TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 9
Prasna: 3
Adhyaya: 1
atʰa
tr̥tīyapraśne
pratʰamo
'dʰyāyaḥ
Sentence: 1
atʰātaḥ
pavitrāṇāṃ
pavitrāyātipavitrāyāparājitāya
guhyāya
brahmahr̥dayāya
oṃkārakalpaṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
yatra
grāmyāṇāṃ
paśūnāṃ
śabdaṃ
nopaśr̥ṇuyādapāṃ
samīpe
brahmavr̥kṣeṇaikastʰūṇāṃ
kuṭīṃ
prāṅmukʰāṃ
kārayet
\2\
Sentence: 3
kuśadʰvajī
kuśaveṣṭī
kuśacīravāsāḥ
kuśopavītaḥ
kuśopaviṣṭaḥ
kuśahastaḥ
kuśamekʰalāṃ
dʰārayamāṇaḥ
triṣavaṇasnāyī
kuśaśāyī
śākayāvakayorbʰaikṣāhāra
ādityābʰimukʰastiṣṭʰannoṅkāraṃ
pañcasahasraṃ
japettato
'sya
mantrāssarve
sidʰyanti
sarve
vedā
adʰītā
bʰavanti
sarveṣu
vedeṣu
cīrṇavrato
bʰavati
sarveṣu
tīrtʰeṣu
snāto
bʰavati
sarvavedo
jñāto
bʰavati
sarvairdevairjñāto
bʰavati
sarvayajñakratubʰiriṣṭavān
bʰavatyācakṣuṣaḥ
paṅktiṃ
punāti
mātāpitr̥doṣaiḥ
puruṣadoṣaiśca
nirdoṣaḥ
pūto
bʰavati
caṇḍālaśvapākānāṃ
punāti
\3\
Sentence: 4
śvetāyāssarūpavatsāyāḥ
payasi
stʰālīpākaṃ
śrapayitvā
'
'dityābʰimukʰa
oṅkārasahasreṇābʰimantritaṃ
kr̥tvā
svayaṃ
prāśnīyāt
saptānāṃ
puruṣāṇāmalakṣmīṃ
nudati
jātismaratvaṃ
labʰate
śriyaṃ
devīṃ
bʰajate
brahmacaryamasyāviccʰinnaṃ
santataṃ
bʰavati
\4\
Sentence: 5
praṇavādyāstatʰā
vedāḥ
praṇave
paryavastʰitāḥ
vāṅmayaṃ
praṇavaṃ
sarvaṃ
tasmātpraṇavamabʰyaset
\5\
Sentence: 6
praṇavena
vihīnaṃ
yattanmantraṃ
prāṇahīnakam
sarvamantreṣu
mantrāṇāṃ
prāṇaḥ
praṇava
ucyate
\6\
Sentence: 7
ityāha
bʰagavān
bodʰāyanaḥ
\7\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
pratʰamo
'dʰyāyaḥ
Adhyaya: 2
atʰa
tr̥tīyapraśne
dvitīyo
'dʰyāyaḥ
Sentence: 1
atʰāto
vyāhr̥tikalpaṃ
vyākʰyāsyāmaḥ
triṣavaṇaṃ
snāyādavaśśayyāsanastrirātramahorātraṃ
vopoṣya
dvādaśasahasraṃ
vyāhr̥tīrjapet
\1\
Sentence: 2
kr̥tapuraścaraṇo
'tʰa
karmāṇyārabʰate
\2\
Sentence: 3
dadʰimadʰugʰr̥tāktānāṃ
palāśasamidʰāmāhutisahasraṃ
juhuyādbrahmavarcasakāma
ājyena
tejaskāmaḥ
payasā
paśukāmo
dadʰne
'ndriyakāma
odanenānnādyakāmo
vrīhibʰiryavairdʰānyakāmaḥ
kanyākāmo
lājaistilai
rākṣogʰnaṃ
pāpanāśanaṃ
ca
sadya
eva
vinaśyati
jvaro
vānaspatyānāṃ
nyagrodʰaiḥ
putrakāmaḥ
plakṣairgr̥hakāmo
'śvattʰaiḥ
puṣṭikāmaśśamīmayaiśśāntikāmo
'pāmārgairvaśyakāmaḥ
kʰādirairādʰipatyakāmo
'rkasamidbʰirartʰakāmaḥ
palāśasamidbʰissarvakāmaḥ
\3\
Sentence: 4
yāvajjuhoti
tāvadāpnotīti
ha
smāha
bʰagavān
bodʰāyanaḥ
\4\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
dvitīyo
'dʰyāyaḥ
Adhyaya: 3
atʰa
tr̥tīyapraśne
tr̥tīyo
'dʰyāyaḥ
Sentence: 1
atʰāto
durgākalpaṃ
vyākʰyāsyāmaḥ
yajñopavītaṃ
raktapadmapuṣpaṃ
sambʰārānupakalpya
māsimāsi
kr̥ttikāpūrvāhṇe
gomayena
gocarmamātraṃ
caturaśraṃ
stʰaṇḍilaṃ
kr̥tvā
prokṣya
śaucena
suvratastiṣṭʰan
bʰagavatīmāvāhayet
jātavedase
iti
omāryāṃ
raudrīmāvāhayāmi
ityāvāhya
tāmagnivarṇāṃ
iti
kūrcaṃ
datvā
agne
tvaṃ
pāraya
iti
yajñopavītaṃ
datvā
'tʰaināṃ
snāpayati
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāḥ
iti
catasr̥bʰiḥ
pavamānaḥ
ityetenānuvākena
mārjayitvā
āryāyai
raudryai
mahākāl̥yai
mahāyoginyai
suvarṇapuṣpyai
devasaṅkīrtyai
mahāyajñyai
mahāvaiṣṇavyai
mahāpr̥tʰivyai
manogamyai
śaṅkʰadʰāriṇyai
namaḥ
ityekādaśanāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ
amuṣyai
namo
'muṣyai
namaḥ
ityetairevārcayitvā
sāvitryā
bʰagavatyai
durgādevyai
havirnivedayāmi
iti
havirnivedya
śeṣamekādaśanāmadʰeyairhutvā
pañcadurgā
japeddaśa
svasti
japet
jāto
yadagne
vaṣaṭ
te
viṣṇo
vāstoṣpate
evāvandasva
ā
no
niyudbʰiḥ
hiraṇyavarṇāḥ
abʰayaṃ
kr̥ṇotu
aśvāvatīḥ
tvaṃ
varuṇaḥ
br̥haspate
yuvamindraśca
svasti
na
indro
vr̥ddʰaśravāḥ
iti
japitvā
śaṃ
ca
me
mayaśca
me
ityetairekādaśabʰiranuvākaiśca
japet
sāvitryā
bʰagavatyai
durgādevyai
havirudvāsayāmi
ityudvāsya
śeṣaṃ
brāhmaṇebʰyo
datvā
saṃvatsaramupāsīta
\1\
Sentence: 2
sarvakāmāssidʰyantītyāha
bʰagavān
bodʰāyanaḥ
\2\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
tr̥tīyo
'dʰyāyaḥ
Adhyaya: 4
atʰa
tr̥tīyapraśne
caturtʰo
'dʰyāyaḥ
Sentence: 1
atʰāta
upaśrutikalpaṃ
vyākʰyāsyāmaḥ
ādityavāre
'ṅgārakavāre
vā
caturtʰyāmaṣṭamyāṃ
caturdaśyāṃ
bʰaraṇyāṃ
kr̥ttikāyāṃ
vā
kriyeta
\1\
Sentence: 2
pūrvedyurakr̥tabʰuktiśśucirbrahmacārī
bʰūtvā
'tʰa
pradoṣe
'gnimupasamādʰāya
samparistīrya
tasya
dakṣiṇata
upaśrutimāvāhayet
oṃ
bʰūḥ
rātrīṃ
devīmāvāhayāmyoṃ
bʰuvarupaśrutiṃ
devīmāvāhayāmyoṃ
suvarmahārātrīṃ
devīmāvāhayāmyoṃ
bʰūrbʰuvassuvaḥ
mahākāl̥arātrīṃ
devīmāvāhayāmi
ityāvāhyātʰaināṃ
snāpayati
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāḥ
iti
catasr̥bʰiḥ
pavamānaḥ
ityetenānuvākena
mārjayitvā
gandʰaiḥ
kr̥ṣṇapuṣpairdʰūpairdīpairalaṃkr̥tyājyaṃ
saṃskr̥tya
juhoti
rātryai
devyai
svāhopaśrutyai
devyai
svāhā
mahārātryai
devyai
svāhā
mahākāl̥arātryai
devyai
svāhā
niśāyai
svāhā
kṣapāyai
svāhā
kr̥ṣṇāyai
svāhā
'ndʰakāriṇyai
svāhā
yata
indra
bʰayāmahe
svastidā
viśaspatiḥ
iti
dvābʰyāṃ
ca
juhoti
\2\
Sentence: 3
atʰa
samantaṃ
pariṣekaṃ
kr̥tvā
rātrisūktenopatiṣṭʰate
\3\
Sentence: 4
vyāhr̥tībʰiḥ
rātrīṃ
devīmudvāsayāmi
ityudvāsyātʰa
vrajet
śmaśānadeśe
devāgāre
śrotriyāgāre
kulālakārudeśe
vā
gaccʰet
\4\
Sentence: 5
navadʰanurmātrāt
karṇau
badʰnāti
\5\
Sentence: 6
