TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 10
Previous part

Prasna: 4 
Adhyaya: 1    
atʰa caturtʰapraśnaprārambʰaḥ

atʰāto mitʰyāsatyabaliṃ vyākʰyāsyāmaḥ brāhmaṇakṣatriyavaiśyaśūdrāḥ pañcagavyena snātvā grāmātprācīṃ vodīcīṃ diśamupaniṣkramya devagr̥he nadītīre 'tʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti yata indrabʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \1\

Sentence: 2    atʰājyāhutīrupajuhoti apaitu mr̥tyuḥ paraṃ mr̥tyo no mahāntaṃ nastoke tryambakaṃ ye te sahasram iti viṣṇornukaṃ jātavedase agne tvaṃ pāraya iti vyāhr̥tibʰiḥ mr̥tyurnaśyatvāyurvardʰatāṃ bʰūssvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ bʰuvassvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ suvassvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ bʰūrbʰuvassuvassvāhā iti \ sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \2\
Sentence: 3    
atʰāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadʰāti yo rudro agnau iti bʰasmasamullekʰanam \3\
Sentence: 4    
ācāryebʰyo govatsaṃ dadyāt \4\
Sentence: 5    
annaṃ saṃskr̥tya brāhmaṇān saṃpūjyāśiṣo vācayitvā r̥ṣabʰaikādaśa dakṣiṇāṃ dadyādityāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa caturtʰapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
āhutānukr̥tibaliharaṇānukr̥tirdʰūrtabaliḥ caturṣu caturṣu māseṣu pʰālgune māsi śuklapakṣasya saptamyāṃ kriyeta \ api trayodaśyāmevamāṣāḍʰa evaṃ kārtike \1\
Sentence: 2    
sādʰanāni purastādevopakalpayate barhirbailvāni caiva pañcadaśedʰmadārūṇi bailvaṃ mekṣaṇaṃ paridʰīṃśca śvetaraktaṃ gandʰamālyaṃ śvetaraktāṃśca pratisarān dʰūpaṃ śrapayatyannāni vividʰāṃśca bʰakṣyān stʰālīpākaṃ ca śrapayati \2\
Sentence: 3    
atʰainānādāya sahāntevāsibʰirgrāmātprācīṃ vodīcīṃ diśamupaniṣkramya yatrāpastadgatvā snātvā 'pa ācamya surabʰimatyā 'bliṅgavāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰiriti mārjayitvā 'ntarjalagato 'gʰamarṣaṇena trīn prāṇāyāmān dʰārayitvottīrya vāsaḥ pīḍayitvā 'nyatprayataṃ vāsaḥ paridʰāyāpa ācamya devayajanamudānayati \3\
Sentence: 4    
atʰa śucau same deśe vediṃ kurvanti puruṣamātramaparimitaṃ \4\
Sentence: 5    
tasyāḥ pūrvārdʰe stʰaṇḍilaṃ kalpayitvodumbaraśākʰāṃ bahuparṇāṃ bahuśākʰāmapratiśuṣkāgrāṃ niyatya darbʰairbʰagavate dʰūrtāya pratikr̥tiṃ kr̥tvā 'pareṇodumbaraśākʰāṃ pratisareṇa saha śākʰayā parivyayante \5\
Sentence: 6    
jñopavītamupavyayante yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt \ āyuṣyamagriyaṃ pratimuñca śubʰraṃ yajñopavītaṃ balamastu tejaḥ iti \6\
Sentence: 7    
tena tvāmahaṃ pratigr̥hṇāmyāyuṣā brahmaṇā brahmavarcaṇāya iti \7\
Sentence: 8    
aparārdʰe vedyāsstʰaṇḍilaṃ kr̥tvollekʰanaprabʰr̥tyā paryukṣaṇātkr̥tvā vediṃ str̥ṇātyanatidr̥śnam \8\
Sentence: 9    
uttareṇāgniṃ prāgagrān darbʰān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi sādayitvā tūṣṇīṃ saṃskr̥tābʰiradbʰiruttānāni pātrāṇi kr̥tvā visrasyedʰmaṃ trissarvābʰiḥ prokṣya darbʰeṣu dakṣiṇato brāhmaṇamupaveśyottarata udapātraṃ nidʰāya pakvamodanaṃ pāyasaṃ vāyācitamadbʰirabʰyukṣyāgna vadʰiśriyājyaṃ nirūpyādʰiśrityobʰayaṃ paryagni kr̥tvāparidʰānātkr̥tvā samanvārabdʰeṣvantevāsiṣu pradakṣiṇamagniṃ pariṣicyātʰedʰmamabʰyajyādadʰāti imaṃ stomamarhate jātavedase ratʰamiva saṃmahemā manīṣayā \ bʰadrā hi naḥ pramatirasya saṃsadyagne sakʰye riṣāmā vayaṃ tava svāhā iti \9\
Sentence: 10    
evamevābʰyajya dvitīyāmabʰyādadʰāti yanmai tvamāyajase saṃsādʰaya tyanarvāṃ kṣeti dadʰate suvīryam \ sa tūtāva nainamaśnotyaṃhatiragne sakʰye riṣābʰā vayaṃ tava svāhā iti \10\
Sentence: 11    
