\
Sentence: 6
atʰainaṃ
devatābʰyaḥ
paridadāti
devebʰyastvā
iti
\6\
Sentence: 7
atʰainamupanayati
devasya
tvā
iti
sarvaṃ
nāmagrahaṇavarjam
\7\
Sentence: 8
ācārya
eva
pakvājjuhoti
tatsaviturvareṇyam
iti
\8\
Sentence: 9
atʰājyāhutīrupajuhoti
kṣetriyai
tvā
iti
ṣaḍbʰirvyāhr̥tibʰiśca
\9\
Sentence: 10
atʰa
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\10\
Sentence: 11
atʰāgreṇāgniṃ
yājñikavr̥kṣasya
parṇeṣu
hutaśeṣaṃ
nidadʰāti
tatpurastādvyākʰyātam
\11\
Sentence: 12
atʰa
pakvādupādāya
prāśnāti
\12\
Sentence: 13
tūṣṇīṃ
sarvān
mantrānācārya
eva
japedityeke
\13\
Sentence: 14
ṣaṇḍajaḍaklībāndʰavyasanivyādʰitonmattahīnāṅgabadʰirādʰikāṅgāmayāvyapasmāriśvitrikuṣṭʰīdīrgʰarogiṇaścaitena
vyākʰyātā
ityeke
\14\
Sentence: 15
sadyo
madʰuparkaṃ
dadāti
\15\
Sentence: 16
tisr̥ṣu
vyuṣṭāsu
madʰuparkavadā
vratātūṣaṇīm
\16\
Sentence: 17
atʰāgnimutsr̥jati
āyurdā
agne
haviṣo
juṣāṇaḥ
iti
\17\
Sentence: 18
pitā
vā
bʰrātā
vātmani
samāropayedityeke
\18\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
dvitīyapraśne
navamo
'dʰyāyaḥ
Adhyaya: 10
atʰa
dvitīyapraśne
daśamo
'dʰyāyaḥ
Sentence: 1
atʰāto
'śvattʰasaṃskāraṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
r̥turyatʰākāmī
syāt
\2\
Sentence: 3
puṇye
nakṣatra
brāhmaṇān
bʰojayitvāśiṣo
vācayitvā
pradakṣiṇamaśvattʰaṃ
parisamūhati
aśvattʰe
vo
niṣadanam
iti
\3\
Sentence: 4
tamabʰyarcya
yajñopavītaṃ
pratimuñcati
\4\
Sentence: 5
atʰa
devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā
yājñikīṃ
samidʰamājyenāktvā
tūṣṇīmādʰāpayati
\
yatʰālābʰaṃ
tūṣṇīṃ
vāsaḥ
paridʰāpayati
\
tūṣṇīṃ
mekʰalāṃ
parivyayati
\
mantravadgrantʰiṃ
karoti
\
tūṣṇīmajinaṃ
pratimuñcati
\
tūṣṇīṃ
daṇḍaṃ
prayaccʰati
\
yājñikasya
vr̥kṣasya
nāma
prayaccʰati
\5\
Sentence: 6
atʰāśvattʰamupanayet
devasya
tvā
iti
nāmagrahaṇavarjam
\6\
Sentence: 7
ācārya
eva
pakvājjuhoti
tatsaviturvareṇyam
iti
\7\
Sentence: 8
atʰājyāhutīrupajūhoti
kṣetriyai
tvā
iti
ṣaḍbʰirvyāhr̥tibʰiśca
\8\
Sentence: 9
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\9\
Sentence: 10
atʰāgreṇāgniṃ
palāśaparṇeṣu
hutaśeṣaṃ
nidadʰāti
\
tatpurastādvyākʰyātam
\10\
Sentence: 11
atʰa
pakvādupādāyātʰainaṃ
nivedayati
\11\
Sentence: 12
tūṣṇīṃ
sarvān
mantrānācārya
eva
japedityāha
bʰagavān
bodʰāyanaḥ
\12\
iti
bodʰāyanīye
gr̥hyaśeṣe
dvitīyapraśne
daśamo
'dʰyāyaḥ
Adhyaya: 11
atʰa
dvitīyapraśne
ekādaśo
'dʰyāyaḥ
Sentence: 1
atʰāhute
prasiddʰamupanayanam
\1\
Sentence: 2
etāvadeva
nānā
\2\
Sentence: 3
kumāraṃ
bʰojayitvā
gomayena
gocarmamātraṃ
caturaśraṃ
stʰaṇḍilamupalipya
maṅgalāni
saṃstīrya
teṣu
prāṅmukʰa
ācārya
upaveśya
tasyāgreṇa
kumāro
darbʰeṣu
pratyaṅmukʰa
upaviśyobʰayīrapassanniṣiñcatyuṣṇāsu
śītā
ānayati
tasya
caulavattūṣṇīṃ
keśānopya
snāpyāccʰādyālaṅkr̥tyādityābʰimukʰastiṣṭʰan
ajinaṃ
vāso
vā
dakṣiṇata
upavīya
dakṣiṇaṃ
bāhumuddʰarate
'vadʰatte
savyamiti
yajñopavītam
iti
brāhmaṇam
\3\
Sentence: 4
yajñopavītinamapa
ācamayya
devayajanamudānayati
\4\
Sentence: 5
kr̥ṣṇājinaṃ
brāhmaṇasyetyādi
\
caturaṅgulaṃ
brāhmaṇasya
tryaṅgulaṃ
rājanyasya
dvyaṅgulaṃ
vaiśyasyopavītavat
badʰnāti
\5\
Sentence: 6
atʰa
sāvitrīṃ
bʰo
anubrūhi
ityuktvā
kumārasya
dakṣiṇe
karṇe
upadiśedityeke
\
karṇābʰyāṃ
bʰūri
viśrutam
ityuktvonmukʰāvalokanaṃ
kr̥tvā
vācayati
sāvitrīm
\6\
Sentence: 7
atʰa
sāyaṃprātassandʰyāṃ
gr̥hastʰavatsamāpayati
\7\
Sentence: 8
atʰainamagnimupasamādʰāya
prokṣaṇīnsaṃskr̥tya
parisamūhya
pariṣicya
vyāhr̥tībʰissamidʰa
ādʰāpayatiṣoḍʰāvihitenopastʰāpayati
\8\
Sentence: 9
tadāgneyaṃ
bʰasma
saṅgr̥hya
vāmapāṇitake
nikṣipya
mā
nastoke
ityadbʰiḥ
śaṃ
no
devīrabʰiṣṭaye
iti
saṃsr̥jya
saṃmel̥aya
tiryaktripuṇḍramekapuṇḍraṃ
vā
brāhmaṇasya
vartul̥ākāraṃ
rājanyasyārdʰacandrākr̥tiṃ
vaiśyasya
\9\
Sentence: 10
aṅgāni
sandʰāpayati
sarasvatī
iti
śirasi
medʰāvī
iti
lalāṭe
tejasvī
iti
vakṣasi
varcasvī
iti
dakṣiṇeṃ
'se
brahmavarcasī
ityuttareṃ
'se
aāyuṣmān
iti
grīvāyāṃ
bʰūyāsam
iti
piṭʰare
svasti
iti
śirasyanyeṣāṃ
strīṇāṃ
vordʰvapuṇḍam
\10\
Sentence: 11
prokṣaṇīṣu
karaṃ
prakṣāl̥ya
namaskr̥tya
prokṣaṇīśeṣaṃ
gehasyopariṣṭānninayedityāha
bʰagavān
bodʰāyanaḥ
\11\
iti
bodʰāyanīye
gr̥hyaśeṣe
dvitīyapraśne
ekādaśo
'dʰyāyaḥ
Adhyaya: 12
atʰa
dvitīyapraśne
dvādaśo
'dʰyāyaḥ
Sentence: 1
yatʰo
etadgrahāṇāmugraceṣṭānāṃ
nakṣatrapatʰacāriṇāmevaṃ
vivāhaṃ
kurvantyaparapakṣe
'śubʰe
dine
vā
'śucinā
vā
vivāhaṃ
kurvanti
vivāhena
nardʰnotīti
manyeta
vāvasatʰāt
punarvivāhaṃ
kurvīta
\1\
Sentence: 2
atʰa
cedaupāsanārambʰāt
prāk
jvalanasya
nāśaḥ
punarvivāhaṃ
kurvīta
\2\
Sentence: 3
atʰa
punarvivāhaṃ
vyākʰyāsyāmaḥ
\3\
Sentence: 4
udagayana
āpūryamāṇapakṣe
puṇye
nakṣatre
pūrvedyurnāndīmukʰaṃ
kr̥tvopavasati
\4\
Sentence: 5
atʰa
śvobʰūte
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvobʰau
śucī
snātau
śuklavāsasāvalaṅkāreṇālaṅkr̥tya
jāyāṃ
samīkṣate
abʰrātr̥gʰnīm
iti
pratipadya
saptapadāntaṃ