svasti
na
indro
vr̥ddʰaśravāḥ
ityetāmr̥caṃ
japitvā
vimuñcedvyaktaṃ
tatpratigr̥hyatāmanurūpaṃ
yujyatāṃ
sarvakarmaṇāṃ
cārambʰa
ityāha
bʰagavān
bodʰāyanaḥ
\6\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
caturtʰo
'dʰyāyaḥ
Adhyaya: 5
atʰa
tr̥tīyapraśne
pañcamo
'dʰyāyaḥ
Sentence: 1
atʰātaśśrīkalpaṃ
vyākʰyāsyāmaḥ
śuklapakṣasya
pañcamyāṃ
paurṇamāsyāmapi
vā
śriyaṃ
kadambamayīṃ
bilvasāramayīṃ
stʰaṇḍile
vā
vidʰāyāhorātropoṣitaśśuciḥ
kr̥taśaucassame
deśe
gomayena
gocarmamātraṃ
caturaśraṃ
stʰaṇḍilamupalipya
gandʰamumanasassamprakīrya
hiraṇmayena
pātreṇodakaṃ
pūrayitvā
gandʰān
sumanasaḥ
tasmin
hiraṇyavarṇāṃ
hariṇīm
iti
dvābʰyāṃ
oṃ
bʰūḥ
śriyamāvāhayāmi
oṃ
bʰuvaḥ
śriyamāvāhayāmi
oṃ
suvaḥ
śriyamāvāhayāmi
oṃ
bʰūrbʰuvassuvaḥ
śriyamāvāhayāmi
ityāvāhya
kardamena
iti
dvābʰyāṃ
prasiddʰaṃ
prokṣya
aśvapūrvāṃ
iti
snāpayitvā
gandʰadvārām
iti
gandʰaṃ
dadāti
kāṃ
so
'smi
tām
iti
puṣpaṃ
dadāti
upaitu
mām
iti
dʰūpaṃ
dadāti
candrāṃ
hiraṇmayīm
iti
dīpaṃ
dadāti
candrāṃ
prabʰāsām
iti
naivedyaṃ
dadāti
\1\
Sentence: 2
atʰa
devyā
dakṣiṇato
'gnimupasamādʰāya
samparistīrya
mahāvrīhibʰistaṇḍulaiḥ
pāyasaṃ
caruṃ
śrapayitvā
havirdvidʰā
kr̥tvā
manasaḥ
kāmam
ityabʰipretya
kāmamannaṃ
vā
'
'jyamiśraṃ
śrīsūktena
pañcadaśarcena
havirjuhoti
\2\
Sentence: 3
tena
sūktena
śriyai
namaḥ
puṣṭyai
namo
dʰātryai
namassarasvatyai
namaḥ
iti
balimupaharati
\3\
Sentence: 4
padmapuṣpāṇi
yatʰālābʰaṃ
gr̥hītvā
pratyaṅgaṃ
nimārṣṭi
kṣutpipāsām
ityalakṣmīṃ
nirṇudati
\4\
Sentence: 5
evamevāharaharmāsimāsi
vā
mahāntaṃ
poṣaṃ
puṣyati
dʰanyaṃ
yaśasyamārogyamāyuṣyaṃ
putryaṃ
paśavyaṃ
tasya
mahatsvastyayanamityāha
bʰagavān
bodʰāyanaḥ
\5\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
pañcamo
'dʰyāyaḥ
Adhyaya: 6
atʰa
tr̥tīyapraśne
ṣaṣṭʰo
'dʰyāyaḥ
Sentence: 1
atʰātassarasvatīkalpaṃ
vyākʰyāsyāmaḥ
śuklapakṣe
trayodaśyāṃ
vottarayoḥ
pʰalgunyorvā
puṇye
nakṣatre
'tʰa
devayajanollekʰanaprabʰr̥tyā
praṇītābʰyaḥ
kr̥tvā
'greṇāgniṃ
sarasvatīmāvāhayati
āyātu
varadā
devyakṣaraṃ
brahmasammitam
\
gāyatrīṃ
cʰandasāṃ
mātedaṃ
brahma
jaṣasva
naḥ
\1\
Sentence: 2
sarasvatīmāvāhayāmi
ityāvāhyātra
stʰānāni
kalpayati
vāgdevyai
kalpayāmi
gīrdevyai
kalpayāmi
sarasvatyai
kalpayāmi
brāhmyai
kalpayāmi
iti
\2\
Sentence: 3
atʰaināḥ
snāpayati
āpo
hiṣṭʰā
mayo
bʰuvaḥ
hiraṇyavarṇāḥ
pavamānassuvarjanaḥ
ityetenānuvākena
mārjayitvā
'dbʰistarpayitvaitaireva
nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ
amuṣyai
namo
'muṣyai
namaḥ
iti
paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā
pakvājjuhoti
pāyasaṃ
vā
codayitrī
sūnr̥tānāṃ
pāvīravī
kanyā
iti
dvābʰyām
\3\
Sentence: 4
atʰājyāhutīrupajuhoti
praṇo
devī
ā
no
divaḥ
ye
te
sarasva
ūrmayaḥ
uta
naḥ
priyā
priyāsu
imā
juhvānā
yaste
stanaśśaśayaḥ
devīṃ
vācamajanayanta
yadvāgvadantī
ityetena
sūktena
\4\
Sentence: 5
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\5\
Sentence: 6
ātʰāgreṇāgniṃ
palāśaparṇeṣu
hutaśeṣaṃ
nivedayitvā
bāhyabaliṃ
datvodetyāpareṇāgniṃ
prāṅmukʰaṃ
kumāramupaveśya
vidyārambʰaṃ
kurute
\6\
Sentence: 7
anantaraṃ
devīmudvāsayet
uttame
śikʰare
devi
bʰūmyāṃ
parvatamūrdʰani
\
brāhmaṇebʰyo
hyanujñānaṃ
gaccʰa
devi
yatʰāsukʰam
\7\
Sentence: 8
iti
punarāgamanāya
punardānāya
\8\
Sentence: 9
evameva
māsi
māsi
vidyākāṃkṣī
sarasvatīmārādʰayedityāha
bʰagavān
bodʰāyanaḥ
\9\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
ṣaṣṭʰo
'dʰyāyaḥ
Adhyaya: 7
atʰa
tr̥tīyapraśne
saptamo
'dʰyāyaḥ
Sentence: 1
atʰāto
viṣṇukalpaṃ
vyākʰyāsyāmaḥ
āṣāḍʰakārtikapʰālgunaśuklapakṣeṣu
dvādaśyāṃ
yadā
śraddʰā
bʰavatyahorātramupoṣitaśśvobʰūte
prāgvodagvā
'raṇye
śucirgr̥he
vā
yatra
rocate
manastatra
stʰaṇḍile
'gnimupasamādʰāya
saṃparistīryāpraṇītābʰyaḥ
kr̥tvā
siddʰe
pāyase
yatte
pavitraṃ
pavitraṃ
te
vitatam
ityudāhr̥tya
om
iti
vidyudgandʰośīramayaṃ
bʰagavantaṃ
śvetapītaraktapratisareṇāveṣṭʰya
stʰāpayitvāvāhayet
oṃ
bʰūḥ
puruṣamāvāhayāmyoṃ
bʰuvaḥ
puruṣamāvāhayāmyoṃ
suvaḥ
puruṣamāvāhayāmyoṃ
bʰūrbʰuvassuvaḥ
puruṣamāvāhayāmi
ityāvāhya
prasiddʰamāsanasnānapāhyācamanīyāni
dadyāt
sarvasurabʰigandʰapuṣpadʰūpadīpamālyairabʰyarcya
yatʰopapannaṃ
barhiṣyaśvattʰaparṇe
prastare
gobʰirjuṣṭam
iti
dʰūpabʰājane
nyasyati
\1\
Sentence: 2
tataṣṣoḍaśājyāhutīrjuhoti
puruṣasuktena
paro
mātrayā
iti
tisr̥bʰiḥ
\
pavamānamupaninīya
carorājyamiśraṃ
catasraḥ
āhutīrjuhoti
vāsudevāya
svāhā
baladevāya
svāhā
viṣṇave
svāhā
śriyai
svāhā
iti
\2\
Sentence: 3
sviṣṭakr̥tamavadāyāntaḥ
paridʰi
sādayitvā
daivatamarcayatyetaireva
nāmadʰeyaiḥ
amuṣmai
namo
'muṣmai
namaḥ
iti
gandʰapuṣpadʰūpadīpairannena
amuṣmai
svāhā
'muṣmai
svāhā
iti
pʰalodakena
amuṃ
tarpayāmyamu
tarpayāmi
iti
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\3\
Sentence: 4
ābʰirviśvā
abʰiyujaḥ
iti
jānuṃ
nipātya
catuḥpradakṣiṇaṃ
parikrāmet
viśvabʰuje
namaḥ
\
sarvabʰuje
namaḥ
\
ātmane
namaḥ
\
paramātmane
namaḥ
iti
\
dʰrūvasūktaṃ
japitvā
puruṣamudvāsayet
oṃ
bʰūḥ
puruṣamudvāsayāmyoṃ
bʰuvaḥ
puruṣamudvāsayāmyoṃ
suvaḥ
puruṣamudvāsayāmyoṃ
bʰūrbʰuvassuvaḥ
puruṣamudvāsayāmi
ityudvāsya
yatrāpastadgatvotsr̥jedavabʰr̥tʰam
\4\
Sentence: 5
pratatte