evamevābʰyajya tr̥tīyāmabʰyādadʰāti śakema tvā samidʰaṃ sādʰayā dʰiyastve devā haviradantyāhutan \ tvamādityā āvaha tān hyuśmasyāgne sakʰye riṣāmā vayaṃ tava svāhā iti \11\
Sentence: 12    
evamevābʰyajya caturbʰīmabʰyādadʰāti tatte bʰadraṃ yatsamiddʰaḥ sve dame somāhuto jarase mr̥ḍayattamaḥ \ dadʰāsi ratnaṃ draviṇaṃ ca dāśuṣe agne sakʰye riṣāmā vayaṃ tava svāhā iti \12\
Sentence: 13    
evamevābʰyajya pañcamīmabʰyādadʰāti taṃ tvā samidbʰiraṅgiro gʰr̥tena vardʰayāmasi \ br̥haccʰocā yaviṣṭya svāhā iti \13\
Sentence: 14    
evamevābʰyajya ekāpacayena bʰave namassvāhā iti ṣaḍakṣareṇa pariśiṣṭāḥ \14\
Sentence: 15    
āgʰāraprabʰr̥tyā 'gnimukʰātkr̥tvā daivatamāvāhayanto nr̥tyantaḥ triḥ pradakṣiṇaṃ pariyanti \15\
Sentence: 16    
yasya siṃhā ratʰe yaktā vyāgʰrāścāpyanugāminaḥ tamimaṃ putrikāputraṃ skandamāvāhayāmyaham \16\
Sentence: 17    
āyātu devottamaḥ kartikeyo brahmaṇyaputrassaha mātr̥bʰiśca dʰātryā viśākʰena ca viśvarūpo juṣṭaṃ baliṃ sānucaro juṣasva \17\
Sentence: 18    
saptāhaṃ jātayaśśaktissaptaparvamarindamam vyāgʰrāvr̥taṃ mahādʰūrtaṃ prapadye saśitavratam \18\
Sentence: 19    
paraṃ devaṃ varadaṃ prapadye dʰūrtaṃ senāmugrasenāmaparṇāsutaṃ kr̥ttikānāṃ ṣaḍāsyam \ agneḥ putram śamayairyatʰoktaiścāturmāsyaissaptamīṃ tvāmaraṇye \ gandʰaiśca bʰaktyā ca yajāma śakte vittaṃ vittā yaśasaśca rājan \ kāmāṃśca dʰūrtaḥ prayaccʰatu namaśśaṅkarāya namaśca stʰāmne namo nīlagrīvāya namaḥ kr̥ttikāputrāya \ prīyatāṃ viniyogaḥ prīyatāṃ viśākʰaḥ prīyatāṃ kr̥ttikāputraḥ prīyatāṃ namaḥ prīyatāṃ namonamaḥ iti \19\
Sentence: 20    
tamāyāntamanumantrayate svāgataṃ punarāgataṃ bʰagavate dʰūrtāyaitadāsanaṃ klr̥ptamatrāstāṃ bʰagavān mahādʰūrtaḥ iti \20\
Sentence: 21    
atra kūrcamarhaṇaṃ ca dadāti bʰagavato 'yaṃ kūrcaḥ darbʰamayaḥ trivr̥ddʰaritassuvarṇamayastaṃ juṣasva iti \21\
Sentence: 22    
atʰāsmai kaṃse camase puṣpapʰalākṣatamiśrairvarṣīyasā tejomayenāpidʰāyārhaṇīyā āpo nivedayante imā āpaṃśśivāśśivatamāḥ pūtāḥ pūtatamā medʰya medʰyatamā amr̥tā amr̥tarasāḥ pādyā argʰyā abʰiṣecanīyā mārjanīyāśca juṣantāṃ pratigr̥hyantāṃ pratigr̥hṇātu bʰagavān mahādʰūrtaḥ iti \ āpo hiṣṭʰā mayubʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāḥ iti catasr̥bʰiḥ evamānassuvarjanaḥ ityetenānuvākena mārjayitvā pradakṣiṇamāvr̥tya pratyaṅṅāvr̥tya jagʰanenāgnimupaviśyānvārabdʰeṣvājyāhutīrjuhoti skandāya svāhā \ kumārāya svāhā \ bālāya svāhā \ hiraṇyacūḍāya svāhā \ aṅgirase svāhā \ guhāya svāhā \ bʰadrāsanāya svāhā \ nīlagrīvāya svāhā \ bʰavaputrāya svāhā \ dʰūrtāya svāhā \ paśubʰuve svāhā \ ṣaṣṭʰayai svāhā \ viśākʰāya svāhā \ sanatkumārāya svāhā \ skandapārṣadebʰyassvāhā \ ṣaṣṭʰīpārṣadebʰyassvāhā ityetaireva nāmadʰeyaiḥ mekṣaṇenopagʰātaṃ pūrvārdʰe juhoti \22\
Sentence: 23    
uttarārdʰāt sviṣṭakr̥tamavadāyāntaḥparidʰi sādayitvopottʰāya daivatamarcayatyetaireva nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ iti \ annena amuṣmai svāhā 'muṣmai svāhā iti \ pʰalodakena amu tarpayāmyamuṃ tarpayāmi iti \23\
Sentence: 24    
atra namasyati yaṃ kāmaṃ kāmayate tanme kāmassamr̥dʰyatāṃ tasmin kāme samr̥ddʰe droṇamupahariṣyāmi kāmaṃ vardʰayatu iti \ kāme samr̥ddʰe droṇānnamupahariṣyati \24\
Sentence: 25    
atʰainamupatiṣṭʰate namo bʰavodbʰava iti guho guhyapatirbʰavaḥ \25\
Sentence: 26    
vasurvasupatiḥ namo dʰūrtasvāmī prasīdatu \26\
Sentence: 27    
mahāyaśā mahātejā mahāseno mahārūpaḥ \27\
Sentence: 28    
mahātapā me bʰaktasya pratigr̥hṇātvimaṃ balim iti \28\
Sentence: 29    