kr̥tvā
'tʰa
devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvātʰāsyā
upottʰāya
hr̥dayadeśamabʰimr̥śatīti
siddʰamādʰenuvarapradānādata
ūrdʰvaṃ
nādriyeta
\5\
Sentence: 6
atʰa
punarvivāheṣvetānutsīdanti
pratisaraṃ
snānaṃ
vāsaḥ
pratodamiṣuṃ
ca
pūrvaṃ
bʰojanamardʰyaṃ
vrataṃ
trirātramityādivivāhaśeṣān
varjayedityāha
bʰagavān
bodʰāyanaḥ
\6\
iti
bodʰāyanīyagr̥hyaśeṣe
dvitīyapraśne
dvādaśo
'dʰyāyaḥ
Adhyaya: 13
atʰa
dvitīyapraśne
trayodaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
viṣṇupratiṣṭʰākalpaṃ
vyākʰyāsyāmaḥ
dvādaśyāmekādaśyāṃ
śroṇāyā
vā
yāni
cānyāni
śubʰanakṣatrāṇi
teṣu
pūrvedyureva
yugmān
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
samāgatāyāṃ
niśāyāṃ
kapilāpañcagavyena
sahiraṇyayavadūrvāṅkurāśvattʰapalāśaparṇena
suvarṇopadʰānaṃ
pratikr̥tiṃ
kr̥tvā
'bʰiṣiñcati
āpo
hi
ṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
vyāhr̥tībʰiśca
\1\
Sentence: 2
puṣpapʰalākṣatamiśreryavadūrvāṅkuraṃ
pādapīṭʰe
nikṣipati
idaṃ
viṣṇurvicakrame
iti
\2\
Sentence: 3
pratisaramābadʰnāti
rakṣohaṇaṃ
vājinamājigʰarmi
iti
\3\
Sentence: 4
atʰainaṃ
nadītaṭākahradanirjʰarasarastīrtʰānāmanyatameṣvahatena
vāsasā
kuśabandʰamālyamāccʰādyādʰiśrayati
ava
te
heḍaḥ
uduttamam
iti
\4\
Sentence: 5
atʰa
śvobʰūte
snātvāhatavāsasaścatvāro
brāhmaṇāḥ
pratimāmuttʰāpayeyuḥ
uttiṣṭʰa
brahmaṇaspate
iti
\5\
Sentence: 6
atʰa
śucau
deśe
samavastʰāpya
gāyatryā
gr̥hya
gomūtraṃ
gandʰadvāreti
gomayam
\
āpyāyasveti
śa
kṣīraṃ
dadʰikrāvṇeti
vai
dadʰi
\
śukramasi
jyotirasītyājyaṃ
devasya
tvā
kuśodakam
\
ityetatpañcagavyaṃ
nāma
\6\
Sentence: 7
atrāha
kapilāyā
varaṃ
kṣīraṃ
śvetāyāśca
varaṃ
dadʰi
\
raktāyāstu
gʰr̥taṃ
śreṣṭʰaṃ
śeṣau
śabalakr̥ṣṇayoḥ
\
iti
\7\
Sentence: 8
etena
ā
vo
rājānam
iti
snāpayati
\8\
Sentence: 9
śamīpalāśakʰādirabilvāśvattʰavikaṅkatanyagrodʰapanasāmraśirīṣodumbarāṇāṃ
sarvayājñikavr̥kṣāṇāṃ
carmakaṣāyakalaśenābʰiṣiñcati
aśvattʰe
vo
niṣadanam
ityetenānuvākena
\9\
Sentence: 10
maṇimuktāpravāl̥arajatatāmrāṇāmapsu
nimagnānāṃ
pūrṇakalaśenābʰiṣiñcati
hiraṇyavarṇām
iti
navarcena
\10\
Sentence: 11
hiraṇyena
tejasā
cakṣurvimocayet
tejosi
iti
\11\
Sentence: 12
atʰa
devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā
pakvājjuhoti
viṣṇornukam
iti
puronuvākyāmanūcya
paro
mātrayā
iti
yājyayā
juhoti
\12\
Sentence: 13
atʰa
puruṣasūktenājyahutīrupajuhoti
idaṃ
viṣṇurvicakrame
iti
pādayosspr̥śet
\13\
Sentence: 14
punastenaivājyāhutīrjuhuyāt
viṣṇornukam
iti
nābʰideśespr̥śet
\14\
Sentence: 15
punastenaivājyāhutīrjuhuyāt
ato
devā
avantu
naḥ
iti
mūrdʰni
spr̥śet
\15\
Sentence: 16
punastenaivājyāhutīrjuhuyādatʰa
sarvāṅgaṃ
spr̥śetpauruṣeṇa
sūktena
\16\
Sentence: 17
homānte
udu
tyaṃ
jātavedasam
ityuttʰāpya
śākunena
sūktena
devālayaṃ
praveśya
maṇimuktāpravāl̥asuvarṇarajatāni
pādapīṭʰe
nidʰāya
ato
devā
avantu
naḥ
iti
viṣṇuṃ
stʰāpayet
\17\
Sentence: 18
atʰa
gandʰapuṣpadʰūpadīpānyākāśonmukʰāni
kr̥tvopottʰāya
āvāhanaṃ
karīti
praṇavayuktavyāhr̥tibʰirvyastaissamastaiśca
oṃ
bʰūḥ
puruṣamāvāhayāmyoṃ
bʰuvaḥ
puruṣamāvāhayāmyoṃ
suvaḥ
puruṣamāvāhayāmyoṃ
bʰūrbʰuvassuvaḥ
puruṣamāvāhayāmi
ityāvāhya
ratnāmbukalaśenābʰiṣiñcati
praṇavena
dʰārayet
brahma
iti
vijñāyate
\18\
Sentence: 19
praṇavena
kūrcaṃ
dadāti
\19\
Sentence: 20
dūrvāviṣṇukrāntaśyāmākapadmapatrakalaśena
pādyaṃ
dadāti
\20\
Sentence: 21
elālavaṅgatakvolakarpūramiśrakalaśenācamanīyaṃ
dadāti
\21\
Sentence: 22
āpaḥkṣīrakuśāgraiścākṣatairyavataṇḍulaistilaissiddʰārtʰakaiścārdʰyaṃ
dadāti
\22\
Sentence: 23
imā
āpaśśāntāśśivāśśivatamāḥ
pūtāḥ
pūtatamā
medʰyāmedʰyatamā
amr̥tāṃ
amr̥tarasāḥ
pādyā
ācamanīyā
ardʰyāstā
juṣantāṃ
pratigr̥hyantāṃ
pratigr̥hṇātu
bʰagavān
mahāviṣṇurviṣṇave
namaḥ
iti
pādyamācamanīyamardʰyaṃ
dadāti
\23\
Sentence: 24
idaṃ
viṣṇurvicakrame
iti
pratisaraṃ
vitraṃsayati
\24\
Sentence: 25
devatāṃ
namaskr̥tvātʰa
gandʰaṃ
dadāti
ime
gandʰāśśubʰā
divyāssarvagandʰairalaṅkr̥tāḥ
pūtā
brahmapavitreṇa
pūtāssūryasya
raśmibʰiḥ
\25\
Sentence: 26
pratigr̥hyatāṃ
pratigr̥hṇātu
bʰagavān
mahāviṣṇurviṣṇave
namaḥ
iti
\26\
Sentence: 27
mālyaṃ
dadāti
ime
mālyāśśubʰā
divyāssarvamālyairalaṅkr̥tāḥ
pūtā
brahmapavitreṇa
pūtāssūryasya
raśmibʰiḥ
\27\
Sentence: 28
pratigr̥hyatāṃ
pratigr̥hṇātu
bʰagavān
mahāviṣṇurviṣṇave
namaḥ
iti
\28\
Sentence: 29
puṣpaṃ
dadāti
ime
puṣpāśśubʰā
divyāssarvapuṣpairalaṅkr̥tāḥ
\
pūtā
brahmapavitreṇa
pūtāssūryasya
raśmibʰiḥ
\29\
Sentence: 30
pratigr̥hyatāṃ
pratigr̥hṇātu
bʰagavān
mahāviṣṇurviṣṇave
namaḥ
iti
\30\
Sentence: 31
dʰūpaṃ
dadāti
vanaspatiraso
dʰūpo
dʰūpebʰyo
dʰūpa
uttamaḥ
āgʰreyassarvadevānāṃ
dʰūpo
'yaṃ
pratigr̥hyatām
\31\
Sentence: 32
pratigr̥hyatāṃ
pratigr̥hṇātu
bʰagavān
mahāviṣṇurviṣṇave
namaḥ
iti
\32\
Sentence: 33
atʰa
dīpaṃ
dadāti
jyotiśśukraśca
tejaśca
devānāṃ
satataṃ
priyaḥ
bʰāsvarassarvabʰūtānāṃ
dīpo
'yaṃ
pratigr̥hyatām
\33\
Sentence: 34
pratigr̥hyayāṃ