adya
kimitte
viṣṇo
paricakṣyaṃ
bʰūt
iti
dvābʰyāṃ
pratisaraṃ
visraṃsayati
\5\
Sentence: 6
idaṃ
viṣṇurvicakrame
ityetayā
caruṃ
prāśnāti
\6\
Sentence: 7
evaṃ
gʰoṣayet
yo
vaiṣṇava
ityāha
vaiṣṇavo
'smi
iti
yaḥ
pratibrūyāttasmai
śeṣaṃ
dadyādetaireva
mantraiḥ
prāśnāti
\7\
Sentence: 8
prāśyāpa
ācamya
oṃ
namo
bʰagavate
vāsudevāya
iti
dvādaśākṣaraṃ
japitvā
'śvamedʰapʰalamāpnoti
sakr̥diṣṭvā
sanātanamiti
\8\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
saptamo
'dʰyāyaḥ
Adhyaya: 8
atʰa
tr̥tīyapraśne
aṣṭamo
'dʰyāyaḥ
Sentence: 1
atʰāto
ravikalpaṃ
vyākʰyāsyāmaḥ
maṇḍalaṃ
caturaśraṃ
vā
gomayena
gocarmamātraṃ
stʰaṇḍilaṃ
kr̥tvā
'ṣṭācatvāriṃśatkr̥tvo
ravivāre
tāmrapātre
raktagandʰaṃ
raktapuṣpaṃ
vā
gʰr̥ṇimsūrya
ādityaḥ
ityāvāhya
āsatyena
ityargʰyaṃ
dadyāt
haṃsaśśuciṣat
iti
pādyaṃ
agnirmūrdʰā
ityācamanīyam
\
āpo
hiṣṭʰā
mayobʰuvaḥ
hiraṇyavarṇāḥ
pavamānassuvarjanaḥ
ityetenānuvākena
mārjayitvā
'dbʰistarpayati
dʰātāraṃ
tarpayāmi
vidʰātāraṃ
tarpayāmi
aryamaṇaṃ
tarpayāmi
mitraṃ
tarpayāmi
varuṇaṃ
tarpayāmi
bʰagavantaṃ
tarpayāmi
hasaṃ
tarpayāmi
pūṣāṇaṃ
tarpayāmi
parjanyaṃ
tarpayāmi
vivasvanta
tarpayāmi
indraṃ
tarpayāmi
raviṃ
tarpayāmi
ityetaireva
nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ
amuṣmai
namo
'muṣmai
namaḥ
iti
\
vyāhr̥tībʰiḥ
puruṣamudvāsayāmi
ityudvāsyātʰāpūpaṃ
dadyādaṣṭācatvāriṃśat
\1\
Sentence: 2
ekavāramarcayitvā
kuṣṭʰarogī
kṣayarogī
\2\
Sentence: 3
vandʰādvimucyate
baddʰo
rogī
rogādvimucyate
\3\
Sentence: 4
ityāha
bʰagavān
bodʰāyanaḥ
\4\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
aṣṭamo
'dʰyāyaḥ
Adhyaya: 9
atʰa
tr̥tīyapraśne
navamo
'dʰyāyaḥ
Sentence: 1
atʰāto
jyeṣṭʰākalpaṃ
vyākʰyāsyāmaḥ
tilatailamājyaṃ
payodadʰisaktūn
lājān
karambʰān
kr̥ṣṇāni
vāsāṃsīti
sambʰārānupakalpayate
\1\
Sentence: 2
proṣṭʰapadāyāmanūrādʰāyāṃ
vā
'haviṣyaṃ
bʰuñjīta
\2\
Sentence: 3
atʰa
śvobʰūte
jyeṣṭʰāmanusmarannuttʰāya
devāgāre
rahasyapradeśe
vā
yatra
rocate
manastatra
stʰaṇḍilaṃ
kr̥tvā
'tʰa
devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ
kr̥tvā
'greṇāgniṃ
jyeṣṭʰādevīmāvāhayati
yasyāssiṃhā
ratʰe
yuktā
vyāgʰrāścāpyanugāminaḥ
\
tāmimāṃ
puṇḍarīkākṣīṃ
jyeṣṭʰāmāvāhayāmyaham
\3\
Sentence: 4
ityāvāhya
iha
lokākīrtaye
namaḥ
\
paralokākīrtaye
namaḥ
\
śriyai
namaḥ
\
jyeṣṭʰāyai
namaḥ
\
satyāyai
namaḥ
\
kapilapatnyai
namaḥ
\
kapilahr̥dayāyai
namaḥ
\
kumbʰyai
namaḥ
\
kumbʰinyai
namaḥ
\
prakumbʰyai
namaḥ
\
jyāyāyai
namaḥ
\
varadāyai
namaḥ
\
hastimukʰāyai
namaḥ
\
vigʰnapārṣadāyai
namaḥ
\
vigʰnapārṣadyai
namaḥ
iti
tarpayati
\4\
Sentence: 5
āpo
hiṣṭʰā
mayobʰuvaḥ
hiraṇyavarṇāḥ
pavamānassuvarjanaḥ
ityetenānuvākena
mārjayitvā
taireva
nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ
amuṣyai
namo
'muṣyai
namaḥ
iti
paridʰānaprabʰr̥tyā
'gnimukʰātkr̥tvā
pakvājjuhoti
indro
jyeṣṭʰāmanu
nakṣatrameti
iti
puronuvākyāmanūcya
purandarāya
vr̥ṣabʰāya
dʰr̥ṣṇave
iti
yājyayā
juhoti
\5\
Sentence: 6
atʰājyāhutīrupajuhoti
indrāya
svāhā
\
jyeṣṭʰāya
svāhā
\
śreṣṭʰāya
svāhā
\
prajāpataye
svāhā
iti
\
namassute
nirr̥te
iti
ṣaḍbʰiranuccʰandasam
\6\
Sentence: 7
atʰa
kutsairjuhoti
\7\
Sentence: 8
devasya
tvā
savituḥ
prasave
'śvinorbāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
bʰūrbʰuvassuvaroṃ
jyeṣṭʰāyai
havirnivedayāmi
iti
nivedayati
\8\
Sentence: 9
atʰa
diśāṃ
baliṃ
hr̥tvā
gandʰamālye
dve
vāsasī
nivedyaṃ
datvā
'nnaṃ
ca
brāhmaṇebʰyo
datvā
namassute
nirr̥te
iti
ṣaḍbʰirupastʰāya
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\9\
Sentence: 10
yasyāssiṃhā
ratʰe
yuktā
vyāgʰrāścāpyanuyāyinaḥ
\
tāmimāṃ
puṇḍarīkākṣīṃ
jyeṣṭʰāmudbʰāsayāmyaham
\10\
Sentence: 11
ityudvāsya
jyeṣṭʰāmantraṃ
sahasrakr̥tvaḥ
āvartayeccʰatakr̥tvo
'parimitakr̥tvo
vā
daśāvaram
\11\
Sentence: 12
śākayāvakabʰaikṣamūlapʰalāśī
adʰaśśāyī
śvobʰūte
tatʰaivābʰyarcya
ṣaṇmāsādūrdʰvaṃ
samācaran
nityānāmāśāsyān
sarvān
kāmānavāpnotīti
ha
smāha
bʰagavān
bodʰāyanaḥ
\12\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
navamo
'dʰyāyaḥ
Adhyaya: 10
atʰa
tr̥tīyapraśne
daśamo
'dʰyāyaḥ
Sentence: 1
atʰāto
vināyakakalpaṃ
vyākʰyāsyāmaḥ
māsimāsi
caturtʰyāṃ
śuklapakṣasya
pañcamyāṃ
vā
'bʰyudayādau
siddʰikāmaḥ
r̥ddʰikāmaḥ
paśukāmo
vā
bʰagavato
vināyakasya
baliṃ
haret
\1\
Sentence: 2
pūrvedyuḥ
kr̥taikabʰuktaḥ
śucirapa
ācamyātʰa
devayajanollekʰanaprabʰr̥tyā
'gnimukʰātkr̥tvā
dakṣiṇāmukʰaṃ
hastimukʰaṃ
dakṣiṇato
brāhmaṇamupaveśyopottʰāya
daivatamāvāhayati
vigʰna
vigʰneśvarāgaccʰa
vigʰnetyeva
namaskr̥ta
avigʰnāya
bʰavān
samyaksadā
'smākaṃ
bʰava
prabʰo
iti
\2\
Sentence: 3
atʰa
dūrvākṣatasumanomiśramargʰyaṃ
dadāti
imā
āpaśśivāśśivatamāśśāntāśśāntatamāḥ
pūtāḥ
pūtatamāḥ
puṇyāḥ
puṇyatamāḥ
medʰyā
medʰyatamā
juṣṭā
juṣṭatamā
amr̥tā
amr̥tarasāḥ
pādyā
argʰyā
arhaṇīyā
abʰiṣecanīyā
ācamanīyā
mārjanīyāśca
pratigr̥hyantāṃ
pratigr̥hṇātu
bʰagavān
vināyako
vināyakāya
namaḥ
iti
\3\
Sentence: 4
atʰa
tūṣṇīṃ
vā
gandʰapuṣpadʰūpadīpairabʰyarcyopatiṣṭʰate
bʰūpataye
namo
bʰuvanapataye
namo
bʰūtānāṃ
pataye
namaḥ
iti
\4\
Sentence: 5
upastʰāya
tisro
vināyakāhutīrjuhoti
vināyakāya
bʰūpataye
namo
vināyakāya
svāhā
\
vināyakāya
