TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 9
Previous part

Prasna: 3 
Adhyaya: 1    
atʰa tr̥tīyapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    atʰātaḥ pavitrāṇāṃ pavitrāyātipavitrāyāparājitāya guhyāya brahmahr̥dayāya oṃkārakalpaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
yatra grāmyāṇāṃ paśūnāṃ śabdaṃ nopaśr̥ṇuyādapāṃ samīpe brahmavr̥kṣeṇaikastʰūṇāṃ kuṭīṃ prāṅmukʰāṃ kārayet \2\
Sentence: 3    
kuśadʰvajī kuśaveṣṭī kuśacīravāsāḥ kuśopavītaḥ kuśopaviṣṭaḥ kuśahastaḥ kuśamekʰalāṃ dʰārayamāṇaḥ triṣavaṇasnāyī kuśaśāyī śākayāvakayorbʰaikṣāhāra ādityābʰimukʰastiṣṭʰannoṅkāraṃ pañcasahasraṃ japettato 'sya mantrāssarve sidʰyanti sarve vedā adʰītā bʰavanti sarveṣu vedeṣu cīrṇavrato bʰavati sarveṣu tīrtʰeṣu snāto bʰavati sarvavedo jñāto bʰavati sarvairdevairjñāto bʰavati sarvayajñakratubʰiriṣṭavān bʰavatyācakṣuṣaḥ paṅktiṃ punāti mātāpitr̥doṣaiḥ puruṣadoṣaiśca nirdoṣaḥ pūto bʰavati caṇḍālaśvapākānāṃ punāti \3\
Sentence: 4    
śvetāyāssarūpavatsāyāḥ payasi stʰālīpākaṃ śrapayitvā ' 'dityābʰimukʰa oṅkārasahasreṇābʰimantritaṃ kr̥tvā svayaṃ prāśnīyāt saptānāṃ puruṣāṇāmalakṣmīṃ nudati jātismaratvaṃ labʰate śriyaṃ devīṃ bʰajate brahmacaryamasyāviccʰinnaṃ santataṃ bʰavati \4\
Sentence: 5    
praṇavādyāstatʰā vedāḥ praṇave paryavastʰitāḥ vāṅmayaṃ praṇavaṃ sarvaṃ tasmātpraṇavamabʰyaset \5\
Sentence: 6    
praṇavena vihīnaṃ yattanmantraṃ prāṇahīnakam sarvamantreṣu mantrāṇāṃ prāṇaḥ praṇava ucyate \6\
Sentence: 7    
ityāha bʰagavān bodʰāyanaḥ \7\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa tr̥tīyapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
atʰāto vyāhr̥tikalpaṃ vyākʰyāsyāmaḥ triṣavaṇaṃ snāyādavaśśayyāsanastrirātramahorātraṃ vopoṣya dvādaśasahasraṃ vyāhr̥tīrjapet \1\
Sentence: 2    
kr̥tapuraścaraṇo 'tʰa karmāṇyārabʰate \2\
Sentence: 3    
dadʰimadʰugʰr̥tāktānāṃ palāśasamidʰāmāhutisahasraṃ juhuyādbrahmavarcasakāma ājyena tejaskāmaḥ payasā paśukāmo dadʰne 'ndriyakāma odanenānnādyakāmo vrīhibʰiryavairdʰānyakāmaḥ kanyākāmo lājaistilai rākṣogʰnaṃ pāpanāśanaṃ ca sadya eva vinaśyati jvaro vānaspatyānāṃ nyagrodʰaiḥ putrakāmaḥ plakṣairgr̥hakāmo 'śvattʰaiḥ puṣṭikāmaśśamīmayaiśśāntikāmo 'pāmārgairvaśyakāmaḥ kʰādirairādʰipatyakāmo 'rkasamidbʰirartʰakāmaḥ palāśasamidbʰissarvakāmaḥ \3\
Sentence: 4    
yāvajjuhoti tāvadāpnotīti ha smāha bʰagavān bodʰāyanaḥ \4\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa tr̥tīyapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰāto durgākalpaṃ vyākʰyāsyāmaḥ yajñopavītaṃ raktapadmapuṣpaṃ sambʰārānupakalpya māsimāsi kr̥ttikāpūrvāhṇe gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilaṃ kr̥tvā prokṣya śaucena suvratastiṣṭʰan bʰagavatīmāvāhayet jātavedase iti omāryāṃ raudrīmāvāhayāmi ityāvāhya tāmagnivarṇāṃ iti kūrcaṃ datvā agne tvaṃ pāraya iti yajñopavītaṃ datvā 'tʰaināṃ snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāḥ iti catasr̥bʰiḥ pavamānaḥ ityetenānuvākena mārjayitvā āryāyai raudryai mahākāl̥yai mahāyoginyai suvarṇapuṣpyai devasaṅkīrtyai mahāyajñyai mahāvaiṣṇavyai mahāpr̥tʰivyai manogamyai śaṅkʰadʰāriṇyai namaḥ ityekādaśanāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣyai namo 'muṣyai namaḥ ityetairevārcayitvā sāvitryā bʰagavatyai durgādevyai havirnivedayāmi iti havirnivedya śeṣamekādaśanāmadʰeyairhutvā pañcadurgā japeddaśa svasti japet jāto yadagne vaṣaṭ te viṣṇo vāstoṣpate evāvandasva ā no niyudbʰiḥ hiraṇyavarṇāḥ abʰayaṃ kr̥ṇotu aśvāvatīḥ tvaṃ varuṇaḥ br̥haspate yuvamindraśca svasti na indro vr̥ddʰaśravāḥ iti japitvā śaṃ ca me mayaśca me ityetairekādaśabʰiranuvākaiśca japet sāvitryā bʰagavatyai durgādevyai havirudvāsayāmi ityudvāsya śeṣaṃ brāhmaṇebʰyo datvā saṃvatsaramupāsīta \1\
Sentence: 2    
sarvakāmāssidʰyantītyāha bʰagavān bodʰāyanaḥ \2\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa tr̥tīyapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰāta upaśrutikalpaṃ vyākʰyāsyāmaḥ ādityavāre 'ṅgārakavāre caturtʰyāmaṣṭamyāṃ caturdaśyāṃ bʰaraṇyāṃ kr̥ttikāyāṃ kriyeta \1\
Sentence: 2    
pūrvedyurakr̥tabʰuktiśśucirbrahmacārī bʰūtvā 'tʰa pradoṣe 'gnimupasamādʰāya samparistīrya tasya dakṣiṇata upaśrutimāvāhayet oṃ bʰūḥ rātrīṃ devīmāvāhayāmyoṃ bʰuvarupaśrutiṃ devīmāvāhayāmyoṃ suvarmahārātrīṃ devīmāvāhayāmyoṃ bʰūrbʰuvassuvaḥ mahākāl̥arātrīṃ devīmāvāhayāmi ityāvāhyātʰaināṃ snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāḥ iti catasr̥bʰiḥ pavamānaḥ ityetenānuvākena mārjayitvā gandʰaiḥ kr̥ṣṇapuṣpairdʰūpairdīpairalaṃkr̥tyājyaṃ saṃskr̥tya juhoti rātryai devyai svāhopaśrutyai devyai svāhā mahārātryai devyai svāhā mahākāl̥arātryai devyai svāhā niśāyai svāhā kṣapāyai svāhā kr̥ṣṇāyai svāhā 'ndʰakāriṇyai svāhā yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyāṃ ca juhoti \2\
Sentence: 3    
atʰa samantaṃ pariṣekaṃ kr̥tvā rātrisūktenopatiṣṭʰate \3\
Sentence: 4    
vyāhr̥tībʰiḥ rātrīṃ devīmudvāsayāmi ityudvāsyātʰa vrajet śmaśānadeśe devāgāre śrotriyāgāre kulālakārudeśe gaccʰet \4\
Sentence: 5    
navadʰanurmātrāt karṇau badʰnāti \5\
Sentence: 6    
svasti na indro vr̥ddʰaśravāḥ ityetāmr̥caṃ japitvā vimuñcedvyaktaṃ tatpratigr̥hyatāmanurūpaṃ yujyatāṃ sarvakarmaṇāṃ cārambʰa ityāha bʰagavān bodʰāyanaḥ \6\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa tr̥tīyapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰātaśśrīkalpaṃ vyākʰyāsyāmaḥ śuklapakṣasya pañcamyāṃ paurṇamāsyāmapi śriyaṃ kadambamayīṃ bilvasāramayīṃ stʰaṇḍile vidʰāyāhorātropoṣitaśśuciḥ kr̥taśaucassame deśe gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya gandʰamumanasassamprakīrya hiraṇmayena pātreṇodakaṃ pūrayitvā gandʰān sumanasaḥ tasmin hiraṇyavarṇāṃ hariṇīm iti dvābʰyāṃ oṃ bʰūḥ śriyamāvāhayāmi oṃ bʰuvaḥ śriyamāvāhayāmi oṃ suvaḥ śriyamāvāhayāmi oṃ bʰūrbʰuvassuvaḥ śriyamāvāhayāmi ityāvāhya kardamena iti dvābʰyāṃ prasiddʰaṃ prokṣya aśvapūrvāṃ iti snāpayitvā gandʰadvārām iti gandʰaṃ dadāti kāṃ so 'smi tām iti puṣpaṃ dadāti upaitu mām iti dʰūpaṃ dadāti candrāṃ hiraṇmayīm iti dīpaṃ dadāti candrāṃ prabʰāsām iti naivedyaṃ dadāti \1\
Sentence: 2    