atʰopaviśya sviṣṭakr̥taṃ hutvopottʰāya daivataṃ pravāhayanto nr̥tyantastrirapasalaiḥ pariyanti siṃhavyāgʰrasamāyuktassa ratʰo ratʰināṃ varaḥ prayātu bʰagavān dʰūrtaḥ priyavāṇiḥ priyaṃkaraḥ oṃnama iti atʰopaviśya jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \30\
Sentence: 31    
atʰaināṃ pratikr̥timādāya śirasi nidʰāyāvabʰr̥tʰamantreṇāpsu praplāvyātiśiṣṭairgandʰamālyairātmānamalaṅkr̥tya pratisaraṃ badʰnāti \31\
Sentence: 32    
adityā sukr̥taṃ sūtramindreṇa trivr̥taṃ kr̥tam aśvibʰyāṃ gratʰito grantʰirbrahmaṇā pratisaraṃ kr̥tam abʰicāraṃ ca sarvaṃ ca yacca me duṣkr̥taṃ kr̥tam sarvato me bʰaya nāsti yāvatsūtraṃ dʰariṣyati iti \32\
Sentence: 33    
atʰānyonyamapaḥ pratigrāhayante prīyatāṃ bʰagavān mahādʰūrtaḥ iti \33\
Sentence: 34    
atʰa pakvādupādāya prāśnāti \34\
Sentence: 35    
na strīkumārau prāśnīyātām \35\
Sentence: 36    
tatprāśanamantraḥ āyurasi iti \36\
Sentence: 37    
prāśyāpa ācamya jaṭʰaramabʰimr̥śati yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \37\
Sentence: 38    
punaḥpunaravokṣyānta āyuṣyaṃ varcasyaṃ rākṣogʰnaṃ svastyayanamr̥ddʰamiti \38\
Sentence: 39    
āhutānukr̥tirvyākʰyāto baliharaṇānukr̥tiḥ \39\
Sentence: 40    
daivatamāvāhya gandʰapuṣpadʰūpadīpānnapʰalodakairabʰyarcya namaskr̥tya pravāhayante \40\
Sentence: 41    
dʰūrtabaliṃ caturṣu caturṣu māseṣvevaṃ yajamānaḥ cāturmāsyānāṃ pʰalamavāpnotīti ha smāha bʰagavān bodʰāyanaḥ \41\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne dvitīyo 'dʰyāyaḥ



Adhyaya: 3    
atʰa caturtʰapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰāto mr̥tabaliṃ vyākʰyāsyāmaḥ prāgdakṣiṇāyatanaṃ caturaśraṃ gomayenopalipya prācīnāvītī dakṣiṇāmukʰassavyaṃ jānuṃ nipātya sakr̥dullikʰyādbʰirabʰyukṣya dakṣiṇāgrān darbʰān saṃstīryādbʰirmājayitvopastīrṇābʰigʰāritaṃ sakr̥ttilamiśraṃ carumavadyati muṣṭipramāṇaṃ kukvaṭāṇḍapramāṇaṃ hastena amukagotrāyaitatte odanassvadʰā namaḥ iti \1\
Sentence: 2    
atʰāṅguṣṭʰenābʰimr̥śyātʰāñjanābʰyañjane madʰu vāso daśorṇā gandʰapuṣpadʰūpadīpairhastādviparītātsāyaṃ prātardaśarātraṃ kr̥tvā svastigrāmaṃ bʰojayitvā daśamyāṃ vikr̥tāhāraṃ sāyaṃ baliṃ datvā 'tʰaikādaśyāmekoddiṣṭaṃ kurvanti \2\
Sentence: 3    
na jātu śyenakākādīn pakṣiṇaḥ pratiṣedʰayet tadrūpāstasya pitarassamāyāntīti vaidikāḥ iti vijñāyate \3\


iti bodʰāyanīyaṃ gr̥hyaśeṣasūtre caturtʰapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa caturtʰapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰa prahutānukr̥tiḥ dʰarmopabʰogavidʰiṃ vyākʰyāsyāmaḥ setubandʰanadīkʰātataṭākapuṣkariṇīvāpīkūpadevagr̥haprāsādavasatīnāmoṣadʰivanaspatīnāṃ ca pūrtaṃ bʰavati bʰūtikāmo niśi juhoti \1\
Sentence: 2    
udagayana āpūryamāṇapakṣe puṇye nakṣatre yajñadravyāṇyadʰvaryurupakalpayate kʰādiraṃ pālāśaṃ tryaratnimātraṃ yūpaṃ kr̥tvā sauvarṇasarpaśiṃśumārakūrmamakarakarkaṭakamalakuvalayakumutotpalakahlārāṃśca rājatān haṃsamatsyamaṇḍūkāṃśca devagr̥haprāsādavasatīnāṃ tadākr̥tivadoṣadʰivanaspatīnāṃ tatpʰalākr̥tivat suvarṇaratneṣu sarpiścarutilacūrṇapayo 'pūpadʰānān saktūn gandʰapuṣpadʰūpadīpavāsāṃsīdʰmābarhiṣī ca \2\
Sentence: 3    
sapradoṣe dvijātīnāṃ homaḥ \3\
Sentence: 4    
śūdrāṇāṃ namaskārairāvr̥tairvā \4\
Sentence: 5    
taṭākatīre madʰyapūrve stʰaṇḍilamupalipya yūpāvaṭaṃ kʰātvā 'dʰvaryuśca yūpaṃ pratiṣṭʰāpayati ābrahman brāhmaṇaḥ iti brāhmaṇasya asmin rāṣṭre iti rājanyasya dogdʰrī dʰenuḥ iti vaiśyasya \5\
Sentence: 6    
maṇimuktāpravāl̥asuvarṇagajatākṣatairavakīrya jagʰanena yūpaṃ stʰaṇḍilaṃ kr̥tvā 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvopottʰāyāgreṇāgniṃ devānāvāhayati brahmaṇe viṣṇave śriyai sūryāya candrāyāgnaye yamāya nirr̥tyai varuṇāya vāyave somāyeśānāya ityāvāhya suvarṇarajatākṣatairavakīrya yūpadevatāṃ gandʰapuṣpadʰūpadīpairabʰyarcya yūpamupatiṣṭʰate tadviṣṇoḥ paramaṃ padam iti \6\