bʰuvanapataye
namo
vināyakāya
svāhā
\
vināyakāya
bʰūtānāṃ
pataye
namo
vināyakāya
svāhā
iti
\
jayaprabʰr̥ti
siddʰamādʰenuvarapradānāt
\5\
Sentence: 6
apūpaṃ
karabʰbʰamodakam
saktūn
pāyasamityatʰāsmā
upaharati
vigʰnāya
svāhā
\
vināyakāya
svāhā
\
vīrāya
svāhā
\
śūrāya
svāhā
\
ugrāya
svāhā
\
bʰīmāya
svāhā
\
hastimukʰāya
svāhā
\
varadāya
svāhā
\
vigʰnapārṣadebʰyassvāhā
\
vigʰnapārṣadībʰyassvāhā
iti
\6\
Sentence: 7
atʰa
bʰūtebʰyo
balimupaharet
ye
bʰūtāḥ
pracaranti
iti
\7\
Sentence: 8
atʰa
pañcasūtraṃ
kaṅkaṇaṃ
haste
vyāhr̥tibʰiḥ
badʰnāti
vināyaka
mahābāho
vigʰneśa
bʰavadājñayā
\
kāmā
me
sādʰitāssarve
idaṃ
badʰnāmi
kaṅkaṇam
iti
\8\
Sentence: 9
atʰa
sāgnikaṃ
vināyakaṃ
pradakṣiṇaṃ
kr̥tvā
praṇamyābʰivādya
vināyakaṃ
visarjayati
kr̥taṃ
yadi
mayā
prāptaṃ
śraddʰayā
vā
gaṇeśvara
\
uttiṣṭʰa
sagaṇassādʰo
yāhi
bʰadraṃ
prasīdatom
iti
\9\
Sentence: 10
tasminyāte
dvādaśedʰmasamiddʰenopari
madʰyamaṃ
caiva
dakṣiṇordʰvaṃ
samidʰaṃ
tatʰā
dadʰimadʰupayaājyaṃ
snamiśrya
pariṣecanaṃ
visarjanaṃ
kalpayati
\10\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
daśamo
'dʰyāyaḥ
Adhyaya: 11
atʰa
tr̥tīyapraśne
ekādaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
mr̥tyuṃjayakalpaṃ
vyākʰyāsyāmaḥ
janmanakṣatre
puṇye
nakṣatre
trijanmani
vā
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
'tʰa
devayajanollekʰanaprabʰr̥tyā
'gnimukʰātkr̥tvā
sāvitryā
pakvaṃ
hutvā
prādeśamātrāstisrastisro
dūrvā
ekāṃ
samidʰamāhr̥tya
aṣṭasahasramaṣṭaśatamaṣṭāviṃśatirvā
dadʰimadʰugʰr̥tapayāṃsi
samudāyutyābʰyajyādadʰāti
apaitu
mr̥tyuḥ
paraṃ
mr̥tyo
mā
no
mahantaṃ
mā
nastoke
triyambakaṃ
ye
te
sahasram
ityaṣṭaṣaṣṭiśatakr̥tva
āvartayettadānīṃ
aṣṭasahasraṃ
saṃpadyate
\1\
Sentence: 2
atʰājyāhutīrupajuhoti
mr̥tyurnaśyatvāyurvardʰatāṃ
bʰūssvāhā
\
mr̥tyurnaśyatvāyurvardʰatāṃ
bʰuvassvāhā
\
mr̥tyurnaśyatvāyurvardʰatāṃ
suvassvāhā
\
mr̥tyurnaśyatvāyurvardʰatāṃ
bʰūrbʰuvassuvassvāhā
iti
\2\
Sentence: 3
jayaprabʰr̥ti
siddʰamādʰenuvarapradānāt
\3\
Sentence: 4
atʰāgreṇāgniṃ
dūrvāstambeṣu
hutaśeṣaṃ
nidadʰāti
taccʰaṃ
yorāvr̥ṇīmahe
iti
\4\
Sentence: 5
atʰa
dakṣiṇāṃ
dadāti
dʰenumr̥ṣabʰamanaḍvāhaṃ
kaṃsaṃ
hiraṇyaṃ
vāso
vetyapapunarmr̥tyuṃ
jayatīti
ha
smāha
bʰagavān
bodʰāyanaḥ
\5\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
ekādaśo
'dʰyāyaḥ
Adhyaya: 12
atʰa
tr̥tīyapraśne
dvādaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
'bʰivr̥ddʰikalpaṃ
vyākʰyāsyāmaḥ
grāmasya
devatāyatanasya
gr̥hasya
vā
sāratamakṣetreṣu
vā
bʰūtimiccʰan
pūrvapakṣe
stʰirarāśau
stʰiramuhūrte
brahmastʰāne
indrasyeśānasya
vā
diśi
jānudagʰnamavaṭaṃ
kʰātvā
gomayena
gocarmamātra
caturaśraṃ
stʰaṇḍilamupalipya
prokṣya
saikatenāvakīrya
madʰye
padmapatra
likʰitvā
kuśāgreṇa
pañcagavyena
āpo
hiṣṭʰā
mayobʰuvaḥ
hiraṇyavarṇāḥ
pavamānassuvarjanaḥ
ityetenānuvākena
vyāhr̥tībʰiḥ
prokṣya
sumanaso
'vakīryāśiṣo
vācayitvā
padmamadʰye
saikatena
stʰaṇḍilaṃ
kr̥tvā
'gnimupasamādʰāya
saṃparistīrya
paridʰānaprabʰr̥tyā
'gnimukʰātkr̥tvā
madʰye
'gnau
manasā
padmāsanaṃ
dʰyātvā
śriyamāvāhayati
gandʰadvārām
ityetayarcā
gandʰādibʰiranvārādʰya
bilvasamidbʰiḥ
śrīsūktena
hutvā
pakvājjuhoti
vāstoṣpate
vāstoṣpate
iti
dvābʰyām
\1\
Sentence: 2
atʰājyāhutīrupajuhoti
brahma
jajñānam
iti
ṣaḍbʰiranuccʰandasam
\2\
Sentence: 3
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\3\
Sentence: 4
atʰāgreṇāgniṃ
puṣkaraparṇeṣu
hutaśeṣaṃ
nidadʰāti
yatparyapaśyat
iti
\4\
Sentence: 5
puṣkaraparṇaṃ
prakṣāl̥ya
pañcagavyena
matʰitena
pūrayitvā
gandʰādibʰissaṃpūjya
śrīsūktena
svakṣetrāṇi
prokṣatītyāha
bʰagavān
bodʰāyanaḥ
\5\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
dvādaśo
'dʰyāyaḥ
Adhyaya: 13
atʰa
tr̥tīyapraśne
trayodaśo
'dʰyāyaḥ
Sentence: 1
atʰātaśśitʰilīkalpaṃ
vyākʰyāsyāmaḥ
gr̥hasīmāntacaturaśradigvidʰānenāntaścottaravidʰiḥ
\1\
Sentence: 2
gr̥hamadʰye
śitʰilī
jāyate
saptāhāt
śubʰakaraṃ
bʰavasyata
ūrdʰvaṃ
prajānāṃ
vyādʰipīḍanaṃ
karoti
yata
indra
bʰayāmahe
iti
palāśasamidbʰiraṣṭottaraśataṃ
juhuyāt
haviṣyamājyaṃ
ca
doṣamapaharati
\2\
Sentence: 3
indradigbʰāge
śitʰilī
jāyate
sakuṭumbasya
mahadbʰayaṃ
bʰavati
sadasaspatim
iti
mantrena
kʰādirasamidbʰirjuhuyāt
\3\
Sentence: 4
agnidigbʰāge
śitʰilī
jāyate
saptāhātsuhr̥dāgamanaṃ
bʰavatyata
ūrdʰvaṃ
rājakṣobʰaṃ
karoti
ayamu
te
samutasi
kapota
iva
garbʰadʰim
\
vacastaccʰinna
ojase
svāhā
ityaudumbarasamidbʰirjuhuyāt
\4\
Sentence: 5
yamadigbʰāge
śitʰilī
jāyate
'ṣṭāhādartʰalābʰamāpnoti
tata
ūrdʰvaṃ
bʰāryāmaraṇaṃ
karoti
plakṣasamidbʰistriyambakena
juhoti
\5\
Sentence: 6
nirr̥tidigbʰāge
śitʰilī
jāyate
tryahādvr̥ṣṭiṃ
karoti
tata
ūrdʰvaṃ
bʰāryānāśaṃ
karotyapāmārgasamidbʰiḥ
prajāpate
na
tvat
iti
mantreṇa
juhoti
\5\
Sentence: 6
varuṇadigbʰāge
śitʰilī
jāyate
garbʰalābʰaṃ
karotyata
ūrdʰvaṃ
corabʰayaṃ
kuryāddūrvāsamidbʰiḥ
gaṇānāṃ
tvā
iti
juhoti
\7\
Sentence: 8
vāyudigbʰāge
śitʰilī
jāyate
kanyādoṣamupajāyate
dūrvāsamidbʰiḥ
sapta
te
agne
iti
juhoti
\8\
Sentence: 9
somadigbʰāge
śitʰilī
jāyate
śatrukʰādanaṃ
karotyata
ūrdʰvaṃ
dʰānyanāśaṃ
karoti
vaṭasamidbʰiragʰoramantreṇa
juhoti
\9\
Sentence: 10
īśānadigbʰāge