atʰa devyā dakṣiṇato 'gnimupasamādʰāya samparistīrya mahāvrīhibʰistaṇḍulaiḥ pāyasaṃ caruṃ śrapayitvā havirdvidʰā kr̥tvā manasaḥ kāmam ityabʰipretya kāmamannaṃ ' 'jyamiśraṃ śrīsūktena pañcadaśarcena havirjuhoti \2\
Sentence: 3    
tena sūktena śriyai namaḥ puṣṭyai namo dʰātryai namassarasvatyai namaḥ iti balimupaharati \3\
Sentence: 4    
padmapuṣpāṇi yatʰālābʰaṃ gr̥hītvā pratyaṅgaṃ nimārṣṭi kṣutpipāsām ityalakṣmīṃ nirṇudati \4\
Sentence: 5    
evamevāharaharmāsimāsi mahāntaṃ poṣaṃ puṣyati dʰanyaṃ yaśasyamārogyamāyuṣyaṃ putryaṃ paśavyaṃ tasya mahatsvastyayanamityāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa tr̥tīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰātassarasvatīkalpaṃ vyākʰyāsyāmaḥ śuklapakṣe trayodaśyāṃ vottarayoḥ pʰalgunyorvā puṇye nakṣatre 'tʰa devayajanollekʰanaprabʰr̥tyā praṇītābʰyaḥ kr̥tvā 'greṇāgniṃ sarasvatīmāvāhayati āyātu varadā devyakṣaraṃ brahmasammitam \ gāyatrīṃ cʰandasāṃ mātedaṃ brahma jaṣasva naḥ \1\
Sentence: 2    
sarasvatīmāvāhayāmi ityāvāhyātra stʰānāni kalpayati vāgdevyai kalpayāmi gīrdevyai kalpayāmi sarasvatyai kalpayāmi brāhmyai kalpayāmi iti \2\
Sentence: 3    
atʰaināḥ snāpayati āpo hiṣṭʰā mayo bʰuvaḥ hiraṇyavarṇāḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā 'dbʰistarpayitvaitaireva nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣyai namo 'muṣyai namaḥ iti paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti pāyasaṃ codayitrī sūnr̥tānāṃ pāvīravī kanyā iti dvābʰyām \3\
Sentence: 4    
atʰājyāhutīrupajuhoti praṇo devī ā no divaḥ ye te sarasva ūrmayaḥ uta naḥ priyā priyāsu imā juhvānā yaste stanaśśaśayaḥ devīṃ vācamajanayanta yadvāgvadantī ityetena sūktena \4\
Sentence: 5    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
ātʰāgreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nivedayitvā bāhyabaliṃ datvodetyāpareṇāgniṃ prāṅmukʰaṃ kumāramupaveśya vidyārambʰaṃ kurute \6\
Sentence: 7    
anantaraṃ devīmudvāsayet uttame śikʰare devi bʰūmyāṃ parvatamūrdʰani \ brāhmaṇebʰyo hyanujñānaṃ gaccʰa devi yatʰāsukʰam \7\
Sentence: 8    
iti punarāgamanāya punardānāya \8\
Sentence: 9    
evameva māsi māsi vidyākāṃkṣī sarasvatīmārādʰayedityāha bʰagavān bodʰāyanaḥ \9\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa tr̥tīyapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰāto viṣṇukalpaṃ vyākʰyāsyāmaḥ āṣāḍʰakārtikapʰālgunaśuklapakṣeṣu dvādaśyāṃ yadā śraddʰā bʰavatyahorātramupoṣitaśśvobʰūte prāgvodagvā 'raṇye śucirgr̥he yatra rocate manastatra stʰaṇḍile 'gnimupasamādʰāya saṃparistīryāpraṇītābʰyaḥ kr̥tvā siddʰe pāyase yatte pavitraṃ pavitraṃ te vitatam ityudāhr̥tya om iti vidyudgandʰośīramayaṃ bʰagavantaṃ śvetapītaraktapratisareṇāveṣṭʰya stʰāpayitvāvāhayet oṃ bʰūḥ puruṣamāvāhayāmyoṃ bʰuvaḥ puruṣamāvāhayāmyoṃ suvaḥ puruṣamāvāhayāmyoṃ bʰūrbʰuvassuvaḥ puruṣamāvāhayāmi ityāvāhya prasiddʰamāsanasnānapāhyācamanīyāni dadyāt sarvasurabʰigandʰapuṣpadʰūpadīpamālyairabʰyarcya yatʰopapannaṃ barhiṣyaśvattʰaparṇe prastare gobʰirjuṣṭam iti dʰūpabʰājane nyasyati \1\
Sentence: 2    
tataṣṣoḍaśājyāhutīrjuhoti puruṣasuktena paro mātrayā iti tisr̥bʰiḥ \ pavamānamupaninīya carorājyamiśraṃ catasraḥ āhutīrjuhoti vāsudevāya svāhā baladevāya svāhā viṣṇave svāhā śriyai svāhā iti \2\
Sentence: 3    
sviṣṭakr̥tamavadāyāntaḥ paridʰi sādayitvā daivatamarcayatyetaireva nāmadʰeyaiḥ amuṣmai namo 'muṣmai namaḥ iti gandʰapuṣpadʰūpadīpairannena amuṣmai svāhā 'muṣmai svāhā iti pʰalodakena amuṃ tarpayāmyamu tarpayāmi iti sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
ābʰirviśvā abʰiyujaḥ iti jānuṃ nipātya catuḥpradakṣiṇaṃ parikrāmet viśvabʰuje namaḥ \ sarvabʰuje namaḥ \ ātmane namaḥ \ paramātmane namaḥ iti \ dʰrūvasūktaṃ japitvā puruṣamudvāsayet oṃ bʰūḥ puruṣamudvāsayāmyoṃ bʰuvaḥ puruṣamudvāsayāmyoṃ suvaḥ puruṣamudvāsayāmyoṃ bʰūrbʰuvassuvaḥ puruṣamudvāsayāmi ityudvāsya yatrāpastadgatvotsr̥jedavabʰr̥tʰam \4\
Sentence: 5    
pratatte adya kimitte viṣṇo paricakṣyaṃ bʰūt iti dvābʰyāṃ pratisaraṃ visraṃsayati \5\
Sentence: 6    
idaṃ viṣṇurvicakrame ityetayā caruṃ prāśnāti \6\
Sentence: 7    
evaṃ gʰoṣayet yo vaiṣṇava ityāha vaiṣṇavo 'smi iti yaḥ pratibrūyāttasmai śeṣaṃ dadyādetaireva mantraiḥ prāśnāti \7\
Sentence: 8    
prāśyāpa ācamya oṃ namo bʰagavate vāsudevāya iti dvādaśākṣaraṃ japitvā 'śvamedʰapʰalamāpnoti sakr̥diṣṭvā sanātanamiti \8\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa tr̥tīyapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰāto ravikalpaṃ vyākʰyāsyāmaḥ maṇḍalaṃ caturaśraṃ gomayena gocarmamātraṃ stʰaṇḍilaṃ kr̥tvā 'ṣṭācatvāriṃśatkr̥tvo ravivāre tāmrapātre raktagandʰaṃ raktapuṣpaṃ gʰr̥ṇimsūrya ādityaḥ ityāvāhya āsatyena ityargʰyaṃ dadyāt haṃsaśśuciṣat iti pādyaṃ agnirmūrdʰā ityācamanīyam \ āpo hiṣṭʰā mayobʰuvaḥ hiraṇyavarṇāḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā 'dbʰistarpayati dʰātāraṃ tarpayāmi vidʰātāraṃ tarpayāmi aryamaṇaṃ tarpayāmi mitraṃ tarpayāmi varuṇaṃ tarpayāmi bʰagavantaṃ tarpayāmi hasaṃ tarpayāmi pūṣāṇaṃ tarpayāmi parjanyaṃ tarpayāmi vivasvanta tarpayāmi indraṃ tarpayāmi raviṃ tarpayāmi ityetaireva nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ iti \ vyāhr̥tībʰiḥ puruṣamudvāsayāmi ityudvāsyātʰāpūpaṃ dadyādaṣṭācatvāriṃśat \1\
Sentence: 2    
ekavāramarcayitvā kuṣṭʰarogī kṣayarogī \2\
Sentence: 3    
vandʰādvimucyate baddʰo rogī rogādvimucyate \3\
Sentence: 4    
ityāha bʰagavān bodʰāyanaḥ \4\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa tr̥tīyapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰāto jyeṣṭʰākalpaṃ vyākʰyāsyāmaḥ tilatailamājyaṃ payodadʰisaktūn lājān karambʰān kr̥ṣṇāni vāsāṃsīti sambʰārānupakalpayate \1\
Sentence: 2    
proṣṭʰapadāyāmanūrādʰāyāṃ 'haviṣyaṃ bʰuñjīta \2\
Sentence: 3    
atʰa śvobʰūte jyeṣṭʰāmanusmarannuttʰāya devāgāre rahasyapradeśe yatra rocate manastatra stʰaṇḍilaṃ kr̥tvā 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā 'greṇāgniṃ jyeṣṭʰādevīmāvāhayati yasyāssiṃhā ratʰe yuktā vyāgʰrāścāpyanugāminaḥ \ tāmimāṃ puṇḍarīkākṣīṃ jyeṣṭʰāmāvāhayāmyaham \3\
Sentence: 4    