pratigr̥hṇātu
bʰagavān
mahaviṣṇurviṣṇave
namaḥ
iti
\34\
Sentence: 35
atʰa
dvādaśanāmabʰiḥ
puṣpāṇi
dadyāttaireva
tarpaṇāni
kr̥tvā
kr̥sarapāyasagul̥odanaṃ
haridrodanamiti
havīṃṣi
\
pavitraṃ
te
vitatam
iti
pāyasaṃ
nivedayet
\
gʰr̥tāplutaṃ
pūrṇaśarāvaṃ
gul̥odanaṃ
nivedayet
\
kr̥saraṃ
tilamiśramājyaṃ
juhuyāt
vāsudevāya
svāhā
\
saṅkarṣaṇāya
svāhā
\
pradyumnāya
svāhā
\
aniruddʰāya
svāhā
\
īśānyai
svāhā
\
śriyai
svāhā
\
sarasvatyai
svāhā
\
puṣṭyai
svāhā
\
viṣṇave
svāhā
\
puruṣasūktena
viṣṇornukaṃ
tadasya
priyaṃ
pratadviṣṇuḥ
paromātrayā
vicakrame
trirdevaḥ
iti
dvādaśanāmabʰiḥ
amuṣmai
svāhāmuṣmai
svāhā
iti
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\35\
Sentence: 36
atʰa
sarvahaviṣāṃ
balimupaharati
tvāmekamādyaṃ
puruṣaṃ
purātanaṃ
nāgayaṇaṃ
viśvasr̥jaṃ
yajāmahe
\
tvameva
yajño
vihito
vidʰeyastvamātmanātman
pratigr̥hṇīṣva
havyam
iti
\36\
Sentence: 37
atʰāgreṇāgnimaśvattʰaparṇeṣu
hutaśeṣaṃ
nidadʰāti
bʰūrbʰuvassuvarom
iti
\37\
Sentence: 38
dviścaturvā
pradakṣiṇaṃ
sāgniṃ
parikrāmati
viśvabʰuje
namaḥ
\
sarvabʰuje
namaḥ
\
ātmane
namaḥ
\
paramātmane
namaḥ
\
sarvātmane
namaḥ
iti
\38\
Sentence: 39
brahmacārī
gr̥hastʰo
vā
dvādaśa
brāhmaṇān
saṃyatān
haridrodanaṃ
bʰojayet
\
santiṣṭʰate
viṣṇupratiṣṭʰāvidʰiḥ
\39\
iti
bodʰāyanīyagr̥hyaśeṣe
dvitīyapraśne
trayodaśo
'dʰyāyaḥ
Adhyaya: 14
dvitīyapraśne
caturdaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
mahāpuruṣasyāharahaḥ
paricaryāvidʰiṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
snātaśśuciśśucau
same
deśe
gomayenopalipya
devasya
pratikr̥tiṃ
kr̥tvākṣatapuṣpairyatʰālābʰamarcayitvā
saha
puṣpodakena
mahāpuruṣamāvāhayet
oṃ
bʰūḥ
puruṣamāvāhayāmyoṃ
bʰuvaḥ
puruṣamāvāhayāmyoṃ
suvaḥ
puruṣamāvāhayāmyoṃ
bʰūrbʰuvassuvaḥ
puruṣamāvāhayāmi
ityāvāhya
āyātu
bʰagavān
mahāpuruṣaḥ
iti
kuśairāsanaṃ
dadyāt
bʰagavato
'yaṃ
kūrco
darbʰamayastrivr̥ddʰaritassuvarṇastaṃ
juṣasva
iti
\2\
Sentence: 3
atʰa
sāvitryā
pātramadbʰiḥ
prakṣāl̥ya
tiraḥpavitramapa
ānīya
punastenaivāpo
'bʰimantrya
sapavitreṇādityaṃ
darśayet
om
ityātamitoḥ
\3\
Sentence: 4
tāsāṃ
trīṇi
padā
vicakrame
iti
pādyaṃ
dadāti
\4\
Sentence: 5
atʰa
vyāhr̥tibʰirnirvālyaṃ
vyohya
idaṃ
viṣṇuvicakrame
ityardʰyaṃ
dadyāt
\5\
Sentence: 6
divo
vā
viṣṇo
ityācamanīyam
\6\
Sentence: 7
atʰainaṃ
snāpayati
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
brahma
jajñānam
vāmadevyarcā
yajuḥ
pavitreṇa
iti
\7\
Sentence: 8
atʰādbʰistarpayati
keśavaṃ
tarpayāmi
iti
dvādaśanāmadʰeyairvyāhr̥tībʰiḥ
pradakṣiṇamudakaṃ
pariṣicya
praṇavena
vāso
dadāti
sāvitryā
yajñopavītaṃ
idaṃ
viṣṇurvicakrame
ityācamanīyaṃ
gandʰadvārām
iti
gandʰaṃ
irāvatī
ityakṣataṃ
tadviṣṇoḥ
iti
puṣpaṃ
sāvitryā
dʰūpaṃ
uddīpyasva
iti
dīpaṃ
devasya
tvā
iti
havirnivedanam
\8\
Sentence: 9
atʰāsmai
dvādaśanāmabʰiḥ
puṣpāṇi
dadyāt
\
trīṇi
padā
vicakrame
iti
pratipadaṃ
dadyāt
sumr̥ḍīkā
bʰavantu
naḥ
ityantena
\9\
Sentence: 10
atʰaina
vaiṣṇavībʰi
r̥gyajussāmātʰarvabʰiḥ
stutibʰistunvanti
\10\
Sentence: 11
vyāhr̥tībʰiḥ
puruṣamudvāsayet
oṃ
bʰūḥ
puruṣamudvāsayāmi
ityādibʰiḥ
prayātu
bʰagavān
mahāpuruṣaḥ
kṣemāya
vijayāya
punassaṃdarśanāya
ca
iti
\11\
Sentence: 12
pratimāstʰāneṣvāvāhanodvāsanavarjamaharahastvācakṣata
ityāha
bʰagavān
bodʰāyanaḥ
\12\
iti
bodʰāyanīye
gr̥hyaśeṣe
dvitīyapraśne
caturdaśo
'dʰyāyaḥ
Adhyaya: 15
atʰa
dvitīyapraśne
pañcadaśo
'dʰyāyaḥ
Sentence: v.1a
atʰātassaṃpravakṣyāmi
viṣṇossnapanamuttamam
Sentence: v.1b
prāsādasyāgrato
vidvān
kuryātsvapanamaṇḍapam
\1\
Sentence: v.2a
maṇḍapasya
ca
madʰye
tu
vedikāṃ
samprakalpayet
Sentence: v.2b
acalapratiṣṭʰito
yatra
devastatra
na
vedikā
\2\
Sentence: v.3a
tasyāssamīpe
tatstʰāne
kalaśastʰānamuttamam
Sentence: v.3b
saṅkʰyā
ca
nava
teṣāṃ
tu
stʰāpanaṃ
praṇavena
tu
\3\
Sentence: v.4a
yatkiñcitkriyate
cātra
praṇavenaiva
katʰyate
Sentence: v.4b
stʰāpanaṃ
kalaśānāṃ
tu
prāgādīśānamantataḥ
\4\
Sentence: v.5a
etenaiva
krameṇātra
sarvaṃ
karma
vidʰīyate
Sentence: v.5b
navamaṃ
kalaśaṃ
madʰye
stʰāpayedantato
budʰaḥ
\5\
Sentence: v.6a
kūrceṣu
stʰāpayetsarvān
vrīhiprastʰastʰiteṣu
ca
Sentence: v.6b
vrīhayaśśālayaḥ
proktāḥ
kalaśastʰāpane
budʰaiḥ
\6\
Sentence: v.7a
teṣāmabʰāve
yatkiñcidgrāmyaṃ
dʰānyamiheṣyate
Sentence: v.7b
pūrayetkalaśān
sarvān
śuddʰaspʰaṭikasannibʰaiḥ
\7\
Sentence: v.8a
jalaistu
madʰyamaṃ
tatra
pañcagavyena
pūrayet
Sentence: v.8b
kūrcānnidʰāya
sarveṣu
śarāvairapidʰāya
ca
\8\
Sentence: v.9a
ariktaireva
kartavyaḥ
śarāvairnavabʰissadā
Sentence: v.9b
apidʰānakriyā
teṣāṃ
śālijaireva
taṇḍulaiḥ
\9\
Sentence: v.10a
arcayetkalaśān
sarvān
gandʰapuṣpādibʰiḥ
kramāt
Sentence: v.10b
prāpte
muhūrta
āvāhya
paramātmānamātmavān
\10\
Sentence: v.11a
pūrvoktavidʰināvāhya
devamānīya
vedikām
Sentence: v.11b
arcayitvā
tato
viṣṇumarcitaireva
sarvaśaḥ
\11\
Sentence: v.12a
ānītaṃ
vedikāyāṃ
tu
gomayenāpareṇa
tu
Sentence: v.12b