śitʰilī
jāyate
gr̥hapatervyādʰipīḍanaṃ
karoti
yeṣāmīśe
iti
śamīsamidbʰirjuhoti
\10\
Sentence: 11
dvārapradeśe
śitʰilī
jāyate
gr̥hiṇīnāśaṃ
karoti
bilvasamidbʰistriyambakena
juhoti
\11\
Sentence: 12
śayanapradeśe
śitʰilī
jāyate
gr̥hapatermaraṇaṃ
karoti
vyāhr̥tībʰiryavairjuhoti
\12\
Sentence: 13
gomahiṣastʰāne
śitʰilī
jāyate
prajānāṃ
cakṣurnāśaṃ
karoti
vyāhr̥tībʰiryavairjuhoti
\13\
Sentence: 14
jalabʰāṇḍastʰāne
śitʰilī
jāyate
dāsavarganāśaṃ
karoti
saptavyāhr̥tībʰiryavairjuhoti
\14\
Sentence: 15
devālaye
śitʰilī
jāyate
grāme
'gnibʰayaṃ
karoti
bilvasamidbʰistriyambakamantreṇa
juhoti
\15\
Sentence: 16
sabʰāstʰāne
śitʰilī
jāyate
grāmasya
sakuṭumbasyādʰruvaṃ
kuryādātvāhārṣasūktena
dūrvābʰirjuhoti
\16\
Sentence: 17
devālaye
sabʰāstʰāne
taṭāke
gr̥ha
eva
vā
utpanne
raktavalmīke
kuryāttasya
pratikriyām
\17\
Sentence: 18
samidbʰissarpiṣā
caiva
haviṣā
tilasarṣapaiḥ
kuryādvyāhr̥timantreṇa
homamaṣṭaśataṃ
pr̥tʰak
\18\
Sentence: 19
dʰarmāstʰāne
tu
balmīke
jāte
maraṇamādiśet
indrastʰāne
śriyaṃ
brūyādāgneye
ca
tatʰā
'śriyam
\19\
Sentence: 20
yāmye
bandʰuvināśassyādrākṣase
gr̥hiṇīṃ
haret
vāruṇe
bandʰulābʰassyādvāyavye
dūra
āgatiḥ
\20\
Sentence: 21
saumyai
sukʰaṃ
tatʰā
raudre
durvākyaṃ
maraṇaṃ
bʰavet
ityāha
bʰagavān
bodʰāyanaḥ
\21\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
trayodaśo
'dʰyāyaḥ
Adhyaya: 14
atʰa
tr̥tīyapraśne
caturdaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
yamal̥akalpaṃ
vyākʰyāsyāmaḥ
patnī
gāvo
vā
yamal̥au
vijāyeran
tasya
saṃskāraḥ
prāṅnāmakaraṇāt
kāryaḥ
\1\
Sentence: 2
brāhmaṇānanujāpya
caturṇāṃ
kṣīravr̥kṣāṇāṃ
kaṣāyānāhareyuḥ
plakṣanyagrodʰāśvattʰodumbarāṇāṃ
catura
udakumbʰān
pūrayitvā
catasro
vidʰavā
brahmacāriṇo
vā
hiraṇyamantardʰāya
snāpayeyuśśatadʰāreṇa
vā
kr̥tvā
'bʰiṣiñcanti
\2\
Sentence: 3
atʰa
bʰūtabaliṃ
karoti
\
ācāryamalaṅkr̥tya
gomitʰunaṃ
dadyāt
\3\
Sentence: 4
puṃso
yavamayaṃ
gomūtraṃ
striyo
hiraṇyagarbʰassamavartatāgre
ityaṣṭabʰirhutvā
kāryo
mārutaścarurna
tasya
bʰayaṃ
vidyata
iti
prasiddʰaṃ
nāmakaraṇam
\4\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
caturdaśo
'dʰyāyaḥ
Adhyaya: 15
atʰa
tr̥tīyapraśne
pañcadaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
'rdʰamāse
'rdʰamāse
'ṣṭamyāṃ
brāhmaṇāḥ
brahmacāriṇaḥ
striyaśca
putrakāmā
āyuṣkāmā
ārogyakāmā
brahmavarcasakāmāssaubʰāgyakāmāścopavasanti
\1\
Sentence: 2
atʰa
pradoṣe
rudraṃ
virūpākṣaṃ
sapatnīkaṃ
sasuta
sagaṇaṃ
sapāriṣatkamāvāhayāmi
ityāvāhya
svāgatenābʰinandayati
svāgataṃ
punarāgatam
\2\
Sentence: 3
bʰagavate
mahādevāya
virūpākṣāya
sapatnīkāya
sasutāya
sagaṇāya
sapāriṣatkāyetyetadāsanaṃ
klr̥ptamatrāstāṃ
bʰagavān
mahādevo
virūpākṣassapatnīkassasutassagaṇassapārṣatkaḥ
iti
\3\
Sentence: 4
atʰa
kūrcaṃ
dadāti
bʰagavato
'yaṃ
kūrcaḥ
darbʰamayastrivr̥ddʰaritassuvarṇamayastaṃ
juṣasva
iti
pratigr̥hṇātu
bʰagavān
mahādevo
virūpākṣāya
sapatnīkāya
sasutāya
sagaṇāya
sapārṣatkāyeti
\4\
Sentence: 5
atʰātra
stʰānāni
kalpayati
mahākālāya
namaḥ
śaṅkarāya
namo
babʰrukarṇāya
namo
nandikeśvarāya
namo
daṇḍimuṇḍāya
namaḥ
caṇḍikeśvarāya
namaḥ
iti
\5\
Sentence: 6
atʰa
devayajanollekʰanaprabʰr̥tyā
'gnimukʰātkr̥tvā
pakvājjuhoti
ārdrayā
rudraḥ
hetī
rudrasya
iti
dvābʰyām
\6\
Sentence: 7
atʰājyāhutīrupajuhoti
bʰavāya
devāya
svāhā
ityādibʰiścaturviṃśatibʰiḥ
hutvā
havyavāhaṃ
sviṣṭam
iti
sviṣṭakr̥taṃ
hutvā
'tʰāgreṇāgnimarkaparṇeṣu
hutaśeṣaṃ
nidadʰāti
yo
rudro
agnau
iti
\7\
Sentence: 8
śiṣṭairgandʰamālyairabʰyarcya
raudrībʰiḥ
r̥gyajussāmātʰarvabʰisstutibʰiḥ
stunvantyārṣaisstotraiḥ
\8\
Sentence: 9
devatāṃ
pravāhayati
prayātu
bʰagavān
īśānassarvalokānāṃ
sarvalokanamaskr̥taḥ
anena
haviṣā
tr̥ptaḥ
punarāgamanaṃ
prati
iti
pratyabʰimr̥śate
'yanāya
ceti
\9\
Sentence: 10
ya
evaṃ
vidvānāvarati
putravān
paśumān
bʰavati
sarvaṃ
pāpmānaṃ
tarati
tarati
brahmahatyāṃ
apapunarmr̥tyuṃ
jayatīti
ha
smāha
bʰagavān
bodʰāyanaḥ
\10\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
pañcadaśo
'dʰyāyaḥ
Adhyaya: 16
atʰa
tr̥tīyapraśne
ṣoḍaśo
'dʰyāyaḥ
Sentence: 1
atʰa
vr̥ṣotsargaḥ
kārtikyāṃ
paurṇamāsyāṃ
kriyetāpi
vā
āśvayujyāṃ
vaiśākʰyāṃ
vā
goṣṭʰe
gavāṃ
madʰye
\1\
Sentence: 2
atʰa
devayajanollekʰanaprabʰr̥tyā
'gnimukʰātkr̥tvā
pakvājjuhoti
pūṣā
gā
anvetu
naḥ
iti
puronuvākyāmanūcya
śukraṃ
te
anyat
iti
yājyayā
juhoti
\2\
Sentence: 3
atʰājyāhutīrupajuhoti
iha
dʰr̥tissvāhā
\
iha
vidʰr̥tissvāhā
\
iha
rantissvāhā
\
iha
ramatissvāhā
iti
upasr̥janmātre
vatsaṃ
dʰārayan
dʰaruṇo
dʰayatrāyaspoṣamiṣamūrjamasmāsu
dīdʰaratsvāhā
iti
\
ā
gāvo
agmannuta
bʰadramakran
ityetena
sūktena
namaste
rudra
manyave
ityā
'ntādanuvākasya
\3\
Sentence: 4
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\4\
Sentence: 5
atʰa
rudraṃ
japitvā
gomitʰunamadʰvaryave
dadāti
\5\
Sentence: 6
lājamantreṇa
triḥ
pradakṣiṇaṃ
parikramayedekavarṇo
dvivarṇo
vā
yūdʰaṃ
cʰādayati
\
yūdʰasya
mukʰyāścatasro
vatsataryaḥ
snāpyāccʰādya
tilodakaṃ
gr̥hṇāti
r̥cāṃ
prācī
iti
\6\
Sentence: 7
avadʰūnuyurjalabindūn
pītvā
tr̥ptā
yāntu
pitaraḥ
iti
\7\
Sentence: 8
atʰainaṃ
madʰye
goṣvapi
sr̥jati
etaṃ
yuvānaṃ
pari
vo
dadāmi
iti
\8\