ityāvāhya iha lokākīrtaye namaḥ \ paralokākīrtaye namaḥ \ śriyai namaḥ \ jyeṣṭʰāyai namaḥ \ satyāyai namaḥ \ kapilapatnyai namaḥ \ kapilahr̥dayāyai namaḥ \ kumbʰyai namaḥ \ kumbʰinyai namaḥ \ prakumbʰyai namaḥ \ jyāyāyai namaḥ \ varadāyai namaḥ \ hastimukʰāyai namaḥ \ vigʰnapārṣadāyai namaḥ \ vigʰnapārṣadyai namaḥ iti tarpayati \4\
Sentence: 5    
āpo hiṣṭʰā mayobʰuvaḥ hiraṇyavarṇāḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā taireva nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣyai namo 'muṣyai namaḥ iti paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti indro jyeṣṭʰāmanu nakṣatrameti iti puronuvākyāmanūcya purandarāya vr̥ṣabʰāya dʰr̥ṣṇave iti yājyayā juhoti \5\
Sentence: 6    
atʰājyāhutīrupajuhoti indrāya svāhā \ jyeṣṭʰāya svāhā \ śreṣṭʰāya svāhā \ prajāpataye svāhā iti \ namassute nirr̥te iti ṣaḍbʰiranuccʰandasam \6\
Sentence: 7    
atʰa kutsairjuhoti \7\
Sentence: 8    
devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ bʰūrbʰuvassuvaroṃ jyeṣṭʰāyai havirnivedayāmi iti nivedayati \8\
Sentence: 9    
atʰa diśāṃ baliṃ hr̥tvā gandʰamālye dve vāsasī nivedyaṃ datvā 'nnaṃ ca brāhmaṇebʰyo datvā namassute nirr̥te iti ṣaḍbʰirupastʰāya sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \9\
Sentence: 10    
yasyāssiṃhā ratʰe yuktā vyāgʰrāścāpyanuyāyinaḥ \ tāmimāṃ puṇḍarīkākṣīṃ jyeṣṭʰāmudbʰāsayāmyaham \10\
Sentence: 11    
ityudvāsya jyeṣṭʰāmantraṃ sahasrakr̥tvaḥ āvartayeccʰatakr̥tvo 'parimitakr̥tvo daśāvaram \11\
Sentence: 12    
śākayāvakabʰaikṣamūlapʰalāśī adʰaśśāyī śvobʰūte tatʰaivābʰyarcya ṣaṇmāsādūrdʰvaṃ samācaran nityānāmāśāsyān sarvān kāmānavāpnotīti ha smāha bʰagavān bodʰāyanaḥ \12\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa tr̥tīyapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
atʰāto vināyakakalpaṃ vyākʰyāsyāmaḥ māsimāsi caturtʰyāṃ śuklapakṣasya pañcamyāṃ 'bʰyudayādau siddʰikāmaḥ r̥ddʰikāmaḥ paśukāmo bʰagavato vināyakasya baliṃ haret \1\
Sentence: 2    
pūrvedyuḥ kr̥taikabʰuktaḥ śucirapa ācamyātʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā dakṣiṇāmukʰaṃ hastimukʰaṃ dakṣiṇato brāhmaṇamupaveśyopottʰāya daivatamāvāhayati vigʰna vigʰneśvarāgaccʰa vigʰnetyeva namaskr̥ta avigʰnāya bʰavān samyaksadā 'smākaṃ bʰava prabʰo iti \2\
Sentence: 3    
atʰa dūrvākṣatasumanomiśramargʰyaṃ dadāti imā āpaśśivāśśivatamāśśāntāśśāntatamāḥ pūtāḥ pūtatamāḥ puṇyāḥ puṇyatamāḥ medʰyā medʰyatamā juṣṭā juṣṭatamā amr̥tā amr̥tarasāḥ pādyā argʰyā arhaṇīyā abʰiṣecanīyā ācamanīyā mārjanīyāśca pratigr̥hyantāṃ pratigr̥hṇātu bʰagavān vināyako vināyakāya namaḥ iti \3\
Sentence: 4    
atʰa tūṣṇīṃ gandʰapuṣpadʰūpadīpairabʰyarcyopatiṣṭʰate bʰūpataye namo bʰuvanapataye namo bʰūtānāṃ pataye namaḥ iti \4\
Sentence: 5    
upastʰāya tisro vināyakāhutīrjuhoti vināyakāya bʰūpataye namo vināyakāya svāhā \ vināyakāya bʰuvanapataye namo vināyakāya svāhā \ vināyakāya bʰūtānāṃ pataye namo vināyakāya svāhā iti \ jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
apūpaṃ karabʰbʰamodakam saktūn pāyasamityatʰāsmā upaharati vigʰnāya svāhā \ vināyakāya svāhā \ vīrāya svāhā \ śūrāya svāhā \ ugrāya svāhā \ bʰīmāya svāhā \ hastimukʰāya svāhā \ varadāya svāhā \ vigʰnapārṣadebʰyassvāhā \ vigʰnapārṣadībʰyassvāhā iti \6\
Sentence: 7    
atʰa bʰūtebʰyo balimupaharet ye bʰūtāḥ pracaranti iti \7\
Sentence: 8    
atʰa pañcasūtraṃ kaṅkaṇaṃ haste vyāhr̥tibʰiḥ badʰnāti vināyaka mahābāho vigʰneśa bʰavadājñayā \ kāmā me sādʰitāssarve idaṃ badʰnāmi kaṅkaṇam iti \8\
Sentence: 9    
atʰa sāgnikaṃ vināyakaṃ pradakṣiṇaṃ kr̥tvā praṇamyābʰivādya vināyakaṃ visarjayati kr̥taṃ yadi mayā prāptaṃ śraddʰayā gaṇeśvara \ uttiṣṭʰa sagaṇassādʰo yāhi bʰadraṃ prasīdatom iti \9\
Sentence: 10    
tasminyāte dvādaśedʰmasamiddʰenopari madʰyamaṃ caiva dakṣiṇordʰvaṃ samidʰaṃ tatʰā dadʰimadʰupayaājyaṃ snamiśrya pariṣecanaṃ visarjanaṃ kalpayati \10\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa tr̥tīyapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto mr̥tyuṃjayakalpaṃ vyākʰyāsyāmaḥ janmanakṣatre puṇye nakṣatre trijanmani brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā sāvitryā pakvaṃ hutvā prādeśamātrāstisrastisro dūrvā ekāṃ samidʰamāhr̥tya aṣṭasahasramaṣṭaśatamaṣṭāviṃśatirvā dadʰimadʰugʰr̥tapayāṃsi samudāyutyābʰyajyādadʰāti apaitu mr̥tyuḥ paraṃ mr̥tyo no mahantaṃ nastoke triyambakaṃ ye te sahasram ityaṣṭaṣaṣṭiśatakr̥tva āvartayettadānīṃ aṣṭasahasraṃ saṃpadyate \1\
Sentence: 2    
atʰājyāhutīrupajuhoti mr̥tyurnaśyatvāyurvardʰatāṃ bʰūssvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ bʰuvassvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ suvassvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ bʰūrbʰuvassuvassvāhā iti \2\
Sentence: 3    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadʰāti taccʰaṃ yorāvr̥ṇīmahe iti \4\
Sentence: 5    
atʰa dakṣiṇāṃ dadāti dʰenumr̥ṣabʰamanaḍvāhaṃ kaṃsaṃ hiraṇyaṃ vāso vetyapapunarmr̥tyuṃ jayatīti ha smāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa tr̥tīyapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'bʰivr̥ddʰikalpaṃ vyākʰyāsyāmaḥ grāmasya devatāyatanasya gr̥hasya sāratamakṣetreṣu bʰūtimiccʰan pūrvapakṣe stʰirarāśau stʰiramuhūrte brahmastʰāne indrasyeśānasya diśi jānudagʰnamavaṭaṃ kʰātvā gomayena gocarmamātra caturaśraṃ stʰaṇḍilamupalipya prokṣya saikatenāvakīrya madʰye padmapatra likʰitvā kuśāgreṇa pañcagavyena āpo hiṣṭʰā mayobʰuvaḥ hiraṇyavarṇāḥ pavamānassuvarjanaḥ ityetenānuvākena vyāhr̥tībʰiḥ prokṣya sumanaso 'vakīryāśiṣo vācayitvā padmamadʰye saikatena stʰaṇḍilaṃ kr̥tvā 'gnimupasamādʰāya saṃparistīrya paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā madʰye 'gnau manasā padmāsanaṃ dʰyātvā śriyamāvāhayati gandʰadvārām ityetayarcā gandʰādibʰiranvārādʰya bilvasamidbʰiḥ śrīsūktena hutvā pakvājjuhoti vāstoṣpate vāstoṣpate iti dvābʰyām \1\
Sentence: 2    
atʰājyāhutīrupajuhoti brahma jajñānam iti ṣaḍbʰiranuccʰandasam \2\
Sentence: 3    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰāgreṇāgniṃ puṣkaraparṇeṣu hutaśeṣaṃ nidadʰāti yatparyapaśyat iti \4\
Sentence: 5    
puṣkaraparṇaṃ prakṣāl̥ya pañcagavyena matʰitena pūrayitvā gandʰādibʰissaṃpūjya śrīsūktena svakṣetrāṇi prokṣatītyāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne dvādaśo 'dʰyāyaḥ