Sentence: 7    
taṃ vāsobʰirveṣṭayitvā tasmin rūpāṇi badʰvā paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti avatae heḍaḥ uduttamam iti dvābʰyām \7\
Sentence: 8    
atʰājyāhutīrupajuhoti kūpyābʰyassvāhā adbʰyassvāhā ityetābʰyāmanuvākābʰyām imaṃ me varuṇa tattvāyāmi yacciddʰi yatkiṃ cedaṃ kitavāso hiraṇyavarṇāśśucayaḥ pāvakāḥ tvaṃ no agne sa tvaṃ no agne iti \8\
Sentence: 9    
sviṣṭakr̥to 'tʰa yūpāhutīrjuhoti brahmaṇe svāhā \ viṣṇave svāhā \ śriyai svāhā \ sūryāya svāhā \ candramase svāhā \ indrāya svāhā \ agnaye svāhā \ yamāya svāhā \ nirr̥tyai svāhā \ varuṇāya svāhā \ vāyave svāhā \ somāya svāhā \ īśānāya svāhā iti \9\
Sentence: 10    
atʰauṣadʰivanaspatīnāṃ pakvājjuhoti jātāḥ śataṃ vo amba dʰāmāni iti dvābʰyām \10\
Sentence: 11    
atʰājyāhutīrupajuhoti puṣpāvatīḥ prasūvatīḥ oṣadʰībʰyassvāhā vanaspatibʰyassvāhā iti tribʰiranuvākaiḥ pratyr̥cam \11\
Sentence: 12    
sviṣṭakr̥to 'tʰa devagr̥hebʰyaḥ pakvājjuhoti vāstoṣpate vāstoṣpate iti dvābʰyām \12\
Sentence: 13    
atʰājyāhutīrupajuhoti vāstoṣpate dʰruvāstʰūṇā iti ṣaḍbʰiḥ \13\
Sentence: 14    
sviṣṭakr̥to 'tʰa namaste rudra manyave ityāntādanuvākasya pratyr̥cam \14\
Sentence: 15    
atʰa kūśmāṇḍāni hutvā purastātsviṣṭākr̥to vaiśvānarāya prativedayāmaḥ iti \15\
Sentence: 16    
atʰa caratilacūrṇapayassarpirmiśrairapūpairdʰānābʰissaktūn karambʰān darbʰeṣu balimupaharati brahmaṇe namaḥ iti pūrvoktadvādaśanāmabʰiḥ \16\
Sentence: 17    
triḥ pradakṣiṇaṃ yajamāno balīn sampakīryaṃ yamasūktaṃ vācayitvā puruṣasūktaṃ cormimantamudadʰiṃ kr̥tvā snātvā 'pa ācamya brāhmaṇebʰyo vāsāṃsi dadyādācāryāya gomitʰunaṃ dadyādr̥ṣabʰaikādaśa dadyādāśiṣo vācayitvā rūpāṇi visarjayet \17\
Sentence: 18    
evaṃ prayuñjāno daśapūrvān daśāparānātmānaṃ caikaviṃśatiṃ paṃktiṃ ca punāti \18\
Sentence: 19    
atʰāpyudāharanti nr̥ttagītavādyagʰoṣaiḥ pratyūṣe bodʰayanti \ eteṣāṃ naṣṭānāṃ punaḥ karaṇamadʰikaṃ pʰalamiti ṣaṣṭirvarṣasahasrāṇi brahmaloke mahīyata ityāha bʰagavān bodʰāyanaḥ \19\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa caturtʰapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ kāmyavidʰiṃ vyākʰyāsyāmaḥ annakāmasya juhoti annapate 'nnasya no dʰehi jāto yadagne vaṣaṭte vāstoṣpate evāvandasva āno niyudbʰiḥ hiraṇyavarṇāḥ aśvāvatīḥ tvaṃ varuṇa br̥haspate yuvamindraśca svasti na indraḥ ityetā annahomā balayaśca \1\
Sentence: 2    
atʰa samiddʰomo yadagne yāni kāni iti \2\
Sentence: 3    
audumbarīṃ śamīmayīṃ śāntikāmaḥ śanno devīrabʰiṣṭaye iti \3\
Sentence: 4    
dūrvāmāyuṣkāmaḥ āyuṣṭe āyurdāṃ agne apaitu paraṃ vātaṃ prāṇaṃ amutra bʰūyāt hari harantaṃ māno mahāntaṃ mānastoke vāstoṣpate jātavedase tatsaviturvareṇyaṃ r̥tena yamādityāḥ prajāpate iti \4\
Sentence: 5    
yadapāmārgahomo bʰavati rakṣasāmapahatyai iti brāhmaṇam \ sarvasya bʰeṣajo 'pāmārgahomaḥ yadapāmārgassapatnahāsahasrāṇāṃ puṣṭʰivardʰanāya \ yanme śirasi pāpaṃ keśeṣu nihitaṃ lalāṭe pr̥ṣṭʰe jaṭʰare ca yadviśvaṃ sarvasya bʰeṣajo 'pāmārgo 'valumpatu svāhā iti \5\
Sentence: 6    
vyāhr̥tībʰistilahomo rakṣogʰnāḥ pāpanāśanaśca \6\
Sentence: 7    
atʰāpyudāharanti oṣadʰyassaktavaḥ puṣpaṃ kāṣṭʰaṃ mūlaṃ pʰalaṃ tr̥ṇam etaddʰastena hotavyaṃ nānyatkiñcidacodanāt iti \7\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa caturtʰapraśne ṣaṣṭo 'dʰyāyaḥ


Sentence: 1    
atʰātaśśaucavidʰiṃ vyākʰyāsyāmaḥ grāmāddūrato gatvā yajñopavītaṃ śirasi dakṣiṇe karṇe kr̥tvā mr̥ttikāṃ gr̥hṇāti \1\
Sentence: 2    
kāṣṭʰamantardʰāya madʰya upaviśet \2\
Sentence: 3    