upalipte
'kṣataiḥ
kīrṇe
śālibʰirvrīhibʰiśca
tat
\12\
Sentence: v.13a
prāṅmukʰaṃ
devamāsīnaṃ
sannidadʰyāttataḥ
kṣaṇāt
Sentence: v.13b
tatraiva
tvacalastʰāne
na
cāvāhanamiṣyate
\13\
Sentence: v.14a
tatraiva
nityasānnidʰyāddevasya
paramātmanaḥ
Sentence: v.14b
āsanādikramāddadyātsūktaṃ
pauruṣamāśritaḥ
\14\
Sentence: v.15a
tataḥ
kalaśamādāya
kuryātsnapanamāditaḥ
Sentence: v.15b
mantrā
ete
tu
mantavyā
snāpane
paramātmanaḥ
\15\
Sentence: v.16a
vaiṣṇavaṃ
sūktamāpo
hi
hiraṇyeti
ca
saptakam
Sentence: v.16b
pavamānānuvākaṃ
ca
sarve
sādʰāraṇāssmr̥tāḥ
\16\
Sentence: v.17a
anuktamantraṃ
yatkiñcinna
gr̥hṇīyāttato
budʰaḥ
Sentence: v.17b
anena
vidʰivatkr̥tvā
snāpanaṃ
puruṣasya
tu
\17\
Sentence: v.18a
datvā
pāyasamannaṃ
tu
śeṣaṃ
parisamāpayet
Sentence: v.18b
nityadevārcane
yatsyāt
kalaśasnāpanaṃ
tu
vai
\18\
Sentence: v.19a
snāpanasya
trayaścoktāḥ
brahmajajñānamantrataḥ
Sentence: v.19b
vāmadevyaṃ
tataḥ
kuryātpavitraṃ
yajuṣaśca
yat
\19\
Sentence: v.20a
pavamānānuvākaṃ
ca
sarve
sādʰāraṇāssmr̥tāḥ
Sentence: v.20b
viṣuvāyanasaṅkrāntau
candrasūryagrahe
tatʰā
\20\
Sentence: v.21a
arcanāyāśca
viccʰede
kadācitkālabʰedataḥ
Sentence: v.21b
upagʰāte
'pi
vānyasmin
dussvapne
tu
bʰayaṃkare
\21\
Sentence: v.22a
ādyaṃ
tu
snāpanaṃ
kuryātsarvaśāntirbʰaviṣyati
Sentence: v.22b
atʰa
devotsavaṃ
kuryānmucyate
sarvapātakaiḥ
\22\
Sentence: v.23a
iha
loke
paratrāpi
sukʰamevāsya
vardʰate
Sentence: v.23b
paścādviṣṇośca
sāyujyametītyatra
na
saṃśayaḥ
\23\
Sentence: v.24a
jagaddʰitāya
kr̥ṣṇāya
snāpanaṃ
kr̥tavān
hi
yaḥ
Sentence: v.24b
ityāha
bʰagavān
bodʰāyanaḥ
\24\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
dvitīyapraśne
pañcadaśo
'dʰyāyaḥ
Adhyaya: 16
atʰa
dvitīyapraśne
ṣoḍaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
rudrapratiṣṭʰākalpaṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
caturtʰyāmaṣṭamyāmārdrāyāmapabʰaraṇyāṃ
vā
caturdaśyāṃ
vā
yāni
cānyāni
śubʰanakṣatrāṇi
teṣu
pūrvedyureva
yugmān
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰiṃ
iti
vācayitvā
samāgatāyāṃ
niśāyāṃ
kapilāpañcagavyena
sahiraṇyayavadūrvāṅkurāśvattʰapalāśaparṇena
suvarṇopadʰānaṃ
pratikr̥tiṃ
kr̥tvābʰiṣiñcati
āpo
hiṣṭʰā
mayubʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
vyāhr̥tibʰiśca
\2\
Sentence: 3
puṣpapʰalākṣatamiśrayavadūrvāṅkuraṃ
pādapīṭʰe
nikṣipati
namaste
rudra
manyave
iti
\3\
Sentence: 4
pratisaraṃ
badʰnāti
rakṣohaṇaṃ
vājinam
iti
\4\
Sentence: 5
atʰa
nadītaṭākahradanirjʰarasarastīrtʰānāmanyatameṣvahatena
vāsasā
kuśabandʰāṃ
mālāmāccʰādyādʰivāsayati
avate
heḍaḥ
uduttamam
iti
\5\
Sentence: 6
atʰa
śvobʰūte
snātvāhatavāsasaścatvāro
brāhmaṇāḥ
pratimāmuttʰāpayeyuḥ
uttiṣṭʰa
brahmaṇaspate
iti
\6\
Sentence: 7
atʰa
śucau
deśe
samavastʰāpya
gāyatryā
gr̥hya
gomūtraṃ
gandʰadvāreti
gomayam
āpyāyasveti
ca
kṣīraṃ
dadʰikrāvṇeti
vai
dadʰi
śukramasi
jyotirasītyājyaṃ
devasya
tvā
kuśādikam
\7\
Sentence: 8
ityetatpañcagavyaṃ
nāma
\8\
Sentence: 9
atrāha
kapilāyā
varaṃ
kṣīraṃ
śvetāyāstu
varaṃ
dadʰi
raktāyā
varamājyaṃ
ca
śeṣau
śabal̥akr̥ṣṇayoḥ
iti
\9\
Sentence: 10
etena
namaste
astu
dʰanvane
ityaṣṭābʰiḥ
snāpayati
\10\
Sentence: 11
atʰa
śamāpalāśakʰādirabilvāśvattʰavikaṅkatanyagrodʰapanasāmraśirīṣodumbarasarvayājñikavr̥kṣāṇāṃ
carmakaṣāyakalaśenābʰiṣiñcati
aśvattʰe
vo
niṣadanam
ityetena
\11\
Sentence: 12
maṇimuktāpravāl̥ānāmapsu
nimagnānāṃ
pūrṇakalaśenābʰiṣiñcati
hiraṇyavarṇāḥ
iti
pūrvoktena
\12\
Sentence: 13
hiraṇyena
tejasā
cakṣurvimocayet
tejo
'si
iti
\13\
Sentence: 14
liṅge
cennivartate
cakṣuṣorabʰāvāt
\14\
Sentence: 15
atʰa
devayajanollekʰanaprabʰr̥tyāgnimukʰāt
kr̥tvā
pakvājjuhoti
yā
ta
iṣuśśivatamā
ityāntādanuvākasya
\16\
Sentence: 17
atʰājyāhutīrupajuhoti
drāpe
sahasrāṇi
ityetābʰyāmanuvākābʰyāṃ
pratyr̥caṃ
sarvo
vai
rudraḥ
iti
pādapīṭʰe
spr̥śet
\17\
Sentence: 18
punastābʰirevājyāhutīrjuhuyāt
kadrudrāya
iti
nābʰideśe
spr̥śet
\18\
Sentence: 19
punastābʰirevājyāhutīrjuhuyāt
namo
hiraṇyabāhave
iti
mūrdʰni
spr̥śet
\19\
Sentence: 20
punastābʰirevājyāhutīrjuhuyāt
sarvāṅgamupaspr̥śet
rudreṇa
samastena
\20\
Sentence: 21
tataḥ
udu
tyaṃ
jātavedasam
ityuttʰāpya
pañcabrahmasaṃjñakena
pañcānuvākena
devālayaṃ
praveśya
maṇimuktāpravāl̥asuvarṇarajatāni
pādapīṭʰe
nidʰāya
namaste
rudra
manyave
iti
rudraṃ
stʰāpayet
\21\
Sentence: 22
atʰa
gandʰapuṣpadʰūpadīpānyākāśonmukʰāni
kr̥tvā
upottʰāyāvāhanaṃ
karoti
praṇavayuktavyāhr̥tībʰirvyastābʰissamastābʰiśca
oṃ
bʰūḥ
puruṣamāvāhayāmyoṃ
bʰuvaḥ
puruṣamāvāhayāmyoṃ
suvaḥ
puruṣamāvāhayāmyoṃ
bʰūrbʰuvassuvaḥ
puruṣamāvāhayāmi
iti
āyātu
bʰagavān
mahādevaḥ
ityāvāhya
ratnāmbukalaśenābʰiṣiñcati
praṇavaena
dʰārayet
brahma
iti
vijñāyate
\22\
Sentence: 23
praṇavena
kūrcaṃ
dadāti
\23\
Sentence: 24
viṣṇupadāśyāmākapadmapatrakalaśena
pādyaṃ
dadāti
\24\
Sentence: 25
elālavaṅgatakakolakarpūramiśrakalaśenācamanīyaṃ
dadāti