Adhyaya: 13    
atʰa tr̥tīyapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
atʰātaśśitʰilīkalpaṃ vyākʰyāsyāmaḥ gr̥hasīmāntacaturaśradigvidʰānenāntaścottaravidʰiḥ \1\
Sentence: 2    
gr̥hamadʰye śitʰilī jāyate saptāhāt śubʰakaraṃ bʰavasyata ūrdʰvaṃ prajānāṃ vyādʰipīḍanaṃ karoti yata indra bʰayāmahe iti palāśasamidbʰiraṣṭottaraśataṃ juhuyāt haviṣyamājyaṃ ca doṣamapaharati \2\
Sentence: 3    
indradigbʰāge śitʰilī jāyate sakuṭumbasya mahadbʰayaṃ bʰavati sadasaspatim iti mantrena kʰādirasamidbʰirjuhuyāt \3\
Sentence: 4    
agnidigbʰāge śitʰilī jāyate saptāhātsuhr̥dāgamanaṃ bʰavatyata ūrdʰvaṃ rājakṣobʰaṃ karoti ayamu te samutasi kapota iva garbʰadʰim \ vacastaccʰinna ojase svāhā ityaudumbarasamidbʰirjuhuyāt \4\
Sentence: 5    
yamadigbʰāge śitʰilī jāyate 'ṣṭāhādartʰalābʰamāpnoti tata ūrdʰvaṃ bʰāryāmaraṇaṃ karoti plakṣasamidbʰistriyambakena juhoti \5\
Sentence: 6    
nirr̥tidigbʰāge śitʰilī jāyate tryahādvr̥ṣṭiṃ karoti tata ūrdʰvaṃ bʰāryānāśaṃ karotyapāmārgasamidbʰiḥ prajāpate na tvat iti mantreṇa juhoti \5\
Sentence: 6    
varuṇadigbʰāge śitʰilī jāyate garbʰalābʰaṃ karotyata ūrdʰvaṃ corabʰayaṃ kuryāddūrvāsamidbʰiḥ gaṇānāṃ tvā iti juhoti \7\
Sentence: 8    
vāyudigbʰāge śitʰilī jāyate kanyādoṣamupajāyate dūrvāsamidbʰiḥ sapta te agne iti juhoti \8\
Sentence: 9    
somadigbʰāge śitʰilī jāyate śatrukʰādanaṃ karotyata ūrdʰvaṃ dʰānyanāśaṃ karoti vaṭasamidbʰiragʰoramantreṇa juhoti \9\
Sentence: 10    
īśānadigbʰāge śitʰilī jāyate gr̥hapatervyādʰipīḍanaṃ karoti yeṣāmīśe iti śamīsamidbʰirjuhoti \10\
Sentence: 11    
dvārapradeśe śitʰilī jāyate gr̥hiṇīnāśaṃ karoti bilvasamidbʰistriyambakena juhoti \11\
Sentence: 12    
śayanapradeśe śitʰilī jāyate gr̥hapatermaraṇaṃ karoti vyāhr̥tībʰiryavairjuhoti \12\
Sentence: 13    
gomahiṣastʰāne śitʰilī jāyate prajānāṃ cakṣurnāśaṃ karoti vyāhr̥tībʰiryavairjuhoti \13\
Sentence: 14    
jalabʰāṇḍastʰāne śitʰilī jāyate dāsavarganāśaṃ karoti saptavyāhr̥tībʰiryavairjuhoti \14\
Sentence: 15    
devālaye śitʰilī jāyate grāme 'gnibʰayaṃ karoti bilvasamidbʰistriyambakamantreṇa juhoti \15\
Sentence: 16    
sabʰāstʰāne śitʰilī jāyate grāmasya sakuṭumbasyādʰruvaṃ kuryādātvāhārṣasūktena dūrvābʰirjuhoti \16\
Sentence: 17    
devālaye sabʰāstʰāne taṭāke gr̥ha eva utpanne raktavalmīke kuryāttasya pratikriyām \17\
Sentence: 18    
samidbʰissarpiṣā caiva haviṣā tilasarṣapaiḥ kuryādvyāhr̥timantreṇa homamaṣṭaśataṃ pr̥tʰak \18\
Sentence: 19    
dʰarmāstʰāne tu balmīke jāte maraṇamādiśet indrastʰāne śriyaṃ brūyādāgneye ca tatʰā 'śriyam \19\
Sentence: 20    
yāmye bandʰuvināśassyādrākṣase gr̥hiṇīṃ haret vāruṇe bandʰulābʰassyādvāyavye dūra āgatiḥ \20\
Sentence: 21    
saumyai sukʰaṃ tatʰā raudre durvākyaṃ maraṇaṃ bʰavet ityāha bʰagavān bodʰāyanaḥ \21\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne trayodaśo 'dʰyāyaḥ