ahanyuttarata upeyānniśāyāṃ dakṣiṇata ubʰayossandʰyayorudaṅmukʰaḥ \3\
Sentence: 4    
nāgniṃ nāpo na nagno vr̥kṣamūle parvatamūle catuṣpatʰe 'gnyagāre gavāṃ madʰye goṣṭʰe dahanapul̥inavarjamantarjale devagr̥he valmīke mūṣikastʰale pratyagniṃ pratisūryaṃ pratyagāraṃ prati gāṃ pratibrāhmaṇaṃ ca \4\
Sentence: 5    
ekāṃ liṅge mr̥daṃ dadyātsavye pāṇau mr̥dastrayaḥ ubʰayordvirmr̥daṃ dadyānmūtravaccʰaucamiṣyate \5\
Sentence: 6    
pañcāpāne daśaikasminnubʰayotsapta mr̥ttikāḥ etaccʰaucaṃ gr̥hastʰasya dviguṇaṃ brahmacāriṇaḥ \6\
Sentence: 7    
triguṇaṃ tu vanastʰasya yatīnāṃ tu caturguṇam ācāryagurudārābʰigamane nābʰibʰāṣate \7\
Sentence: 8    
saṃstʰite na mriyate yonisaṃskārāditi bodʰāyanaḥ \8\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne ṣaṣṭo 'dʰyāyaḥ

Adhyaya: 7    
atʰa caturtʰapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰāta ācamanavidʰiṃ vyākʰyāsyāmaḥ prāṅmukʰa udaṅmukʰo baddʰaśikʰo yajñopavītī noṣṇābʰirna kṣārābʰirna vivarṇābʰirna durgandʰarasābʰiḥ na sapʰenābʰirna caikahastābʰirna dūṣitābʰirna bahirjānubʰirna viral̥aṅgul̥ībʰirna budbudābʰirna tiṣṭʰanna hasan na jalpan na vilokayanna prahvo na praṇato na rocayan \1\
Sentence: 2    
brāhmaṇasya dakṣiṇe haste pañca tīrtʰāni bʰavanti aṅgulīmadʰye devatīrtʰamaṅgulyagra ārṣaṃ tīrtʰaṃ madʰye 'gnitīrtʰamaṅguṣṭʰatarjanyormadʰye paitr̥katīrtʰamaṅguṣṭʰatale 'tihr̥tya paścāllekʰaṃ tadbrahmatīrtʰam \2\
Sentence: 3    
māṣamagnaṃ tu tanmātraṃ pratigr̥hya triḥ pibedapo gokarṇavaddʰastena trirācāmet \3\
Sentence: 4    
pratʰamaṃ yatpibati tena r̥gvedaṃ prīṇāti yaddvitīyaṃ tena yajurvedaṃ prīṇāti yattr̥tīyaṃ tena sāmavedaṃ prīṇāti pratʰamaṃ yatparimr̥jati tenātʰarvavedaṃ prīṇāti yaddvitīyaṃ tenetihāsapurāṇāni yanmukʰaṃ tenāgniṃ yatsavyaṃ pāṇimabʰyukṣati tena nakṣatrāṇi yatpādamabʰyukṣati tena viṣṇuṃ yaccakṣuṣī tena candrādityau yannāsike tena prāṇāpānau yaccʰrotraṃ tena diśo yadbāhū tenendraṃ yaddʰr̥dayaṃ tena rudraṃ yannābʰiṃ tena pr̥tʰivīṃ yadaṅguṣṭʰayoḥ sravantyāpaḥ kuberādayaḥ sarvā devatāḥ prīṇantyagnirvāyuḥ prajāpatirarkacandrau magʰavāniti vaidikāḥ \4\
Sentence: 5    
anāmikāṅguṣṭʰābʰyāṃ cakṣuṣī samupaspr̥śet \ prādeśinyaṅguṣṭʰābʰyāṃ tu nāsike aṅguṣṭʰakaniṣṭʰakābʰyāṃ tu śrotre aṅguṣṭʰamadʰyamābʰyāṃ tu bāhū caturaṅgulībʰirhr̥dayamaṅguṣṭʰena nābʰiṃ sarvairmūrdʰānaṃ samupaspr̥śedetena vidʰinā yuktā na lipyante kadācaneti \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa caturtʰapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati āpo idamagre salilamāsīttasmin prajāpatirvāyurbʰūtvā 'caratsa imāmapaśyattāṃ varāho bʰūtvā 'harattāṃ viśvakarmā bʰūtvā vyamārṭ 'pratʰata pr̥tʰivyabʰavat tatpr̥tʰivyai pr̥tʰivitvaṃ tasyāmaśrāmyat iti tadu haika aupāsanamevopāsate striyā eva saṃskārārtʰamaupāsano nityo dʰāryo 'nugato mantʰyaḥ śrotriyāgārādvā ' 'hāryo dvādaśāhaṃ viccʰinnaḥ punarādʰeyo 'tʰa yadi dvādaśāhaṃ viccʰinnaḥ punarādʰeyassyādyā prakr̥tistata āharaṇamityuktametatsantiṣṭʰate \1\
Sentence: 2    
atʰa gr̥hastʰasyaupāsanam ṣaṇmāsānnājuhavuryatʰopapādamāhr̥tyāgniṃ pratiṣṭʰāpya paristīrya dvādaśāhaprāyaścittaṃ hutvā tadānīmeva samparistīryā 'praṇītābʰyāḥ kr̥tvā catuśśarāvamodanaṃ śrapayitvā 'bʰigʰāryodañcamudvāsya pratiṣṭʰitamabʰigʰārya paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā mekṣaṇenopagʰātaṃ pakvājjuhoti agnaye svāhā somāya svāhā agnaye 'nnavate svāhā agnaye 'nnādāya svāhā agnaye 'nnapataye svāhā agnaye pavamānāya svāhā agnaye pāvakāya svāhā agnaye śucaye svāhā agnaye jyotiṣmate svāhā agnaye vratapayate svāhā agnaye patʰikr̥te svāhā agnaye tantumate svāhā agnaye vaiśvānarāya svāhā sūryāya svāhā prajāpataye svāhā brahmaṇe svāhā bʰūssvāhā bʰuvassvāhā suvassvāhā bʰūrbʰuvassuvassvāhā \ agnaye sviṣṭakr̥te svāhā ityuttarārdʰapūrvārdʰe \2\