\25\
Sentence: 26
āpaḥkṣīrakuśāgraiścākṣatairyavataṇḍulaiḥ
\
yavaissiddʰārtʰakaiścārdʰyaṃ
dadāti
imā
āpaśśivāśśivatamāḥ
pūtatamā
medʰyā
medʰyatamā
amr̥tā
amr̥tarasāḥ
pādyā
ācamanīyā
ardʰyāstā
juṣatāṃ
pratigr̥hyatāṃ
pratigr̥hṇātu
bʰagavān
mahādevo
rudrāya
namaḥ
iti
pādyamācamanīyamardʰyaṃ
dadāti
\26\
Sentence: 27
namaste
rudra
manyave
iti
pratisaraṃ
visraṃsayati
\27\
Sentence: 28
devatāṃ
namaskr̥tyātʰa
gandʰaṃ
dadāti
ime
gandʰāśśubʰā
divyāssarvagandʰairalaṅkr̥tāḥ
\
pūtā
brahmapavitreṇa
pūtāssūryasya
raśmibʰiḥ
\
pratigr̥hyatāṃ
pratigr̥hṇātu
bʰagavān
mahādevo
rudrāya
namaḥ
iti
\28\
Sentence: 29
atʰa
mālyaṃ
dadāti
ime
mālyāśśubʰā
divyāssarvamālyairalaṅkr̥tāḥ
pūtā
brahmapavitreṇa
pūtāssūryasya
raśmibʰiḥ
pratigr̥hyatāṃ
pratigr̥hṇātu
bʰagavān
mahādevo
rudrāya
namaḥ
iti
\29\
Sentence: 30
atʰa
puṣpaṃ
dadāti
ime
puṣpaśśubʰā
divyāssarvapuṣpairalaṅkr̥tāḥ
pūtā
brahmapavitreṇa
pūtāssūryasya
raśmibʰiḥ
pratigr̥hyatāṃ
pratigr̥hṇātu
bʰagavān
mahādevo
rudrāya
namaḥ
iti
\30\
Sentence: 31
atʰa
dʰūpaṃ
dadāti
vanaspatiraso
dʰūpo
dʰūpāḍʰyo
dʰūpa
uttamaḥ
āgʰreyassarvadevānāṃ
dʰūpo
'yaṃ
pratigr̥hyatām
pratigr̥hyatāṃ
pratigr̥hṇātu
bʰagavān
mahādevo
rudrāya
namaḥ
iti
\31\
Sentence: 32
atʰa
dīpaṃ
dadāti
jyotiśśukraśca
tejaśca
devānāṃ
satataṃ
priyaḥ
bʰāsvarassarvabʰūtānāṃ
dīpo
'yaṃ
pratigr̥hyatām
pratigr̥hyatāṃ
pratigr̥hṇātu
bʰagavān
mahādevo
rudrāya
namaḥ
iti
\32\
Sentence: 33
atʰa
bʰavāya
ityaṣṭābʰiḥ
puṣpāṇi
dadyāttaireva
tarpaṇāni
kr̥tvā
kr̥saraṃ
pāyasaṃ
gul̥odanaṃ
haridrodanamiti
havīṃṣi
pavitraṃ
te
vitatam
iti
pāyasaṃ
nivedayet
\33\
Sentence: 34
gʰr̥tāplutaṃ
pūrṇaśarāvaṃ
gul̥odanaṃ
nivedayet
\34\
Sentence: 35
kr̥saramājyamiśraṃ
juhuyāt
bʰavāya
devāya
svāhā
ityaṣṭābʰiḥ
bʰavasya
devasya
patnyai
svāhā
ityādibʰiḥ
\35\
Sentence: 36
atʰa
haridrodanaṃ
juhuyāt
bʰavasya
devasya
sutāya
svāhā
ityaṣṭābʰiḥ
\36\
Sentence: 37
atʰa
tryambakaṃ
yajāmahe
mā
no
mahāntaṃ
mā
nastoke
ārdrayā
rudraḥ
hetī
rudrasya
ārātte
agniḥ
vikirida
vilohita
sahasrāṇi
sahasradʰā
sahasrāṇi
sahasraśaḥ
iti
\
dvādaśanāmabʰiḥ
śivāya
śaṅkarāya
sahamānāya
śitikaṇṭʰāya
kapardine
tāmrāya
aruṇāya
apaguramāṇāya
hiraṇyabāhave
sastʰiñjarāya
babʰluśāya
hiraṇyāya
svāhā
iti
\37\
Sentence: 38
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\38\
Sentence: 39
haviṣāṃ
balimupaharati
tvāmekamādyaṃ
puruṣaṃ
purātanaṃ
rudraṃ
śivaṃ
viśvasr̥jaṃ
yajāmahe
\
tvameva
yajño
vihito
vidʰeyastvamātmanātman
pratigr̥hṇīṣva
havyam
iti
\39\
Sentence: 40
atʰāgreṇāgnimaśvattʰaparṇeṣu
hutaśeṣaṃ
nidadʰāti
bʰūrbʰuvassuvarom
iti
\40\
Sentence: 41
dviḥ
caturvā
sahāgniṃ
pradakṣiṇaṃ
parikrāmati
viśvabʰuje
namaḥ
\
sarvabʰuje
namaḥ
\
ātmane
namaḥ
\
paramātmane
namaḥ
iti
\41\
Sentence: 42
brahmacārī
gr̥hastʰo
vā
dvādaśa
brāhmaṇān
saṃyatān
haridrodanena
bʰojayet
\42\
Sentence: 43
saṃtiṣṭʰate
pratiṣṭʰāvidʰiḥ
\43\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
dvitīyapraśne
ṣoḍaśo
'dʰyāyaḥ
Adhyaya: 17
atʰa
dvitīyapraśne
saptadaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
mahādevasyāharahaḥ
paricaryāvidʰiṃ
vyākʰyāsyāmaḥ
snātaśśucissame
śucau
deśe
gomayenopalipya
devasya
pratikr̥tiṃ
kr̥tvā
'kṣatapuṣpairyatʰālābʰamarcayitvā
saha
puṣpodakena
mahādevamāvāhayet
oṃ
bʰūḥ
puruṣamāvāhayāmi
ityādi
āyātu
bʰagavān
mahādevaḥ
iti
\1\
Sentence: 2
yo
rudro
agnau
iti
yajuṣā
pātramabʰimantrya
prakṣāl̥ya
tiraḥpavitramapa
ānīya
punastenaivābʰimantrya
saha
pavitreṇādityaṃ
darśayet
om
ityātamitoḥ
\2\
Sentence: 3
tāsāṃ
pādyam
iti
pādyaṃ
dadāti
\3\
Sentence: 4
atʰa
vyāhr̥tībʰirnirmālyaṃ
vyapohyārgʰyamācamanīyaṃ
datvā
'bʰiṣiñcati
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
brahma
jajñānam
kadrudāya
tvaritarudraṃ
vāmadevyaṃ
āpo
vā
idam
iti
ca
\4\
Sentence: 5
atʰa
vyāhr̥tībʰiḥ
pradakṣiṇamudakaṃ
pariṣicya
pavitraṃ
pādamūle
nidʰāyādbʰistarpayati
bʰavaṃ
devaṃ
tarpayāmi
ityaṣṭābʰiḥ
\5\
Sentence: 6
oṃ
namo
bʰagavate
rudrāya
tryambakāya
iti
vastrayajñopavīte
dadyāt
\6\
Sentence: 7
bʰavāya
devāya
namaḥ
ityaṣṭābʰiḥ
puṣpāṇi
dadyāt
\7\
Sentence: 8
tvaritarudreṇa
gandʰapuṣpadʰūpadīpaṃ
dadāti
\8\
Sentence: 9
devasya
tvā
iti
haviṣo
nivedayet
\9\
Sentence: 10
tryambakam
iti
pariṣekaṃ
dadyāt
\10\
Sentence: 11
amr̥topastaraṇamasi
iti
pratipadaṃ
kr̥tvā
haviraviruddʰaṃ
sarvaṃ
svādu
vastu
kandamūlapʰalāni
dadyāt
\11\
Sentence: 12
muhūrtamanavekṣamāṇa
āsīno
havirudvāsayāmi
iti
nivedyamudvāsya
amr̥tāpidʰānamasi
iti
pratipadaṃ
kr̥tvā
trayambakam
ityācamanīyaṃ
dadyāt
\12\
Sentence: 13
sarvopakaraṇairarcayitvā
bʰavāya
devāya
namaḥ
ityādibʰiḥ
amuṣmai
namo
'muṣmai
namaḥ
iti
gandʰādīn
dadāti
\13\
Sentence: 14
raudrībʰiḥ
r̥gyajussāmātʰarvabʰisstutibʰisstunvantyārṣaisstotraiśca
namaskr̥tya
prayātu
bʰagavān
mahādevaḥ
iti
visarjayati
\14\
Sentence: 15
liṅgastʰāneṣvāvāhanodvāsanavarjamaharahaḥ
svastyayanamityācakṣata