Adhyaya: 14    
atʰa tr̥tīyapraśne caturdaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto yamal̥akalpaṃ vyākʰyāsyāmaḥ patnī gāvo yamal̥au vijāyeran tasya saṃskāraḥ prāṅnāmakaraṇāt kāryaḥ \1\
Sentence: 2    
brāhmaṇānanujāpya caturṇāṃ kṣīravr̥kṣāṇāṃ kaṣāyānāhareyuḥ plakṣanyagrodʰāśvattʰodumbarāṇāṃ catura udakumbʰān pūrayitvā catasro vidʰavā brahmacāriṇo hiraṇyamantardʰāya snāpayeyuśśatadʰāreṇa kr̥tvā 'bʰiṣiñcanti \2\
Sentence: 3    
atʰa bʰūtabaliṃ karoti \ ācāryamalaṅkr̥tya gomitʰunaṃ dadyāt \3\
Sentence: 4    
puṃso yavamayaṃ gomūtraṃ striyo hiraṇyagarbʰassamavartatāgre ityaṣṭabʰirhutvā kāryo mārutaścarurna tasya bʰayaṃ vidyata iti prasiddʰaṃ nāmakaraṇam \4\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne caturdaśo 'dʰyāyaḥ


Adhyaya: 15    
atʰa tr̥tīyapraśne pañcadaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'rdʰamāse 'rdʰamāse 'ṣṭamyāṃ brāhmaṇāḥ brahmacāriṇaḥ striyaśca putrakāmā āyuṣkāmā ārogyakāmā brahmavarcasakāmāssaubʰāgyakāmāścopavasanti \1\
Sentence: 2    
atʰa pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasuta sagaṇaṃ sapāriṣatkamāvāhayāmi ityāvāhya svāgatenābʰinandayati svāgataṃ punarāgatam \2\
Sentence: 3    
bʰagavate mahādevāya virūpākṣāya sapatnīkāya sasutāya sagaṇāya sapāriṣatkāyetyetadāsanaṃ klr̥ptamatrāstāṃ bʰagavān mahādevo virūpākṣassapatnīkassasutassagaṇassapārṣatkaḥ iti \3\
Sentence: 4    
atʰa kūrcaṃ dadāti bʰagavato 'yaṃ kūrcaḥ darbʰamayastrivr̥ddʰaritassuvarṇamayastaṃ juṣasva iti pratigr̥hṇātu bʰagavān mahādevo virūpākṣāya sapatnīkāya sasutāya sagaṇāya sapārṣatkāyeti \4\
Sentence: 5    
atʰātra stʰānāni kalpayati mahākālāya namaḥ śaṅkarāya namo babʰrukarṇāya namo nandikeśvarāya namo daṇḍimuṇḍāya namaḥ caṇḍikeśvarāya namaḥ iti \5\
Sentence: 6    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti ārdrayā rudraḥ hetī rudrasya iti dvābʰyām \6\
Sentence: 7    
atʰājyāhutīrupajuhoti bʰavāya devāya svāhā ityādibʰiścaturviṃśatibʰiḥ hutvā havyavāhaṃ sviṣṭam iti sviṣṭakr̥taṃ hutvā 'tʰāgreṇāgnimarkaparṇeṣu hutaśeṣaṃ nidadʰāti yo rudro agnau iti \7\
Sentence: 8    
śiṣṭairgandʰamālyairabʰyarcya raudrībʰiḥ r̥gyajussāmātʰarvabʰisstutibʰiḥ stunvantyārṣaisstotraiḥ \8\
Sentence: 9    
devatāṃ pravāhayati prayātu bʰagavān īśānassarvalokānāṃ sarvalokanamaskr̥taḥ anena haviṣā tr̥ptaḥ punarāgamanaṃ prati iti pratyabʰimr̥śate 'yanāya ceti \9\
Sentence: 10    
ya evaṃ vidvānāvarati putravān paśumān bʰavati sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ apapunarmr̥tyuṃ jayatīti ha smāha bʰagavān bodʰāyanaḥ \10\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne pañcadaśo 'dʰyāyaḥ


Adhyaya: 16    
atʰa tr̥tīyapraśne ṣoḍaśo 'dʰyāyaḥ


Sentence: 1    
atʰa vr̥ṣotsargaḥ kārtikyāṃ paurṇamāsyāṃ kriyetāpi āśvayujyāṃ vaiśākʰyāṃ goṣṭʰe gavāṃ madʰye \1\
Sentence: 2    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti pūṣā anvetu naḥ iti puronuvākyāmanūcya śukraṃ te anyat iti yājyayā juhoti \2\
Sentence: 3    
atʰājyāhutīrupajuhoti iha dʰr̥tissvāhā \ iha vidʰr̥tissvāhā \ iha rantissvāhā \ iha ramatissvāhā iti upasr̥janmātre vatsaṃ dʰārayan dʰaruṇo dʰayatrāyaspoṣamiṣamūrjamasmāsu dīdʰaratsvāhā iti \ ā gāvo agmannuta bʰadramakran ityetena sūktena namaste rudra manyave ityā 'ntādanuvākasya \3\
Sentence: 4    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
atʰa rudraṃ japitvā gomitʰunamadʰvaryave dadāti \5\
Sentence: 6    
lājamantreṇa triḥ pradakṣiṇaṃ parikramayedekavarṇo dvivarṇo yūdʰaṃ cʰādayati \ yūdʰasya mukʰyāścatasro vatsataryaḥ snāpyāccʰādya tilodakaṃ gr̥hṇāti r̥cāṃ prācī iti \6\
Sentence: 7    
avadʰūnuyurjalabindūn pītvā tr̥ptā yāntu pitaraḥ iti \7\
Sentence: 8    
atʰainaṃ madʰye goṣvapi sr̥jati etaṃ yuvānaṃ pari vo dadāmi iti \8\
Sentence: 9    
apiyantamanumantrayate tvāṃ gāvaḥ iti \9\
Sentence: 10    
madʰyastʰamanumantrayate mayobʰūrvāto amivātūsnāḥ iti \10\
Sentence: 11    
sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān saṃpūjyāśiṣo vācayitvā yatʰāśakti dakṣiṇāṃ dadāti \11\
Sentence: 12    
tiryagyonigatān jñātīn jātyantare vartamānām duṣkulairaparuddʰān daśapūrvān daśāparānātmānaṃ caikaviṃśatiṃ paṅkti ca punāti na ca punarāvartate na ca punarāvartate iti \12\
Sentence: 13    
atʰāpyudāharanti eṣṭavvā bavahaḥ putrā yadyekopi gayāṃ vrajet gaurīṃ varayetkanyāṃ nīlaṃ vr̥ṣatmusr̥jet \13\
Sentence: 14    
lohito yastu varṇena śvetalāgūlalakṣaṇaḥ kʰure kakudi ca śvetassa vai nīlavr̥ṣassmr̥taḥ \14\
Sentence: 15    
ityāha bʰagavān bodʰāyanaḥ \15\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne ṣoḍaśo 'dʰyāyaḥ