Sentence: 9
apiyantamanumantrayate
tvāṃ
gāvaḥ
iti
\9\
Sentence: 10
madʰyastʰamanumantrayate
mayobʰūrvāto
amivātūsnāḥ
iti
\10\
Sentence: 11
sarvāsāṃ
payasi
pāyasaṃ
śrapayitvā
brāhmaṇān
saṃpūjyāśiṣo
vācayitvā
yatʰāśakti
dakṣiṇāṃ
dadāti
\11\
Sentence: 12
tiryagyonigatān
jñātīn
jātyantare
vartamānām
duṣkulairaparuddʰān
daśapūrvān
daśāparānātmānaṃ
caikaviṃśatiṃ
paṅkti
ca
punāti
na
ca
punarāvartate
na
ca
punarāvartate
iti
\12\
Sentence: 13
atʰāpyudāharanti
eṣṭavvā
bavahaḥ
putrā
yadyekopi
gayāṃ
vrajet
gaurīṃ
vā
varayetkanyāṃ
nīlaṃ
vā
vr̥ṣatmusr̥jet
\13\
Sentence: 14
lohito
yastu
varṇena
śvetalāgūlalakṣaṇaḥ
kʰure
kakudi
ca
śvetassa
vai
nīlavr̥ṣassmr̥taḥ
\14\
Sentence: 15
ityāha
bʰagavān
bodʰāyanaḥ
\15\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
ṣoḍaśo
'dʰyāyaḥ
Adhyaya: 17
atʰa
tr̥tīyapraśne
saptadaśo
'dʰyāyaḥ
Sentence: 1
atʰātassahasrabʰojanavidʰiṃ
vyākʰyāsyāmaḥ
udagayane
pūrvapakṣe
puṇye
nakṣatre
trijanmani
dakṣiṇāyane
vā
kriyeta
\1\
Sentence: 2
svagr̥he
devagr̥he
vā
yatra
śucirdeśaḥ
syāttatra
śucirbʰūtvā
yugmān
brāhmaṇān
suprakṣāl̥itapāṇipādānapa
ācamayya
āsanaṃ
kalpayitvā
gandʰapuṣpadʰūpadīpairabʰyarcya
saṅkalpasiddʰirastu
iti
vācayitvā
trivr̥tā
'nnena
brāhmaṇān
sampūjyāśiṣo
vācayitvā
pradakṣiṇanamaskāraṃ
vidadʰīta
\2\
Sentence: 3
sahasrātmānamīśvaraṃ
sahasrabʰojanena
sampūjya
ekasmai
svāhā
dvābʰyāṃ
svāhā
iti
daśānuvākān
bʰojanānte
dvādaśa
brāhmaṇāḥ
śrāvitāḥ
bʰavanti
ṣaḍvā
\3\
Sentence: 4
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
'tʰa
devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā
pakvājjuhoti
viṣṇornukam
iti
puronuvākyāmanūcya
viṣṇo
rarāṭamasi
iti
yājyayā
juhoti
\4\
Sentence: 5
atʰājyāhutīrupajuhoti
keśavāya
svāhā
ityādi
dvādaśanāmadʰeyaissviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\5\
Sentence: 6
atʰa
viprān
bʰojayitvā
gul̥apāyasaṃ
gʰr̥tamiśramityannasya
balimupaharati
amuṣmai
svāhā
'muṣmai
svāhā
iti
dvādaśanāmadʰeyaiḥ
\6\
Sentence: 7
atʰa
brāhmaṇebʰyo
nivedayitvā
vastrayugāni
kuṇḍalayugānyaṅgulīyakamupānahau
cʰatraṃ
kamaṇḍalumiti
ca
dadyāt
\7\
Sentence: 8
annaśeṣamājyaśeṣaṃ
pakvaśeṣaṃ
cobʰau
jāyāpatī
prāśnīyātāṃ
sarvān
kāmānavāpnoti
sarvakalmaṣaiḥ
mahāpātakaiḥ
pramucyate
ṣaṣṭirvarṣasahasrāṇi
brahmalokamatītya
viṣṇuloke
mahīyata
ityāha
bʰagavān
bodʰāyanaḥ
\8\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
saptadaśo
'dʰyāyaḥ
Adhyaya: 18
atʰa
tr̥tīyapraśne
aṣṭādaśo
'dʰyāyaḥ
Sentence: 1
atʰātassahasrabʰojanasutyāṃ
vyākʰyāsyāmaḥ
viṣuve
'yane
janmanakṣatre
candrasūryagrahaṇe
grahagr̥hīte
vyādʰigraste
prajākāmo
'yakāmo
vā
brāhmaṇānanujñāpya
abʰīṣṭamāhurvaraṇaṃ
kr̥tvā
sahasrabrāhmaṇān
vedapāragān
bʰojayitvā
sahasrasaṅkʰyāparipūrṇe
puṇye
nakṣatre
brāhmaṇān
dvādaśa
ṣaḍvā
nimantrayitvā
snānāsanādigandʰapuṣpadʰūpadīpairabʰyarcyātʰa
devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ
kr̥tvopottʰāyāgreṇāgniṃ
vyāhr̥tībʰirviṣṇumāvāhya
paridʰānaprabʰr̥tyā
'gnimukʰātkr̥tvā
daivatamarcayati
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
mārjayitvā
gandʰapuṣpadʰūpadīpairabʰyarcyātʰa
pakvājjuhoti
viṣṇornukam
iti
puronuvākyāmanūcya
viṣṇo
rarāṭamasi
iti
yājyayā
juhoti
\1\
Sentence: 2
atʰājyāhutīrupajuhoti
keśavāya
svāhā
iti
dvādaśanāmadʰeyaiḥ
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\2\
Sentence: 3
atʰa
viprān
bʰojayitvā
gul̥apāyasaṃ
gʰr̥tamiśramityannasya
balimupaharati
amuṣmai
svāhā
iti
dvādaśanāmadʰeyaiḥ
\3\
Sentence: 4
atʰa
brāhmaṇebʰyo
vastrayugāni
kuṇḍalayugānyaṅgulīyakamupānahau
cʰatraṃ
kamaṇḍalumiti
ca
dadyāt
\4\
Sentence: 5
annaśeṣamājyaśeṣaṃ
pakvaśeṣaṃ
cobʰau
jāyāpatī
prāśnīyātāṃ
sarvān
kāmānāpnoti
mahāpātakaiḥ
prasucyate
ṣaṣṭirvarṣasahasrāṇi
brahmalokamatītya
viṣṇuloke
mahīyate
ityāha
bʰagavān
bodʰāyanaḥ
\5\
iti
bodʰāyanīye
gr̥hyaśeṣasutre
tr̥tīyapraśne
aṣṭādaśo
'dʰyāyaḥ
Adhyaya: 19
atʰa
tr̥tīyapraśne
ekonaviṃśo
'dʰyāyaḥ
Sentence: 1
atʰāto
jīvaśrāddʰaṃ
vyākʰyāsyāmaḥ
yastvātmanaśśreya
iccʰatyaparapakṣe
trayodaśīrupoṣya
tasminnevāhani
sambʰārānupakalpayate
yānyaurdʰvadaihikāni
mr̥tānāṃ
vastraṣaṭkaṃ
sauvarṇīṃ
sūcīmaṅkuśaṃ
tāntavaṃ
pāśaṃ
kantʰāṃ
palāśavr̥ntamaudumbarīmāsandīṃ
kalaśānītyanyānyapi
ca
\1\
Sentence: 2
śvobʰūte
snātvā
madʰyāhne
jale
stʰitvopottʰāya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
vastrāṅgulīyakaṃ
dakṣiṇāṃ
dadyāt
sagʰr̥tapāyasaṃ
dakṣiṇāmukʰo
'śnīyāt
\2\
Sentence: 3
atʰa
śrāddʰavidʰinā
'gnimupasamādʰāya
samparistīryā
'gnimukʰātkr̥tvā
pakvājjuhoti
catvāri
śr̥ṅgā
iti
puronuvākyāmanūcya
tridʰā
hitam
iti
yājyayā
juhoti
tatsaviturvareṇyam
iti
puronuvākyāmanūcya
yojayitrī
sūnr̥tānām
iti
yājyayā
juhoti
ye
catvāraḥ
iti
puronuvākyāmanūcya
dve
srutī
iti
yājyayā
juhoti
agne
naya
iti
puronuvākyāmanūcya
yā
tiraścī
iti
yājyayā
juhoti
\3\
Sentence: 4
atʰājyāhutīrupajuhoti
puruṣasūktenāṣṭādaśarcena
hutvā
gāyatryā
'ṣṭasahasramaṣṭaśatamaṣṭāviṃśatiṃ
vā
juhuyātsviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\4\
Sentence: 5
dʰārya
evāgnirāsamāpteḥ
\5\
Sentence: 6
catuṣpatʰaṃ
gatvā
sūcīmaṅkuśaṃ
kantʰāṃ
rajjumiti
kr̥ṣṇatanave