ityāha
bʰagavān
bodʰāyanaḥ
\15\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
dvitīyapraśne
saptadaśo
'dʰyāyaḥ
Adhyaya: 18
atʰa
dvitīyapraśne
aṣṭādaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
rudrasnānārcanavidʰiṃ
vyākʰyāsyāmaḥ
ādita
eva
tīrtʰe
snātvodetyāhataṃ
vāsaḥ
paridʰāya
śuciḥ
prayato
brahmacārī
śuklavāsāḥ
īśānasya
pratikr̥tiṃ
kr̥tvā
tasya
dakṣiṇāpratyagdeśe
tanmukʰaḥ
stʰitvā
ātmani
devatāḥ
stʰāpayet
prajanane
brahmā
tiṣṭʰatu
\
pādayorviṣṇustiṣṭʰatu
\
hastayorharastiṣṭʰatu
\
bāhvo
rudrastiṣṭʰatu
\
jaṭʰare
'gnistiṣṭʰatu
\
udare
pr̥tʰivī
tiṣṭʰatu
\
hr̥daye
śivastiṣṭʰatu
\
kaṇṭʰe
vasavastiṣṭʰantu
\
vaktre
sarasvatī
tiṣṭʰatu
\
nāsikayorvāyustiṣṭʰatu
\
nayanayoścandrādityau
tiṣṭʰetām
\
kaṇayoraśvinau
tiṣṭʰetām
\
lalāṭe
rudrāstiṣṭʰantu
\
mūrdʰnyādityāstiṣṭʰantu
\
śirasi
mahādevastiṣṭʰatu
\
śikʰāyāṃ
vāsudevastiṣṭʰatu
\
pr̥ṣṭʰe
pinākī
tiṣṭʰatu
\
purataśśūlī
tiṣṭʰatu
\
pārśvayośśivāśaṅkarau
tiṣṭʰetām
\
sarvato
vāyustiṣṭʰatu
\
sarvato
'gnijvālā
mālāparivr̥tāstiṣṭʰantu
\
sarveṣvaṅgeṣu
sarvā
devatā
yatʰāstʰānaṃ
tiṣṭʰantu
\
māṃ
rakṣantu
iti
\
agnirme
vāci
śritaḥ
iti
yatʰāliṅgamaṅgāni
saṃmr̥jyātʰainaṃ
gandʰākṣatapatrapuṣpadʰūpadīpairārādʰayet
\1\
Sentence: 2
atʰainaṃ
prasādayati
ārādʰito
manuṣyaistvaṃ
siddʰairdevāsurādibʰiḥ
ārādʰayāmi
śaktyā
tvānugr̥hāṇa
maheśvara
\2\
Sentence: 3
tryambakaṃ
yajāmahe
iti
ca
\3\
Sentence: 4
atʰainamāvāhayati
ā
tvā
vahantu
harayassacetasaśśvetairaśvaissaha
ketumadbʰiḥ
\
vātājitairbalavadbʰirmanojavairāyāhi
śīgʰraṃ
mama
havyāya
śarvom
iti
\4\
Sentence: 5
stʰāpite
nāvāhanam
\5\
Sentence: 6
atʰāsmā
āsanaṃ
dadāti
sadyojātam
iti
bʰave
bʰave
iti
pādyaṃ
bʰavodbʰavāya
namaḥ
ityargʰyaṃ
rudrāya
namaḥ
ityācamanīyaṃ
vyāhr̥tībʰirnirmālyaṃ
vyapohyātʰainaṃ
snāpayati
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
brahma
jajñānaṃ
kadrudrāya
sarvo
vai
kayā
naścitra
ābʰuvat
āpo
vā
idaṃ
sarvam
iti
ca
\6\
Sentence: 7
vyāhr̥tībʰiḥ
pradakṣiṇamudakaṃ
pariṣicya
pavitra
pādamūle
nidʰāyādbʰistarpayati
bʰavaṃ
devaṃ
tarpayāmi
ityaṣṭābʰiḥ
vāmadevāya
namaḥ
iti
vastraṃ
jyeṣṭʰāya
namaḥ
iti
yajñopavītaṃ
rudrāya
namaḥ
ityācamanīyaṃ
kālāya
namaḥ
iti
gandʰaṃ
kalavikaraṇāya
namaḥ
ityakṣataṃ
balavikaraṇāya
namaḥ
iti
puṣpaṃ
balapramatʰanāya
namaḥ
iti
dʰūpaṃ
sarvabʰūtadamanāya
namaḥ
iti
dīpaṃ
manonmanāya
namaḥ
iti
kāle
naivedyaṃ
rudrāya
namaḥ
ityācamanīyaṃ
dadāti
\7\
Sentence: 8
atʰāsyāgʰoratanūrupatiṣṭʰate
agʰorebʰyo
'tʰa
gʰorebʰyaḥ
iti
\8\
Sentence: 9
atʰa
rudragāyatrīṃ
japet
tatpuruṣāya
vidmahe
ityetāṃ
raudrīṃ
sahasrakr̥tva
āvartayeccʰatakr̥tvo
'parimitakr̥tvo
vā
daśāvaram
\9\
Sentence: 10
atʰainamāśiṣamāśāste
īśānassarvavidyānām
iti
\10\
Sentence: 11
atʰāsya
mūrdʰni
kalaśadʰārayā
santatamabʰiṣiñcati
namaste
rudra
manyave
ityekādaśānuvākān
japet
\
sarvo
vai
rudraḥ
iti
trīnanuvākān
sadyo
jātam
iti
pañcānuvākān
imā
rudrāya
iti
dvādaśarcānanyāṃśca
raudramantrānyatʰāśakti
japet
\11\
Sentence: 12
evamekādaśakr̥tvo
'bʰiṣiñcati
\12\
Sentence: 13
japānte
japānte
agnāviṣṇū
sajoṣasā
ityekādaśānuvākānāmekamekamanuvākaṃ
japet
\13\
Sentence: 14
sarveṣāmante
punarārādʰayet
sadyo
jātam
ityāsanādi
dīpāntaṃ
pūrvoktaṃ
sarvaṃ
kr̥tvā
manonmanāya
namaḥ
iti
pāyasādi
mahāhavirnivedayedraudrībʰisstutibʰisstunvanti
\14\
Sentence: 15
tadetadrudrasnānārcanaṃ
pāpakṣayārtʰī
vyādʰimocanārtʰī
śrīkāmaśśāntikāmaḥ
puṣṭikāmastuṣṭikāma
āyuṣkāma
ārogyakāmo
mokṣakāmaśca
kuryāt
\15\
Sentence: 16
atʰa
yatʰāśakti
dakṣiṇāṃ
dadāti
daśagāvassuvarṇabʰūṣitā
r̥ṣabʰaikādaśāstadabʰāva
ekāṃ
gāṃ
dadyādityāha
bʰagavān
bodʰāyanaḥ
\16\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
dvitīyapraśne
aṣṭādaśo
'dʰyāyaḥ
Adhyaya: 19
atʰa
dvitīyapraśne
ekonaviṃśo
'dʰyāyaḥ
Sentence: 1
atʰātaḥ
punaḥpratiṣṭʰākalpaṃ
vyākʰyāsyāmaḥ
pūrvokteṣu
nakṣatreṣu
yāni
cānyāni
śubʰanakṣatrāṇi
śuklapakṣa
udagayane
vasantādikāle
pūrvaṃ
pratiṣṭʰitasyāpi
buddʰipūrvakamekarātraṃ
dvirātramekamāsaṃ
dvimāsaṃ
vā
'rcanāviccʰede
śūdrarajasvalāpatitādyupaplave
vā
pūrvedyureva
yugmān
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
samāgatāyāṃ
niśāyāṃ
jalādʰivāsa
kr̥tvā
śvobʰūta
uttʰāya
dvau
kalaśau
stʰāpayedekaṃ
pañcagavyena
pūrayitvā
'paraṃ
śuddʰodakena
saha
ratnena
snāpayet
\1\
Sentence: 2
aṣṭasahasramaṣṭaśatamaṣṭāviṃśatiṃ
vā
mūlamantreṇa
rudragāyatryā
snāpayitvā
puṣpāṇi
dadyādyatʰālābʰamarcayitvā
guḍodanaṃ
nivedayet
\2\
Sentence: 3
evaṃkr̥te
'sya
śāntirbʰavati
\3\
Sentence: 4
buddʰipūrveṇārcanāviccʰede
snāpanaṃ
kartavyam
\4\
Sentence: 5
evaṃ
kurvāṇaḥ
svasti
r̥ddʰimāpnotītyācakṣate
\5\
Sentence: 6
evaṃ
punaḥ
pratiṣṭʰāmantreṇa
pratiṣṭʰāpayedityāha
bʰagavān
bodʰāyanaḥ
\6\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
dvitīyapraśne
ekonaviṃśo
'dʰyāyaḥ
Adhyaya: 20
atʰa
dvitīyapraśne
viṃśo
'dʰyāyaḥ
Sentence: v.1a
ataḥ
paraṃ
pravakṣyāmi