Adhyaya: 17    
atʰa tr̥tīyapraśne saptadaśo 'dʰyāyaḥ


Sentence: 1    
atʰātassahasrabʰojanavidʰiṃ vyākʰyāsyāmaḥ udagayane pūrvapakṣe puṇye nakṣatre trijanmani dakṣiṇāyane kriyeta \1\
Sentence: 2    
svagr̥he devagr̥he yatra śucirdeśaḥ syāttatra śucirbʰūtvā yugmān brāhmaṇān suprakṣāl̥itapāṇipādānapa ācamayya āsanaṃ kalpayitvā gandʰapuṣpadʰūpadīpairabʰyarcya saṅkalpasiddʰirastu iti vācayitvā trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇanamaskāraṃ vidadʰīta \2\
Sentence: 3    
sahasrātmānamīśvaraṃ sahasrabʰojanena sampūjya ekasmai svāhā dvābʰyāṃ svāhā iti daśānuvākān bʰojanānte dvādaśa brāhmaṇāḥ śrāvitāḥ bʰavanti ṣaḍvā \3\
Sentence: 4    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti viṣṇornukam iti puronuvākyāmanūcya viṣṇo rarāṭamasi iti yājyayā juhoti \4\
Sentence: 5    
atʰājyāhutīrupajuhoti keśavāya svāhā ityādi dvādaśanāmadʰeyaissviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
atʰa viprān bʰojayitvā gul̥apāyasaṃ gʰr̥tamiśramityannasya balimupaharati amuṣmai svāhā 'muṣmai svāhā iti dvādaśanāmadʰeyaiḥ \6\
Sentence: 7    
atʰa brāhmaṇebʰyo nivedayitvā vastrayugāni kuṇḍalayugānyaṅgulīyakamupānahau cʰatraṃ kamaṇḍalumiti ca dadyāt \7\
Sentence: 8    
annaśeṣamājyaśeṣaṃ pakvaśeṣaṃ cobʰau jāyāpatī prāśnīyātāṃ sarvān kāmānavāpnoti sarvakalmaṣaiḥ mahāpātakaiḥ pramucyate ṣaṣṭirvarṣasahasrāṇi brahmalokamatītya viṣṇuloke mahīyata ityāha bʰagavān bodʰāyanaḥ \8\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne saptadaśo 'dʰyāyaḥ


Adhyaya: 18    
atʰa tr̥tīyapraśne aṣṭādaśo 'dʰyāyaḥ


Sentence: 1    
atʰātassahasrabʰojanasutyāṃ vyākʰyāsyāmaḥ viṣuve 'yane janmanakṣatre candrasūryagrahaṇe grahagr̥hīte vyādʰigraste prajākāmo 'yakāmo brāhmaṇānanujñāpya abʰīṣṭamāhurvaraṇaṃ kr̥tvā sahasrabrāhmaṇān vedapāragān bʰojayitvā sahasrasaṅkʰyāparipūrṇe puṇye nakṣatre brāhmaṇān dvādaśa ṣaḍvā nimantrayitvā snānāsanādigandʰapuṣpadʰūpadīpairabʰyarcyātʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvopottʰāyāgreṇāgniṃ vyāhr̥tībʰirviṣṇumāvāhya paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā daivatamarcayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā gandʰapuṣpadʰūpadīpairabʰyarcyātʰa pakvājjuhoti viṣṇornukam iti puronuvākyāmanūcya viṣṇo rarāṭamasi iti yājyayā juhoti \1\
Sentence: 2    
atʰājyāhutīrupajuhoti keśavāya svāhā iti dvādaśanāmadʰeyaiḥ sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \2\
Sentence: 3    
atʰa viprān bʰojayitvā gul̥apāyasaṃ gʰr̥tamiśramityannasya balimupaharati amuṣmai svāhā iti dvādaśanāmadʰeyaiḥ \3\
Sentence: 4    
atʰa brāhmaṇebʰyo vastrayugāni kuṇḍalayugānyaṅgulīyakamupānahau cʰatraṃ kamaṇḍalumiti ca dadyāt \4\
Sentence: 5    
annaśeṣamājyaśeṣaṃ pakvaśeṣaṃ cobʰau jāyāpatī prāśnīyātāṃ sarvān kāmānāpnoti mahāpātakaiḥ prasucyate ṣaṣṭirvarṣasahasrāṇi brahmalokamatītya viṣṇuloke mahīyate ityāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasutre tr̥tīyapraśne aṣṭādaśo 'dʰyāyaḥ


Adhyaya: 19    
atʰa tr̥tīyapraśne ekonaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto jīvaśrāddʰaṃ vyākʰyāsyāmaḥ yastvātmanaśśreya iccʰatyaparapakṣe trayodaśīrupoṣya tasminnevāhani sambʰārānupakalpayate yānyaurdʰvadaihikāni mr̥tānāṃ vastraṣaṭkaṃ sauvarṇīṃ sūcīmaṅkuśaṃ tāntavaṃ pāśaṃ kantʰāṃ palāśavr̥ntamaudumbarīmāsandīṃ kalaśānītyanyānyapi ca \1\
Sentence: 2    
śvobʰūte snātvā madʰyāhne jale stʰitvopottʰāya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā vastrāṅgulīyakaṃ dakṣiṇāṃ dadyāt sagʰr̥tapāyasaṃ dakṣiṇāmukʰo 'śnīyāt \2\
Sentence: 3    
atʰa śrāddʰavidʰinā 'gnimupasamādʰāya samparistīryā 'gnimukʰātkr̥tvā pakvājjuhoti catvāri śr̥ṅgā iti puronuvākyāmanūcya tridʰā hitam iti yājyayā juhoti tatsaviturvareṇyam iti puronuvākyāmanūcya yojayitrī sūnr̥tānām iti yājyayā juhoti ye catvāraḥ iti puronuvākyāmanūcya dve srutī iti yājyayā juhoti agne naya iti puronuvākyāmanūcya tiraścī iti yājyayā juhoti \3\
Sentence: 4    
atʰājyāhutīrupajuhoti puruṣasūktenāṣṭādaśarcena hutvā gāyatryā 'ṣṭasahasramaṣṭaśatamaṣṭāviṃśatiṃ juhuyātsviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
dʰārya evāgnirāsamāpteḥ \5\
Sentence: 6    
catuṣpatʰaṃ gatvā sūcīmaṅkuśaṃ kantʰāṃ rajjumiti kr̥ṣṇatanave hrasvāya brāhmaṇāya datvā prīyantāṃ yamakiṅkarāḥ iti vācayitvā vrīhiṣu kalaśān sādayet \6\
Sentence: 7    
tantunā pariveṣṭya jalapūrṇān puruṣākr̥tiṃ kr̥tvā trīṇi śīrṣṇi mukʰe trīṇi grīvāyāmekaviṃśatiṃ śarīre catuṣṭayaṃ bāhvordve dve liṅgasyaikaṃ pādayoḥ pañca pañceti prīto 'stu bʰagavān yamaḥ iti \7\
Sentence: 8    
tata āsandīṃ kr̥tvā pañcagavyena prakṣāl̥ya palāśavr̥ntaiḥ kr̥ṣṇājine puruṣākr̥tiṃ kr̥tvā kalaśapuruṣe prāṇānabʰiniveśya vr̥ntaśarīre dehamabʰiniveśya svapet \8\
Sentence: 9    
udite sūrye kalaśairdehaṃ svayamevābʰiṣecayetpauruṣeṇa sūktena pañcagavyena śuddʰodakena sāyāhne satilamannaṃ sarpiṣā 'śnīyāt \9\
Sentence: 10    
brāhmaṇānapi yamakiṅkaratr̥ptaye bʰojayet \10\
Sentence: 11    
caturtʰyāṃ yantradāhaḥ \11\
Sentence: 12    
udakaṃ piṇḍaṃ ca amukagotrāya mahyaṃ piṇḍamāmutrikaṃ svadʰā iti namaskārāntaṃ kr̥tvā samāpayet \12\
Sentence: 13    
tatrāśaucaṃ daśāhaṃ syātsvasya \ jñāterna vidyate \13\
Sentence: 14    
ekādaśyāmekoddiṣṭamiti pratipadyate \14\
Sentence: 15    
atʰāpyudāharanti āpannastrī ca śūdraśca yantrairdagdʰvā svakāṃ tanum tadahnaiva kriyāssarvāḥ kuryāditi hi vai śrutiḥ \15\
Sentence: 16    
strīṇāṃ tūṣṇīṃ samantrakaṃ \16\
Sentence: 17    
māsimāsyevaṃ saṃvatsarātsaṃvatsarādūrdʰvamādvādaśābdāttato nivr̥ttiḥ \17\
Sentence: 18    
yadā svayaṃ na śaknuyāttadā putrādayaḥ kuryuḥ \18\
Sentence: 19    
atʰāpyudāharanti jīvannevātmanaśśrāddʰaṃ kuryādanyeṣu satsvapi yatʰāvidʰi pravartyāṃśu sapiṇḍīkaraṇādr̥te iti \19\
Sentence: 20    
tasyoktaṃ kālaṃ na vil̥ambayedyato 'nityaṃ jīvitamiti ha smāha bʰagavān bodʰāyanaḥ \20\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne ekonaviṃśo 'dʰyāyaḥ