hrasvāya
brāhmaṇāya
datvā
prīyantāṃ
yamakiṅkarāḥ
iti
vācayitvā
vrīhiṣu
kalaśān
sādayet
\6\
Sentence: 7
tantunā
pariveṣṭya
jalapūrṇān
puruṣākr̥tiṃ
kr̥tvā
trīṇi
śīrṣṇi
mukʰe
trīṇi
grīvāyāmekaviṃśatiṃ
śarīre
catuṣṭayaṃ
bāhvordve
dve
liṅgasyaikaṃ
pādayoḥ
pañca
pañceti
prīto
'stu
bʰagavān
yamaḥ
iti
\7\
Sentence: 8
tata
āsandīṃ
kr̥tvā
pañcagavyena
prakṣāl̥ya
palāśavr̥ntaiḥ
kr̥ṣṇājine
puruṣākr̥tiṃ
kr̥tvā
kalaśapuruṣe
prāṇānabʰiniveśya
vr̥ntaśarīre
dehamabʰiniveśya
svapet
\8\
Sentence: 9
udite
sūrye
kalaśairdehaṃ
svayamevābʰiṣecayetpauruṣeṇa
sūktena
pañcagavyena
śuddʰodakena
sāyāhne
satilamannaṃ
sarpiṣā
'śnīyāt
\9\
Sentence: 10
brāhmaṇānapi
yamakiṅkaratr̥ptaye
bʰojayet
\10\
Sentence: 11
caturtʰyāṃ
yantradāhaḥ
\11\
Sentence: 12
udakaṃ
piṇḍaṃ
ca
amukagotrāya
mahyaṃ
piṇḍamāmutrikaṃ
svadʰā
iti
namaskārāntaṃ
kr̥tvā
samāpayet
\12\
Sentence: 13
tatrāśaucaṃ
daśāhaṃ
syātsvasya
\
jñāterna
vidyate
\13\
Sentence: 14
ekādaśyāmekoddiṣṭamiti
pratipadyate
\14\
Sentence: 15
atʰāpyudāharanti
āpannastrī
ca
śūdraśca
yantrairdagdʰvā
svakāṃ
tanum
tadahnaiva
kriyāssarvāḥ
kuryāditi
hi
vai
śrutiḥ
\15\
Sentence: 16
strīṇāṃ
tūṣṇīṃ
samantrakaṃ
vā
\16\
Sentence: 17
māsimāsyevaṃ
saṃvatsarātsaṃvatsarādūrdʰvamādvādaśābdāttato
nivr̥ttiḥ
\17\
Sentence: 18
yadā
svayaṃ
na
śaknuyāttadā
putrādayaḥ
kuryuḥ
\18\
Sentence: 19
atʰāpyudāharanti
jīvannevātmanaśśrāddʰaṃ
kuryādanyeṣu
satsvapi
yatʰāvidʰi
pravartyāṃśu
sapiṇḍīkaraṇādr̥te
iti
\19\
Sentence: 20
tasyoktaṃ
kālaṃ
na
vil̥ambayedyato
'nityaṃ
jīvitamiti
ha
smāha
bʰagavān
bodʰāyanaḥ
\20\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
ekonaviṃśo
'dʰyāyaḥ
Adhyaya: 20
atʰa
tr̥tīyapraśne
viṃśo
'dʰyāyaḥ
Sentence: 1
atʰāto
nārāyaṇabaliṃ
vyākʰyāsyāmaḥ
dakṣiṇottarāyaṇayoraparapakṣasya
dvādaśyāṃ
kriyeta
\1\
Sentence: 2
pūrvedyurdvādaśa
ṣaḍvā
brāhmaṇānnimantrayate
yonigotraśrutavr̥ttasampannān
\2\
Sentence: 3
atʰāparedyurdevagr̥he
nadītīre
vā
'gnimupasamādʰāya
samparistīrya
āpraṇītābʰyaḥ
kr̥tvopottʰāyāgreṇāgniṃ
daivatamāvāhayati
puruṣasūkte
dve
r̥cau
japitvā
vyāhr̥tibʰiḥ
puruṣamāvāhayati
\3\
Sentence: 4
atʰainaṃ
snāpayati
puruṣasūktena
\4\
Sentence: 5
atʰainaṃ
gandʰapuṣpadʰūpadīpairaṣṭākṣareṇārcayitvā
'dbʰistarpayati
keśavaṃ
tarpayāmi
iti
dvādaśanāmabʰiḥ
\5\
Sentence: 6
paridʰānaprabʰr̥tyā
'gnimukʰātkr̥tvā
pakvājjuhoti
viṣṇornukam
iti
puronuvākyāmanūcya
paro
mātrayā
iti
yājyayā
juhoti
\6\
Sentence: 7
atʰājyāhutīrupajuhoti
keśavāya
svāhā
ityetaireva
nāmadʰeyaiḥ
\7\
Sentence: 8
atʰa
gul̥apāyasagʰr̥tamiśramannaṃ
nivedayati
devasya
tvā
savituḥ
prasave
'śvinorbāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
viṣṇave
mahāpuruṣāya
havirnivedayāmi
iti
\
saptavyāhr̥tibʰissvāhākāreṇa
japati
\
vyāhr̥tibʰirācamanīyam
\8\
Sentence: 9
atʰa
brāhmaṇānāhūya
sadarbʰopaklr̥pteṣvāsaneṣūpaveśyātʰainān
vastragandʰapuṣpadʰūpadīpairmālyairabʰyarcyātʰābʰyanujñātastilagʰr̥tamiśraṃ
havissamudāyutya
haste
juhoti
pitr̥bʰyassvadʰā
namo
nārāyaṇāya
svāhā
ityādicaturviṃśatiḥ
mantrā
ūhyāḥ
\9\
Sentence: 10
atʰa
agnaye
kavyavāhanāya
sviṣṭakr̥te
svadʰā
namo
nārāyaṇāya
svāhā
iti
\10\
Sentence: 11
atʰa
brāhmaṇānannena
paritoṣyācamya
teṣāṃ
yatʰāśakti
dakṣiṇāṃ
dadāti
\11\
Sentence: 12
pradakṣiṇīkr̥tya
śeṣamanujñāpya
dakṣiṇenāgniṃ
prāgagrān
darbʰān
saṃstīrya
teṣu
baliṃ
dadāti
viśvebʰyo
devebʰyo
namassādʰyebʰyo
devebʰyo
namassarvebʰyo
devebʰyo
namassarvābʰyo
devatābʰyo
namo
viṣṇave
namo
nārāyaṇāya
namassahasraśīrṣāya
namo
yajñātmane
namo
yajñapuruṣāya
namo
viśvātmane
namassarvātmane
namassarveśvarāya
namaḥ
iti
\12\
Sentence: 13
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\13\
Sentence: 14
sarvān
pitr̥̄n
samadʰigaccʰati
brahmaloke
mahīyata
ityāha
bʰagavān
bodʰāyanaḥ
\14\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
viṃśo
'dʰyāyaḥ
Adhyaya: 21
atʰa
tr̥tīyapraśne
ekaviṃśo
'dʰyāyaḥ
Sentence: 1
atʰāto
nārāyaṇabalisaṃskāravidʰiṃ
vyākʰyāsyāmaḥ
caṇḍālādudakātsarpādbrāhmaṇādvaidyutādapi
daṃṣṭribʰyaśca
paśubʰyaśca
maraṇaṃ
pāpakarmiṇām
viṣastrirajjupāṣāṇadeśāntaramr̥te
'pi
vā
abʰiśastasurāpātmatyāgināṃ
dvijahatānāmanyeṣāṃ
ca
dvādaśa
varṣāṇi
trīṇyekaṃ
vā
yatra
maraṇaṃ
yasya
tatratatra
kurvīta
\1\
Sentence: 2
asāṃhitānāṃ
pālāśāgramāhūyaparṇatsarūṇāṃ
kr̥ṣṇājine
puruṣākr̥tiṃ
kr̥tvā
hotr̥kalpena
vā
pitr̥medʰena
vā
saṃskuryāt
\2\
Sentence: 3
atʰa
prayogamantrānapoddʰr̥tya
puruṣasūktasya
pratyr̥caṃ
tattanmantrāṇāṃ
stʰāne
pr̥tʰakpr̥tʰakprayogo
bʰavati
\3\
Sentence: 4
api
vā
tūṣṇīṃ
sarvaṃ
kriyeta
\4\
Sentence: 5
yāmyasūktenopoṣaṇam
\5\
Sentence: 6
pauruṣeṇopastʰānam
\6\
Sentence: 7
samānamata
ūrdʰvam
\7\
Sentence: 8
tīrtʰe
snātvā
pretāyodakakriyāṃ
kr̥tvā
nāmagotre
manasā
brūte
nārāyaṇaitatta
udakam
iti
vācā
'bʰivyāharet
\8\
Sentence: 9
sa
etameva
sāyaṃprātardaśarātraṃ
karoti
\9\
Sentence: 10
trirātreṇa
vā
\10\
Sentence: 11
piṇḍadāne
asāvetatte
piṇḍam
iti
viśeṣaḥ
\11\
Sentence: 12
ekādaśyāmekoddiṣṭam
\12\
Sentence: 13
evaṃ
pretāyāmuṣmai
yamāya
ca
svāhā
ityagrau
karaṇe
vā
\13\
Sentence: 14
pratigrahaṇe
pradāne
visarjane
ca
nārāyaṇāya
ityanena