Sentence: 3    
tūṣṇīṃ mekṣaṇamabʰyādʰāya jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰāstamita ādityae vrīhibʰiryavairvā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyaṃ sūryāya svāhā prajāpataye svāhā iti prātarapyagnihotrahaviṣāmanyatamena juhuyāt \4\
Sentence: 5    
parvaṇi parvaṇi cāgneyastʰālīpākena yajeta \5\
Sentence: 6    
upavāsa eva kālāntare bʰojanamatr̥ptiścānnasya ca \6\
Sentence: 7    
evameva sāyaṃhomena pratipadyate santiṣṭʰata aupāsanatantram \7\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa caturtʰapraśne navamo 'dʰyāyaḥ


Sentence: 1    
katʰamu kʰalvanāhitāgnerdarśapūrṇamāsau bʰavata iti \1\
Sentence: 2    
paurṇamāsyāmamāvāsyāyāmidʰmābarhissannahyopavasatʰasya rūpaṃ kr̥tvopavasati \2\
Sentence: 3    
atʰa śvobʰūte 'gnimupasamādʰāya samparistīrya dakṣiṇato brāhmaṇamupaveśayati \3\
Sentence: 4    
uttarata udapātramiti nidʰāya jagʰanenāgniṃ kr̥ṣṇājine vrīhīnnirvapati \4\
Sentence: 5    
atʰa tiraḥpavitraṃ stʰālyāmapaḥ payo vānīyādʰiśr̥tya paryagni kr̥tvā sruksruvaṃ mekṣaṇamiti sammr̥jyātʰaitaṃ caruṃ śrapayitvā 'bʰigʰāryodañcamudvāsya pratiṣṭʰitamabʰigʰārayati \5\
Sentence: 6    
paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti agnirmūrdʰā bʰuvaḥ iti dvābʰyām \6\
Sentence: 7    
caturavattaṃ purastādupastaraṇaṃ pūrvārdʰādaparārdʰādavadānamabʰigʰāraṇaṃ madʰyātpūrvārdʰādaparārdʰādavadānaṃ pañcāvattināmabʰigʰāraṇaṃ pratyañjanam \7\
Sentence: 8    
atʰa purastātsviṣṭakr̥taḥ \8\
Sentence: 9    
paurṇamāsyāṃ r̥ṣabʰaṃ vājinaṃ vayam iti \ amāvāsyāyāṃ amāvāsyā subʰagā ityājyāhutī havyavāhaṃ sviṣṭam iti sviṣṭakr̥taṃ hutvā mekṣaṇamabʰyādʰāya saṃsrāveṇābʰihutvā srucā 'dbʰirantaḥparidʰi ninayati vaiśvānare haviridaṃ juhomi iti \9\
Sentence: 10    
srucaṃ prakṣāl̥ya niṣṭapyādbʰiḥ pūrayitvā bahiḥparidʰi ninayati imaṃ samudraṃ śatadʰāram iti \ jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \10\
Sentence: 11    
atʰa pakvādupādāya prāśnāti āyurasi iti \11\
Sentence: 12    
prāśyāpa ācamya jaṭʰaramabʰimr̥śati yata indrabʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \12\
Sentence: 13    
pratʰame stʰālīpāka ājyaṃ saṃskr̥tya kūśmāṇḍairjuhuyāt karmādivetairjuhuyāt pūto devalokān samaśnute iti brāhmaṇam \13\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa tr̥tīyapraśne aṣṭādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa gr̥hastʰastu dve bʰārye vindeta katʰaṃ tatra kuryāditi \1\
Sentence: 2    
yasmin kāle vindetobʰāvāgnī paricaret \2\
Sentence: 3    
aparāgnimupasamādʰāya samparistīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya sammr̥jya sruci caturgr̥hītaṃ gr̥hītvā 'nvārabdʰāyāṃ yajamāno juhoti namasta r̥ṣe gada \ avyatʰāyai tvā svadʰāyai tvā \ na indrābʰitastvadr̥ṣvāriṣṭāsaḥ \ evābrahman tavedastu svāhā iti \3\
Sentence: 4    
atʰa samāropayati ayaṃ te yonirr̥tviyaḥ iti \4\
Sentence: 5    
atʰa pūrvāgnimupasamādʰāya ājuhvānaḥ udbudʰyasvāgre iti samidʰamādʰāya samparistīrya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya sammr̥jya gr̥hītaṃ gr̥hītvā dvayorbʰāryayoranvārabdʰayoryajamāno juhoti yo brahmā brahmaṇaḥ ityāntena sūktenaikaikaṃ caturgr̥hītaṃ gr̥hītvā juhoti \5\
Sentence: 6    
prasiddʰamagnimukʰātkr̥tvā pakvājjuhoti samitaṃ saṃkalpetʰām iti puronuvākyāmanūcya agne purīṣya iti yājyayā juhoti \6\
Sentence: 7    
atʰājyāhutīrupajuhoti purīṣyastvamagne ityāntādanuvākasya \ sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \7\