Adhyaya: 20    
atʰa tr̥tīyapraśne viṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto nārāyaṇabaliṃ vyākʰyāsyāmaḥ dakṣiṇottarāyaṇayoraparapakṣasya dvādaśyāṃ kriyeta \1\
Sentence: 2    
pūrvedyurdvādaśa ṣaḍvā brāhmaṇānnimantrayate yonigotraśrutavr̥ttasampannān \2\
Sentence: 3    
atʰāparedyurdevagr̥he nadītīre 'gnimupasamādʰāya samparistīrya āpraṇītābʰyaḥ kr̥tvopottʰāyāgreṇāgniṃ daivatamāvāhayati puruṣasūkte dve r̥cau japitvā vyāhr̥tibʰiḥ puruṣamāvāhayati \3\
Sentence: 4    
atʰainaṃ snāpayati puruṣasūktena \4\
Sentence: 5    
atʰainaṃ gandʰapuṣpadʰūpadīpairaṣṭākṣareṇārcayitvā 'dbʰistarpayati keśavaṃ tarpayāmi iti dvādaśanāmabʰiḥ \5\
Sentence: 6    
paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti viṣṇornukam iti puronuvākyāmanūcya paro mātrayā iti yājyayā juhoti \6\
Sentence: 7    
atʰājyāhutīrupajuhoti keśavāya svāhā ityetaireva nāmadʰeyaiḥ \7\
Sentence: 8    
atʰa gul̥apāyasagʰr̥tamiśramannaṃ nivedayati devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ viṣṇave mahāpuruṣāya havirnivedayāmi iti \ saptavyāhr̥tibʰissvāhākāreṇa japati \ vyāhr̥tibʰirācamanīyam \8\
Sentence: 9    
atʰa brāhmaṇānāhūya sadarbʰopaklr̥pteṣvāsaneṣūpaveśyātʰainān vastragandʰapuṣpadʰūpadīpairmālyairabʰyarcyātʰābʰyanujñātastilagʰr̥tamiśraṃ havissamudāyutya haste juhoti pitr̥bʰyassvadʰā namo nārāyaṇāya svāhā ityādicaturviṃśatiḥ mantrā ūhyāḥ \9\
Sentence: 10    
atʰa agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namo nārāyaṇāya svāhā iti \10\
Sentence: 11    
atʰa brāhmaṇānannena paritoṣyācamya teṣāṃ yatʰāśakti dakṣiṇāṃ dadāti \11\
Sentence: 12    
pradakṣiṇīkr̥tya śeṣamanujñāpya dakṣiṇenāgniṃ prāgagrān darbʰān saṃstīrya teṣu baliṃ dadāti viśvebʰyo devebʰyo namassādʰyebʰyo devebʰyo namassarvebʰyo devebʰyo namassarvābʰyo devatābʰyo namo viṣṇave namo nārāyaṇāya namassahasraśīrṣāya namo yajñātmane namo yajñapuruṣāya namo viśvātmane namassarvātmane namassarveśvarāya namaḥ iti \12\
Sentence: 13    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \13\
Sentence: 14    
sarvān pitr̥̄n samadʰigaccʰati brahmaloke mahīyata ityāha bʰagavān bodʰāyanaḥ \14\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne viṃśo 'dʰyāyaḥ


Adhyaya: 21    
atʰa tr̥tīyapraśne ekaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto nārāyaṇabalisaṃskāravidʰiṃ vyākʰyāsyāmaḥ caṇḍālādudakātsarpādbrāhmaṇādvaidyutādapi daṃṣṭribʰyaśca paśubʰyaśca maraṇaṃ pāpakarmiṇām viṣastrirajjupāṣāṇadeśāntaramr̥te 'pi abʰiśastasurāpātmatyāgināṃ dvijahatānāmanyeṣāṃ ca dvādaśa varṣāṇi trīṇyekaṃ yatra maraṇaṃ yasya tatratatra kurvīta \1\
Sentence: 2    
asāṃhitānāṃ pālāśāgramāhūyaparṇatsarūṇāṃ kr̥ṣṇājine puruṣākr̥tiṃ kr̥tvā hotr̥kalpena pitr̥medʰena saṃskuryāt \2\
Sentence: 3    
atʰa prayogamantrānapoddʰr̥tya puruṣasūktasya pratyr̥caṃ tattanmantrāṇāṃ stʰāne pr̥tʰakpr̥tʰakprayogo bʰavati \3\
Sentence: 4    
api tūṣṇīṃ sarvaṃ kriyeta \4\
Sentence: 5    
yāmyasūktenopoṣaṇam \5\
Sentence: 6    
pauruṣeṇopastʰānam \6\
Sentence: 7    
samānamata ūrdʰvam \7\
Sentence: 8    
tīrtʰe snātvā pretāyodakakriyāṃ kr̥tvā nāmagotre manasā brūte nārāyaṇaitatta udakam iti vācā 'bʰivyāharet \8\
Sentence: 9    
sa etameva sāyaṃprātardaśarātraṃ karoti \9\
Sentence: 10    
trirātreṇa \10\
Sentence: 11    
piṇḍadāne asāvetatte piṇḍam iti viśeṣaḥ \11\
Sentence: 12    
ekādaśyāmekoddiṣṭam \12\
Sentence: 13    
evaṃ pretāyāmuṣmai yamāya ca svāhā ityagrau karaṇe \13\
Sentence: 14    
pratigrahaṇe pradāne visarjane ca nārāyaṇāya ityanena mantreṇa karoti \14\
Sentence: 15    
sarvaṃ manasā saṅkalpayedvācā 'bʰivyāharet \15\
Sentence: 16    
parvatraye ca ṣāṇmāsike ca samānam \16\
Sentence: 17    
saṃvatsare sapiṇḍīkaraṇam sapiṇḍīkaraṇastʰāne nārāyaṇavalikriyā \17\
Sentence: 18    
sāyaṃ prātarna vidyate soyaṃ bodʰāyanamato yatʰā \18\
Sentence: 19    
dvayorayanasaṅkrāntyoḥ puṇyeṣu divaseṣu \19\
Sentence: 20    
atʰa 'parapakṣasya kriyā bʰavet \20\
Sentence: 21    
sapiṇḍīkaraṇameteṣāmanyeṣāṃ ca samānam \21\
Sentence: 22    
pretapātraṃ pitr̥pātre ninayet \ triṣu vāsiñcet \ pretapiṇḍaṃ pitr̥piṇḍeṣu nidadʰyāt asau pitr̥bʰiḥ pitāmahaiḥ prapitāmahaissaṃgaccʰadʰvaṃ bʰūrbʰuvassuvarom ityāha bʰagavān bodʰāyanaḥ \22\