pañcagavyavidʰiṃ
kramāt
Sentence: v.1b
uttamaṃ
droṇamekaṃ
tu
madʰyamaṃ
tu
tadardʰakam
\1\
Sentence: v.2a
tadardʰamadʰamaṃ
jñeyaṃ
trividʰaṃ
parikīrtitam
Sentence: v.2b
pratʰapādaṃ
gʰr̥taṃ
proktaṃ
gomūtra
dviguṇaṃ
bʰavet
\2\
Sentence: v.3a
gomayaṃ
kuḍupaṃ
proktaṃ
dadʰi
prastʰasamanvitam
Sentence: v.3b
kṣīraṃ
prastʰadvayaṃ
proktaṃ
\3\
Sentence: v.4a
snāpanaṃ
pañcagavyena
bʰuktimuktipradaṃ
nr̥ṇām
Sentence: v.4b
kapilāyā
varaṃ
kṣīraṃ
śvetāyāstu
varaṃ
dadʰi
Sentence: v.4c
raktāyā
varamājyaṃ
vai
śeṣau
śavalakr̥ṣṇayoḥ
\4\
Sentence: 5
_
prayato
devasya
gr̥haṃ
gatvā
purato
maṇḍape
same
deśe
gomayenopalipya
vrīhibʰiryavairvā
kʰārimātraṃ
tadardʰaṃ
vā
saṃgr̥hya
sauvarṇaṃ
rājataṃ
kāṃsyaṃ
mr̥ṇmayaṃ
vā
nava
kalaśān
yācati
\5\
Sentence: 6
tantunā
pariveṣṭya
śucau
deśe
nidʰāya
stʰaṇḍilasya
dakṣiṇatā
udaṅṅāsīno
_
daśanāmabʰirbrāhmaṇānāmantrya
puṇyāhaṃ
vācayitvā
prokṣya
vrīhibʰisstʰaṇḍilaṃ
kr̥tvā
tasya
madʰyataḥ
prādeśāddakṣiṇavāmapārśve
suvarṇaśakalena
r̥jumullikʰet
brahma
jajñānam
iti
dakṣiṇataḥ
\
pitā
virājām
ityuttarataḥ
\
tayordakṣiṇato
nāke
suparṇam
iti
tayoruttarataḥ
āpyāyasva
iti
\
santatamr̥jumullikʰet
yo
rudro
agnau
iti
paścāt
\
sarvo
vai
rudraḥ
iti
purastāt
\
tayoḥ
paścāt
idaṃ
viṣṇurvicakrame
iti
\
tayoḥ
purastāt
indraṃ
viśvā
avīvr̥dʰan
iti
\6\
Sentence: 7
atʰābʰyukṣya
śakalaṃ
nirasyāpa
upaspr̥śya
bʰūrbʰuvassuvaroṃ
brahmaṇe
namaḥ
iti
madʰyamapade
'bʰyarcya
īśānāya
namaḥ
itīśapade
tatpuruṣāya
namaḥ
iti
pūrve
agʰorāya
namaḥ
iti
dakṣiṇe
vāmadevāya
namaḥ
ityuttare
sadyojātāya
namaḥ
iti
paścime
hr̥dayāya
namaḥ
iti
dakṣiṇapūrve
śirase
namaḥ
ityuttarapūrve
śikʰāyai
namaḥ
iti
dakṣiṇapaścime
kavacāya
namaḥ
iti
paścimottare
astrāya
namaḥ
iti
digvidikṣvabʰyarcya
brahmaṇe
namaḥ
iti
madʰye
pradʰānakalaśaṃ
stʰāpya
īśādipadeṣu
tattanmantreṇa
kalaśān
saṃstʰāpya
prokṣaṇīssaṃskr̥tya
pātrāṇi
prokṣya
gavyāni
ca
prokṣaṇīpātraparimāṇaṃ
kuśodakaṃ
devasya
tvā
iti
brahmakumbʰe
ānayati
\
āpo
vā
idaṃ
sarvam
ityabʰimantrya
kūrcaṃ
nidʰāyeśapātre
sapavitreṇa
kṣīram
\
puruṣe
dadʰi
\
agʰore
gʰr̥tam
\
saumye
gomayam
\
vāruṇe
gomūtram
\
hr̥daye
piṣṭaṃ
kadal̥yādīni
ca
\
nāl̥ikeraṃ
śirasi
\
āmalakaṃ
śikʰāyām
\
kavace
hāridram
\
tattanmantreṇāvāhanādyācamanāntaṃ
kr̥tvā
saṃparistīryātʰainaṃ
snāpayati
āpo
hiṣṭʰā
mayo
bʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
brahma
jajñānaṃ
kadrudrāya
sarvo
vai
kayā
naścitraḥ
āpo
vā
idam
iti
pradakṣiṇamudakaṃ
vyāhr̥tībʰiḥ
pariṣicyātʰādbʰistarpayati
\
svena
mantreṇa
gandʰapuṣpadʰūpadīpairabʰyarcya
balimupahr̥tya
tatsaviturvareṇyam
iti
sadyaḥpātramādāya
brahmapātreṇa
yojayet
sadyojātam
ityanuvākena
\
gandʰadvārām
iti
vāmadevamādāya
vāmadevānuvākena
brahmapātreṇa
yojayet
\
āpyāyasva
iti
kṣīrakumbʰamādāyeśānānuvākena
yojayet
\
dadʰikrāvṇṇaḥ
iti
dadʰyādāya
puruṣānuvākena
yojayet
\
śukramasi
ityanudrutya
gʰr̥tamādāyāgʰorānuvākena
yojayet
\
sohamiti
_
pʰalairavakīrya
gandʰādibʰirabʰyarcya
vyomavyāpinā
saṃpūjya
pañcagavyaṃ
bʰavatīti
\7\
Sentence: 8
atʰa
devasya
samīpaṃ
gattvā
nirmālyaṃ
vyapohya
praṇavena
_
devasya
tvā
savituḥ
prasave
'śvinorbāhubʰyāṃ
pūṣṇo
hastābʰyāmaśvinorbʰaiṣajyena
tejase
brahmavarcasāyābʰiṣiñcāmi
devasya
tvā
savituḥ
prasave
'śvinorbādubʰyāṃ
pūṣṇo
hastābʰyāṃ
sarasvatyai
bʰaiṣajyena
vīryāyānnādyāyābʰiṣiñcāmi
devasya
tvā
savituḥ
prasave
'śvinorbāhubʰyāṃ
pūṣṇo
hastābʰyāmindrasyendriyeṇa
śriyai
yaśase
balāyābʰiṣiñcāmi
iti
tribʰiḥ
\
atʰa
piṣṭāmalakaharidrādibʰiḥ
snāpayati
\
surabʰimatyā
'bliṅgābʰirvāruṇībʰiḥ
hiraṇyavarṇābʰiḥ
pāvamānībʰiḥ
vyāhr̥tībʰiranyaiśca
pavitrasamūhaiścamakanamakādibʰirabʰiṣekaṃ
kuryāt
\8\
Sentence: 9
punareva
yatʰāśakti
dakṣiṇāṃ
dadyādācāryāya
vastrakuṇḍalābʰaraṇāṅgulīyadʰenubʰūmyādīni
dadyāt
\9\
Sentence: v.10a
sarvaṃ
pāpmānaṃ
tarati
tarati
brahmahatyāṃ
Sentence: v.10b
brahmaṇassāyujyaṃ
salokatāmāpnoti
\10\
Sentence: v.11a
nāl̥ikerāmrapanasakadal̥īnāṃ
pʰalatrayam
Sentence: v.11b
śarkarāmadʰusaṃyuktaṃ
pañcāmr̥tamiti
smr̥tam
\11\
Sentence: v.12a
brahmapātrastʰitaṃ
toyaṃ
catuḥprastʰaṃ
pracakṣate
Sentence: v.12b
_
kapittʰapʰalamātrakam
\12\
Sentence: v.13a
yāvatsampāditaṃ
bʰaktyā
tāvatsampādayedbudʰaḥ
Sentence: v.13b
ityāha
bʰagavān
bodʰāyanaḥ
\13\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
dvitīyapraśne
viṃśo
'dʰyāyaḥ
Adhyaya: 21
atʰa
dvitīyapraśne
ekaviṃśo
'dʰyāyaḥ
Sentence: v.1a
atʰātassaṃpravakṣyāmi
devasya
snapane
vidʰim
Sentence: v.1b
mahato
liṅgadeśe
vā
kārayedvedikāṃ
budʰaḥ
\1\
Sentence: v.2a
maṇḍalaṃ
ca
purāṇoktaṃ
kr̥tvā
snapanamārabʰet
Sentence: v.2b
acalapratiṣṭʰito
yatra
devastatra
na
vedikā
\2\
Sentence: v.3a
tasyāssamīpe
tatstʰāne
kalaśastʰānamuttamam
Sentence: v.3b
saṃkʰyā
ca
nava
teṣāṃ
tu
stʰāpanaṃ
praṇavena
tu
\3\
Sentence: v.4a
yatkiṃcitkriyate
tatra
praṇavenaiva
katʰyate
Sentence: v.4b
stʰāpanaṃ
kalaśānāṃ
tu
prāgādīśānamantataḥ