Sentence: 8    
atʰāgreṇāgniṃ darbʰastambeṣu hutaśeṣaṃ nidadʰāti brahmajajñānaṃ pitā virājāṃ iti dvābʰyām \8\
Sentence: 9    
prasiddʰamaupāsane pārvaṇāni kuryātsantiṣṭʰata aupāsanatantraḥ \9\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa caturtʰapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati jāyamāno vai brāhmaṇastribʰirr̥ṇavā jāyate brahmacaryeṇa r̥ṣibʰyo yajñena devebʰyaḥ prajayā pitr̥bʰyaḥ iti prajātantu vyavaccʰetsīḥ ityetasmādbrāhmaṇādāhitāgnerdaśavarṣāṇāmūrdʰvaṃ yadi prajā notpadyeta katʰaṃ tatra kuryāditi \1\
Sentence: 2    
punareva kumārīṃ saṃskr̥tya daśame 'hanyekādaśāhe dvādaśāhe 'raṇyoragnīn samāropyodavasāya matʰitvā 'gnīt vihr̥tyodvāsanyeṣyedvā \2\
Sentence: 3    
tadānīmevāraṇyoragnīn samāropyaupāsane brahmaudanaṃ śrapayitvopavasatʰahaviḥprabʰr̥ti siddʰamapnyādʰeyaṃ kurvanti \3\
Sentence: 4    
tasmin saṃstʰite pavitreṣṭyā yajeta \4\
Sentence: 5    
tasyāṃ saṃstʰitāyāṃ tantumatīṃ nirvapet \5\
Sentence: 6    
tasyāṃ saṃstʰitāyāṃ traidʰātavīyāṃ nirvapet \6\
Sentence: 7    
api vaindrāgnena paśunā yajeta \ punarādʰeyaṃ kuryāt \7\
Sentence: 8    
atʰa yadyeko bahvīrjāyāḥ prayuñjāna evamevaitatkuryāt tasmādeko bahvīrjāyā vindate iti brāhmaṇan \8\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa caturtʰapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa yadyagnivimokamīkṣetāgnimupasamādʰāya saṃparistīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmr̥jya sruci caturgr̥hītaṃ gr̥hītvā dvayorbʰāryayoranvārabdʰa yoryajamāno juhoti imaṃ stanamūrjasvantaṃ dʰayāpāṃ prapyātamagne sarirasya madʰye \ utsaṃjuṣasva madʰumantamūrva saṃmudriyaṃ sadanamāviśasva svāhā ityagnivimokaṃ hutvā tamanalaṃ vibʰajet \1\
Sentence: 2    
punassaṃyogo na bʰavati vibʰaktaṃ na hi saṃsr̥jet iti smaraṇāt \2\
Sentence: 3    
pūrvasminnagnau yadi vivahet sa hi sādʰāraṇo bʰavati na tatra vibʰāga ekatvādagnerityāha bʰagavān bodʰāyanaḥ \3\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne dvādaśo 'dʰyāyaḥ


Adhyaya: 13    
atʰa caturtʰapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
atʰa laukikopāsanagrahaṇadʰāraṇopāvarohaṇavidʰiṃ vyākʰyāsyāmaḥ trividʰaṃ samāropaṇamātmanyaraṇyossamidʰīti \1\
Sentence: 2    
samidʰi samāropayati pālāśīmāśvattʰīṃ kʰādirīmaudumbarīṃ śamīmayīṃ samidʰamādāya samāropayati ayaṃ te yonirr̥tviyaḥ iti \2\
Sentence: 3    
araṇyorvā samāropya matʰitvā juhuyāt \3\
Sentence: 4    
api vātmani samāropaṇaṃ bʰavati te agne yajñiyā tanūḥ iti \4\
Sentence: 5    
atʰainamupāvarohayati upāvaroha jātavedaḥ iti \5\
Sentence: 6    
yatra gaccʰettatra no harettatra prāpya laukikamagnimāhr̥tya nyupyopasamādʰāya tāṃ samidʰamādadʰāti yasyātmani samārūḍʰo bʰavati ājuhvānaḥ udbudʰyasvāgne iti dvābʰyām \6\
Sentence: 7    
atʰāgniṃ paricarati vrīhibʰiryavairvā \7\
Sentence: 8    
yavairgrāmakāmasya taṇḍulairojaskāmasya payasā paśukāmasya dadʰnendriyakāmasyājyena tejaskāmasya \8\
Sentence: 9    
atʰātipannāḥ pratijuhoti \9\
Sentence: 10    
prasiddʰamagniparicaraṇam \10\
Sentence: 11    
prasiddʰaṃ darśapūrṇamāsābʰyāṃ yajanam \11\
Sentence: 12    
prasiddʰaḥ pañcānāṃ mahāyajñānāmanuprayogaḥ \12\
Sentence: 13    
etadeva vidʰānamaharaharadʰvani vartate \13\
Sentence: 14    
laukiko vyākʰyātaḥ \14\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne trayodaśo 'dʰyāyaḥ


Adhyaya: 14    
atʰa caturtʰapraśne caturdaśo 'dʰyāyaḥ


Sentence: 1    