iti bodʰāyanīye gr̥hyaśesasūtre tr̥tīyapraśne ekaviṃśo 'dʰyāyaḥ


Adhyaya: 22    
atʰa tr̥tīyapraśne dvāviṃśo 'dʰyāyaḥ


Sentence: 1    
yastvātmanaśśreyāṃsamiccʰatyaurdʰvadaihikaṃ svasya yadi bʰavati tadā dahanaprabʰr̥ti sapiṇḍīkaraṇāntaṃ jīvannevādʰastatʰoktaṃ sakalaṃ kuryāt \1\
Sentence: 2    
tatʰāha kaṇvaḥ jīvanneva ca yaḥ kurvannātmanaśśrāddʰamiccʰati yantreṇa kr̥tvā saṃskāramudakaṃ balimeva ca \2\
Sentence: 3    
kr̥tvā 'tʰa ṣoḍaśaśrāddʰaṃ dadyādyadyatpriyaṃ bʰavet ātmanastatsvayaṃ datvā tataśśrāddʰaṃ samāpayet \3\
Sentence: 4    
tatrāśaucaṃ daśāhaṃ syāt svasya jñāterna vidyate iti \5\
Sentence: 6    
atraiva viṣṇuḥ ātmārtʰaṃ pāralaukyaṃ yattatsarvaṃ lamavāpnuyāt na hi karma kadācittu kṣayameti kr̥taṃ naraiḥ iti \5\
Sentence: 6    
tasmādyasya na santi kartāro jñātayaḥ putro 'ntevāsino sa jīvanneva āmuṣmikaṃ sarvamavikr̥taṃ kurvan nāmoccāraṇe tadgotrāya taccʰarmaṇe kariṣyate \6\
Sentence: 7    
atʰa pravidānakalpena dadyāditīdamapyekam \7\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne dvāviṃśo 'dʰyāyaḥ


Adhyaya: 23    
atʰa tr̥tīyapraśne trayoviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰātaśśubʰāśubʰanimittānāṃ vāyasānāṃ baliṃ vyākʰyāsyāmaḥ śuklapakṣe trayodaśyāmaṣṭamyāṃ navamyāṃ grāmātprācīmudīcīṃ diśamupaniṣkramya devasya gr̥he goṣṭʰe nadītīre gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya prokṣya lakṣaṇamullikʰyādbʰirabʰyukṣya pradakṣiṇaṃ darbʰairāsanāni kalpayati aṅkatebʰyaḥ kalpayāmi \ kaṅkatebʰyaḥ kalpayāmi \ kadruputrebʰyaḥ kalpayāmi \ vāyasebʰyaḥ kalpayāmi \ brahmaputrebʰyaḥ kalpayāmi iti tanmadʰye \1\
Sentence: 2    
atʰainānāvāhayati na kapilānna lohitānnāriṣṭān na mahāriṣṭān vāyasamātrakān \2\
Sentence: 3    
āyāntu śakunāśśīgʰrā vāyasā balibʰojanāḥ \3\
Sentence: 4    
aṅkatānāvāhayāmi \ kaṅkatānāvāhayāmi \ kadruputrānāvāhayāmi \ vāyasānāvāhayāmi \ brahmaputrānāvāhayāmi iti madʰye \4\
Sentence: 5    
atʰainān snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā 'tʰādbʰistarpayati aṅkatebʰyastarpayāmi \ kaṅkatebʰyastarpayāmi \ kadruputrebʰyastarpayāmi \ vāsasebʰyastarpayāmi \ brahmaputrebʰyāstarpayāmi iti madʰye \5\
Sentence: 6    
atʰainān gandʰapuṣpadʰūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ iti pāyasaṃ da yodanaṃ havirnivedayati aṅkatebʰyassvāhā \ kaṅkatebʰyassvāhā \ kadruputrebʰyassvāhā \ vāyasebʰyassvāhā \ brahmamputrebʰyassvāhā iti madʰye \6\
Sentence: 7    
atʰainān jñāpayati satyāḥ stʰa satyaṃ vadata satye ramata vāyasāḥ yatsatyamiha tadbrūyādyo mitʰyābalimaśniyāt \7\
Sentence: 8    
atʰaite mātr̥gʰātena pitr̥gʰātena punaḥ tadduṣkr̥taṃ pratigr̥hṇīyādyo mitʰyābalimaśnīyāt \8\
Sentence: 9    
kapilānāṃ śataṃ hatvā brāhmaṇānāṃ viśeṣataḥ tadduṣkr̥taṃ pratigr̥hṇīyādyo mitʰyābalimaśniyāt \9\
Sentence: 10    
bʰāvāya pūrvaṃ gr̥hṇīyādabʰāvāyānu dakṣiṇam nāstītyaparaṃ gr̥hṇīyādbʰaviṣyatyapi cottaram \10\
Sentence: 11    
madʰye sarvārtʰalābʰāya śākuneṣvidamuttamam ityevaṃ jñātvā sarvakarmāṇyārabʰata ityāha bʰagavān bodʰāyanaḥ \11\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne trayoviṃśo 'dʰyāyaḥ


Adhyaya: col. 


Sentence: 1    
atʰātaśśubʰāśubʰanimittānām \ yastvātmanaśśreyāṃsamiccʰati \ atʰāto nārāyaṇabalisaṃskāravidʰim \ atʰāto nārāyaṇabalim \ atʰāto jīvaśrāddʰam \ atʰātassahasrabʰojanasutyām \ atʰātassahasrabʰojanavidʰim \ atʰa vr̥ṣotsargam \ atʰāto 'rdʰamāse 'rdʰamāse \ atʰāto yamal̥akalpam \ atʰātaśśitʰilīkalpam \ atʰāto 'bʰivr̥ddʰikalpam \ atʰāto mr̥tyuṃjayakalpam \ atʰāto vināyakakalpam \ atʰāto jyeṣṭʰākalpam \ atʰāto ravikalpam \ atʰāto viṣṇukalpam \ atʰātassarasvatīkalpam \ atʰātaśśrīkalpam \ atʰāta upaśrutikalpam \ atʰāto durgākalpam \ atʰāto vyāhr̥tikalpam \ atʰātaḥ pavitrāṇām \23\
Sentence: 2    
atʰātaḥ pavitrāṇām \ atʰāto vyāhr̥tikalpam \ atʰāto durgākalpam \ atʰāta upaśrutikalpam \ atʰātaśśrīkalpam \ atʰātassarasvatīkalpam \ atʰāto viṣṇukalpam \ atʰāto ravikalpam \ atʰāto jyeṣṭʰākalpam \ atʰāto vināyakakalpam \ atʰāto mr̥tyuṃjayakalpam \ atʰāto 'bʰivr̥ddʰikalpam \ atʰātaśśitʰilīkalpam \ atʰāto yamal̥akalpam \ atʰāto 'rdʰamāse 'rdʰamāse \ atʰa vr̥ṣotsargam \ atʰātassahasrabʰojanavidʰim \ atʰātassahasrabʰojanasutyām \ atʰāto jāvaśrāddʰam \ atʰāto nārāyaṇabalim \ atʰāto nārāyaṇabalisaṃskāram \ yastvātmanaśśreyāṃsamiccʰati \ atʰātaśśubʰāśubʰanimittānām \23\


iti bodʰāyanīye gr̥hya śeṣe tr̥tīyapraśnassamāptaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.