\4\
Sentence: v.5a
etaireva
kramairatra
sarvaṃ
karma
vidʰīyate
Sentence: v.5b
navamaṃ
kalaśaṃ
madʰye
stʰāpayedantato
budʰaḥ
\5\
Sentence: v.6a
kūrceṣu
stʰāpayetsarvaṃ
vrīhibʰistaṇḍuleṣu
ca
Sentence: v.6b
vrīhayaśśālayaḥ
proktāḥ
kalaśāṃstʰāpayedbudʰaḥ
\6\
Sentence: v.7a
teṣāmabʰāve
yatkiṃcidgrāmyaṃ
dʰānyamiheṣyate
Sentence: v.7b
pūrayetkalaśāṃtsarvān
śuddʰaspʰaṭikasannibʰaiḥ
\7\
Sentence: v.8a
jalaistu
madʰyamaṃ
tatra
pañcagavyena
pūrayet
Sentence: v.8b
kūrcānnidʰāya
sarveṣu
śarāvairapidʰāya
ca
\8\
Sentence: v.9a
ariktaireva
kartavyaśśarāvairnavabʰissadā
Sentence: v.9b
apidʰānakriyā
teṣāṃ
śālijaireva
taṇḍulaiḥ
\9\
Sentence: v.10a
arcayetkalaśāṃtsarvān
gandʰapuṣpādibʰiḥ
kramāt
Sentence: v.10b
prāpte
muhūrta
āvāhya
paramātmānamātmavān
\10\
Sentence: v.11a
rudradevaṃ
śivaṃ
sākṣādyacca
sarvasya
daivatam
Sentence: v.11b
tasmādāvāhayetprājñaḥ
sarvatrāvāhane
vidʰiḥ
\11\
Sentence: v.12a
eṣa
autsargikaḥ
prokto
devatānāṃ
ca
tarpaṇe
Sentence: v.12b
nārāyaṇādi
viṣṇossyādrudrasya
tu
śivādikam
\12\
Sentence: v.13a
japadʰyānādi
sarvaṃ
syāt
vikalpaṃ
manasi
śrayet
Sentence: v.13b
raudraṃ
ca
sūktamāpo
hi
hiraṇyeti
ca
saptakam
\13\
Sentence: v.14a
vaikalpikaireva
kuryānmadʰyeti
tu
na
vidyate
Sentence: v.14b
atʰa
haike
vadantyevaṃ
snāpane
tu
mahāprabʰoḥ
\14\
Sentence: v.15a
sadyojātādipañcaiva
sarvo
vai
rudra
ityapi
Sentence: v.15b
etairanyaiśca
kuryādvai
snāpanaṃ
sārvakālikam
\15\
Sentence: v.16a
evaṃ
ca
kuryātsnāne
tu
snāpane
'rcā
tatʰā
bʰavet
Sentence: v.16b
ityāha
bʰagavān
bodʰāyanaḥ
\16\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
dvitīyapraśne
ekāviṃśo
'dʰyāyaḥ
Adhyaya: 22
atʰa
dvitīyapraśne
dvāviṃśo
'dʰyāyaḥ
Sentence: 1
atʰa
devayoḥ
pūjākaraṇe
sarvatra
trīṇi
padā
vicakrame
tryambakaṃ
yajāmahe
ityetābʰyāṃ
yatʰāliṅgamāsanaṃ
pādyamācamanīyaṃ
ca
\1\
Sentence: 2
etayostraivarṇikadʰarmatvāt
sarvatra
vacanāllokaprasiddʰaprāptapratiṣedʰābʰāvāt
kriyata
iti
ha
smāha
bodʰāyanaḥ
\2\
Sentence: 3
evaṃ
pratiṣṭʰāpya
vā
kuryāttayoreva
sāyujyaṃ
salokatāmāpnoti
\3\
Sentence: 4
yadi
triṃśatsaṃvatsarādūrdʰvaṃ
kriyeta
tato
devayoḥ
paramaṃ
padaṃ
brahmasaṃjñitaṃ
tadeva
sagaṇa
āpnoti
\4\
Sentence: 5
yadi
tatpravaṇaḥ
syādya
u
cainadevaṃ
viduryasmai
prabrūte
yasmai
vā
karoti
tasmai
śataṃ
dadyānmāṣāṇāṃ
brāhmaṇo
rājanyassahasraṃ
dadyādvaiśyo
yatʰāśraddʰaṃ
dadyāt
\5\
Sentence: 6
na
strīśūdrau
kuryātāṃ
yadi
kuryātāṃ
svatantropadeśe
ācārya
āśraya
iti
\6\
Sentence: 7
svatantrayostayoścedvr̥ttikṣīṇo
'pi
brāhmaṇaḥ
patatyeveti
śālikiḥ
\7\
Sentence: 8
atʰa
devayoryatʰākāmī
syādyasyāṃkasyāṃcidavastʰāyāṃ
jale
vā
stʰaṇḍile
vā
pratimāsu
vā
sarvaṃ
kr̥tvā
'bʰyarcayenna
tu
pramādyet
\8\
Sentence: 9
deśābʰāve
dravyābʰāve
sādʰāraṇe
kuryānmanasā
vā
'rcayediti
\
tadāha
bʰagavān
patraṃ
puṣpaṃ
pʰalaṃ
toyaṃ
yo
me
bʰaktyā
prayaccʰati
\
tadahaṃ
bʰaktyupahr̥tamaśnāmi
prayatātmanaḥ
\
iti
\9\
Sentence: 10
bʰaktinamraḥ
etānmantrānadʰīyīta
na
tvevānarcakaḥ
syādanyatarasyobʰayorvā
tatastayoreva
sāyujyaṃ
salokatāmāpnoti
\10\
Sentence: 11
ya
etayorarcanāṃ
kurute
'nyatra
putraśiṣyebʰyaḥ
striyāśca
tasmai
sauvarṇaṃ
śaṅkʰaṃ
suvarṇopadʰānaṃ
vā
dadyādr̥ṣabʰaṃ
rudrasya
dakṣiṇetyāha
bʰagavān
bodʰāyanaḥ
\11\
Sentence: 12
pratiṣṭʰākaraṇe
snāpanakaraṇe
vācāryāya
tadupakaraṇaṃ
sarvaṃ
datvā
r̥ṣabʰaikādaśa
gā
dadyādityāha
bʰagavānbodʰāyanaḥ
\12\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
dvitīyapraśne
dvāviṃśo
'dʰyāyaḥ
Adhyaya: col.
Sentence: 1
atʰa
devayoḥ
pūjākaraṇe
\
atʰātassaṃpravakṣyāmi
\
ataḥ
paraṃ
pravakṣyāmi
\
atʰātaḥ
punaḥpratiṣṭʰākalpam
\
atʰāto
rudrasnānārcanavidʰim
\
atʰāto
mahādevasyāharahaḥ
\
atʰāto
rudrapratiṣṭʰākalpam
\
atʰātassaṃpravakṣyāmi
viṣṇoḥ
\
atʰāto
mahāpuruṣasyāharahaḥ
\
atʰāto
viṣṇupratiṣṭʰakalpam
\
yatʰo
etadgrahāṇām
\
atʰāhute
prasiddʰamupanayanam
\
atʰāto
'śvattʰasaṃskāram
\
atʰa
jaḍabadʰiramūkānāṃ
saṃskāram
\
atʰa
rājanyavaiśyayoḥ
\
atʰāto
yajñopavītavidʰim
\
atʰātaḥ
putrapratigrahakalpam
\
atʰa
māgʰamāse
\
atʰa
prajārtʰihomaḥ
\
atʰa
maṅgalāni
\
atʰa
garbʰādʰānam
\
atʰātaḥ
pañcamīśrāddʰam
\22\
Sentence: 2
atʰātaḥ
pañcamīśrāddʰam
\
atʰa
garbʰādʰānam
\
atʰa
maṅgalāni
\
atʰa
prajārtʰihomaḥ
\
atʰa
māgʰamāse
\
atʰātaḥ
putrapratigrahakalpam
\
atʰāto
yajñopavītavidʰim
\
atʰa
rājanyavaiśyayoḥ
\
atʰa
jaḍabadʰiramūkānāṃ
saṃskāram
\
atʰātośvattʰasaṃskāram
\
atʰāhute
prasiddʰamupanayanam
\
yatʰo
etadgrahāṇām
\
atʰāto
viṣṇupratiṣṭʰākalpam
\
atʰāto
mahāpuruṣasyāharahaḥ
\
atʰātassaṃpravakṣyāmi
viṣṇoḥ
\
atʰāto
rudrapratiṣṭʰākalpam
\
atʰāto
mahādevasyāharahaḥ
\
atʰāto
rudrasnānārcanavidʰim
\
atʰātaḥ
punaḥ
pratiṣṭʰākalpam
\
ataḥ
paraṃ
pravakṣyāmi
\
atʰātassaṃpravakṣyāmi
devasya
\
atʰa
devayoḥ
pūjākaraṇe
\23\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
dvitīyapraśnaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.