mantreṇa
karoti
\14\
Sentence: 15
sarvaṃ
manasā
saṅkalpayedvācā
'bʰivyāharet
\15\
Sentence: 16
parvatraye
ca
ṣāṇmāsike
ca
samānam
\16\
Sentence: 17
saṃvatsare
sapiṇḍīkaraṇam
sapiṇḍīkaraṇastʰāne
nārāyaṇavalikriyā
\17\
Sentence: 18
sāyaṃ
prātarna
vidyate
soyaṃ
bodʰāyanamato
yatʰā
\18\
Sentence: 19
dvayorayanasaṅkrāntyoḥ
puṇyeṣu
divaseṣu
vā
\19\
Sentence: 20
atʰa
vā
'parapakṣasya
kriyā
bʰavet
\20\
Sentence: 21
sapiṇḍīkaraṇameteṣāmanyeṣāṃ
ca
samānam
\21\
Sentence: 22
pretapātraṃ
pitr̥pātre
ninayet
\
triṣu
vāsiñcet
\
pretapiṇḍaṃ
pitr̥piṇḍeṣu
nidadʰyāt
asau
pitr̥bʰiḥ
pitāmahaiḥ
prapitāmahaissaṃgaccʰadʰvaṃ
bʰūrbʰuvassuvarom
ityāha
bʰagavān
bodʰāyanaḥ
\22\
iti
bodʰāyanīye
gr̥hyaśesasūtre
tr̥tīyapraśne
ekaviṃśo
'dʰyāyaḥ
Adhyaya: 22
atʰa
tr̥tīyapraśne
dvāviṃśo
'dʰyāyaḥ
Sentence: 1
yastvātmanaśśreyāṃsamiccʰatyaurdʰvadaihikaṃ
svasya
yadi
bʰavati
tadā
dahanaprabʰr̥ti
sapiṇḍīkaraṇāntaṃ
jīvannevādʰastatʰoktaṃ
sakalaṃ
kuryāt
\1\
Sentence: 2
tatʰāha
kaṇvaḥ
jīvanneva
ca
yaḥ
kurvannātmanaśśrāddʰamiccʰati
yantreṇa
kr̥tvā
saṃskāramudakaṃ
balimeva
ca
\2\
Sentence: 3
kr̥tvā
'tʰa
ṣoḍaśaśrāddʰaṃ
dadyādyadyatpriyaṃ
bʰavet
ātmanastatsvayaṃ
datvā
tataśśrāddʰaṃ
samāpayet
\3\
Sentence: 4
tatrāśaucaṃ
daśāhaṃ
syāt
svasya
jñāterna
vidyate
iti
\5\
Sentence: 6
atraiva
viṣṇuḥ
ātmārtʰaṃ
pāralaukyaṃ
yattatsarvaṃ
lamavāpnuyāt
na
hi
karma
kadācittu
kṣayameti
kr̥taṃ
naraiḥ
iti
\5\
Sentence: 6
tasmādyasya
na
santi
kartāro
jñātayaḥ
putro
'ntevāsino
vā
sa
jīvanneva
āmuṣmikaṃ
sarvamavikr̥taṃ
kurvan
nāmoccāraṇe
tadgotrāya
taccʰarmaṇe
kariṣyate
\6\
Sentence: 7
atʰa
vā
pravidānakalpena
vā
dadyāditīdamapyekam
\7\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
dvāviṃśo
'dʰyāyaḥ
Adhyaya: 23
atʰa
tr̥tīyapraśne
trayoviṃśo
'dʰyāyaḥ
Sentence: 1
atʰātaśśubʰāśubʰanimittānāṃ
vāyasānāṃ
baliṃ
vyākʰyāsyāmaḥ
śuklapakṣe
trayodaśyāmaṣṭamyāṃ
navamyāṃ
vā
grāmātprācīmudīcīṃ
vā
diśamupaniṣkramya
devasya
gr̥he
goṣṭʰe
nadītīre
gomayena
gocarmamātraṃ
caturaśraṃ
stʰaṇḍilamupalipya
prokṣya
lakṣaṇamullikʰyādbʰirabʰyukṣya
pradakṣiṇaṃ
darbʰairāsanāni
kalpayati
aṅkatebʰyaḥ
kalpayāmi
\
kaṅkatebʰyaḥ
kalpayāmi
\
kadruputrebʰyaḥ
kalpayāmi
\
vāyasebʰyaḥ
kalpayāmi
\
brahmaputrebʰyaḥ
kalpayāmi
iti
tanmadʰye
\1\
Sentence: 2
atʰainānāvāhayati
na
kapilānna
lohitānnāriṣṭān
na
mahāriṣṭān
vāyasamātrakān
\2\
Sentence: 3
āyāntu
śakunāśśīgʰrā
vāyasā
balibʰojanāḥ
\3\
Sentence: 4
aṅkatānāvāhayāmi
\
kaṅkatānāvāhayāmi
\
kadruputrānāvāhayāmi
\
vāyasānāvāhayāmi
\
brahmaputrānāvāhayāmi
iti
madʰye
\4\
Sentence: 5
atʰainān
snāpayati
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
mārjayitvā
'tʰādbʰistarpayati
aṅkatebʰyastarpayāmi
\
kaṅkatebʰyastarpayāmi
\
kadruputrebʰyastarpayāmi
\
vāsasebʰyastarpayāmi
\
brahmaputrebʰyāstarpayāmi
iti
madʰye
\5\
Sentence: 6
atʰainān
gandʰapuṣpadʰūpadīpaiḥ
amuṣmai
namo
'muṣmai
namaḥ
iti
pāyasaṃ
da
yodanaṃ
vā
havirnivedayati
aṅkatebʰyassvāhā
\
kaṅkatebʰyassvāhā
\
kadruputrebʰyassvāhā
\
vāyasebʰyassvāhā
\
brahmamputrebʰyassvāhā
iti
madʰye
\6\
Sentence: 7
atʰainān
jñāpayati
satyāḥ
stʰa
satyaṃ
vadata
satye
ramata
vāyasāḥ
yatsatyamiha
tadbrūyādyo
mitʰyābalimaśniyāt
\7\
Sentence: 8
atʰaite
mātr̥gʰātena
pitr̥gʰātena
vā
punaḥ
tadduṣkr̥taṃ
pratigr̥hṇīyādyo
mitʰyābalimaśnīyāt
\8\
Sentence: 9
kapilānāṃ
śataṃ
hatvā
brāhmaṇānāṃ
viśeṣataḥ
tadduṣkr̥taṃ
pratigr̥hṇīyādyo
mitʰyābalimaśniyāt
\9\
Sentence: 10
bʰāvāya
pūrvaṃ
gr̥hṇīyādabʰāvāyānu
dakṣiṇam
nāstītyaparaṃ
gr̥hṇīyādbʰaviṣyatyapi
cottaram
\10\
Sentence: 11
madʰye
sarvārtʰalābʰāya
śākuneṣvidamuttamam
ityevaṃ
jñātvā
sarvakarmāṇyārabʰata
ityāha
bʰagavān
bodʰāyanaḥ
\11\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
tr̥tīyapraśne
trayoviṃśo
'dʰyāyaḥ
Adhyaya: col.
Sentence: 1
atʰātaśśubʰāśubʰanimittānām
\
yastvātmanaśśreyāṃsamiccʰati
\
atʰāto
nārāyaṇabalisaṃskāravidʰim
\
atʰāto
nārāyaṇabalim
\
atʰāto
jīvaśrāddʰam
\
atʰātassahasrabʰojanasutyām
\
atʰātassahasrabʰojanavidʰim
\
atʰa
vr̥ṣotsargam
\
atʰāto
'rdʰamāse
'rdʰamāse
\
atʰāto
yamal̥akalpam
\
atʰātaśśitʰilīkalpam
\
atʰāto
'bʰivr̥ddʰikalpam
\
atʰāto
mr̥tyuṃjayakalpam
\
atʰāto
vināyakakalpam
\
atʰāto
jyeṣṭʰākalpam
\
atʰāto
ravikalpam
\
atʰāto
viṣṇukalpam
\
atʰātassarasvatīkalpam
\
atʰātaśśrīkalpam
\
atʰāta
upaśrutikalpam
\
atʰāto
durgākalpam
\
atʰāto
vyāhr̥tikalpam
\
atʰātaḥ
pavitrāṇām
\23\
Sentence: 2
atʰātaḥ
pavitrāṇām
\
atʰāto
vyāhr̥tikalpam
\
atʰāto
durgākalpam
\
atʰāta
upaśrutikalpam
\
atʰātaśśrīkalpam
\
atʰātassarasvatīkalpam
\
atʰāto
viṣṇukalpam
\
atʰāto
ravikalpam
\
atʰāto
jyeṣṭʰākalpam
\
atʰāto
vināyakakalpam
\
atʰāto
mr̥tyuṃjayakalpam
\
atʰāto
'bʰivr̥ddʰikalpam
\
atʰātaśśitʰilīkalpam
\
atʰāto
yamal̥akalpam
\
atʰāto
'rdʰamāse
'rdʰamāse
\
atʰa
vr̥ṣotsargam
\
atʰātassahasrabʰojanavidʰim
\
atʰātassahasrabʰojanasutyām
\
atʰāto
jāvaśrāddʰam
\
atʰāto
nārāyaṇabalim
\
atʰāto
nārāyaṇabalisaṃskāram
\
yastvātmanaśśreyāṃsamiccʰati
\
atʰātaśśubʰāśubʰanimittānām
\23\
iti
bodʰāyanīye
gr̥hya
śeṣe
tr̥tīyapraśnassamāptaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.