atʰa gr̥hastʰasyaupāsanaṃ viccʰidyeta prāṇeṣūtkrānteṣūbʰayoḥ śrotriyayorvacanāduddʰaret \ śrotriyāgārādvāhr̥tya vyāhr̥tībʰirniyupyopasamādʰāya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmr̥tya sruci caturgr̥hītaṃ gr̥hītvā 'nvārabdʰo yajamāno juhoti sapta te agne saptavyāhr̥tibʰiśca pūrvaṃ devā apareṇa prāṇāpānau iti dvābʰyāṃ tvā vr̥kṣau sambādʰiṣṭām tvā vr̥kṣau sambādʰetʰām iti dvābʰyām agne 'bʰyāvartin agne aṅgiraḥ iti dvābʰyāmekaikaṃ prati caturgr̥hītaṃ gr̥hītvā juhoti \1\
Sentence: 2    
na ca brahmā na ca praṇītā na carurna ca sviṣṭakr̥tam \2\
Sentence: 3    
ata ūrdʰvaṃ paitr̥medʰikaṃ karma pratipadyate \3\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne caturdaśo 'dʰyāyaḥ


Adhyaya: 15    
atʰa caturtʰapraśne pañcadaśo 'dʰyāyaḥ


Sentence: 1    
atʰa yadyāhitāgnirdve bʰārye vindeta prāksaṃyogānmriyeta katʰaṃ tarhi kuryāditi \1\
Sentence: 2    
aupāsanaṃ saṃparistīryājyaṃ bilāpyotpūya sruksruvaṃ niṣṭapya saṃmr̥jya sruci caturgr̥hītaṃ gr̥hītvā samidvatyagnau pariśrite pūrṇāhutiṃ juhoti samitaṃ saṅkalpetʰām iti mindāhutī vyāhr̥tībʰiśca hutvā tamagniṃ ayaṃ te yoniḥ iti samidʰi samāropya gārhapatye samidʰamādadʰāti bʰavataṃ nassamanasau iti \ gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya sammr̥jya sruci caturgr̥hītaṃ gr̥hītvā gārhapatye juhoti agnāvagniścarati praviṣṭaḥ iti \2\
Sentence: 3    
aparaṃ caturgr̥hītaṃ gr̥hītvā gārhapatya eva juhoti cittissruk iti \3\
Sentence: 4    
atʰa gārhapatye sruvāhutīrjuhoti brāhmaṇa ekahotā iti daśabʰiḥ \4\
Sentence: 5    
atʰa prācīnāvītaṃ kr̥tvā 'nvāhāryapacane juhoti ye samānāḥ ye sajātāḥ iti dvābʰyām \5\
Sentence: 6    
atʰānvāhāryapacana eva sruvāhutīrjuhoti agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namassvāhā iti \6\
Sentence: 7    
atʰa yajñopavītaṃ kr̥tvā dvādaśagr̥hītena srucaṃ pūrayitvā puruṣasūktena manasā 'nudratyāhavanīye juhoti \7\
Sentence: 8    
atʰa sruvāhutīrjuhoti agnaye vivicaye svāhā agnaye vratapataye svāhā agnaye pavamānāya svāhā agnaye pāvakāya svāhā agnaye śucaye svāhā agnaye patʰikr̥te svāhā agnaye tantumate svāhā agnaye vaiśvānarāya svāhā iti \8\
Sentence: 9    
atʰa sruci caturgr̥hītaṃ gr̥hītvā manasvatīṃ juhoti mano jyotirjuṣatāmājyaṃ viccʰinnaṃ yajñaṃ samimaṃ dadʰātu \ iṣṭā uṣaso nimracaśca tāssaṃdadʰāmi haviṣā gʰr̥tena svāhā iti \9\
Sentence: 10    
ata ūrdʰvaṃ paitr̥medʰikaṃ karma pratipadyate \10\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne pañcadaśo 'dʰyāyaḥ


Adhyaya: 16    
atʰa caturtʰapraśne ṣoḍaśo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ kapilasaṃnyāsavidʰiṃ vyākʰyāsyāmaḥ anagnikastu muṇḍī śikʰī 'horātropoṣitaḥ snātvā 'pa ācamyāpa eva pāṇinā 'psvāhutī juhoti āpo vai sarvā devatāssvāhā iti \1\
Sentence: 2    
putreṣaṇāyāśca vitteṣaṇāyāśca lokeṣaṇāyāśca sarvabʰūtebʰyaśca vyuttʰito 'haṃ svāhā iti \2\
Sentence: 3    
saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayā iti trirupāṃśūktvā triruccaiḥ triṣatyā hi devāḥ iti vijñāyate \3\
Sentence: 4    
abʰayaṃ sarvabʰūtebʰyo mattassvāhā iti daṇḍāt gr̥hītvā jalapavitraṃ pavitram iti samādāya putramitrasuhr̥dbandʰujñātisannidʰau tyaktvā 'tʰa grāmādāhr̥tyaikapātramudakenāplāvya sakr̥dalpena bʰuñjīta \4\
Sentence: 5    
na kena citsaha sambʰāṣeta \5\
Sentence: 6    
na kiñcana yāceta \6\
Sentence: 7    
parvataguhānadīpul̥inaśūnyāgāre devatāyatane biladaryornivaset \7\
Sentence: 8    
svayaṃ patitaṃ prakṣāl̥ya jīvitamuktam \8\
Sentence: 9    
jīrṇamānīyāhatāni dr̥ḍʰānyajināni yadartʰaṃ bibʰr̥yāt \9\
Sentence: 10    
sūryodayahīnayācitena kāryaṃ kurvīta \10\
Sentence: 11    
vrataṃ snānasamartʰo na labʰet \11\
Sentence: 12    
atʰa prakṣāl̥ya jalārdreṇa karpaṭena saśi skajalākarṣaṇaṃ kr̥tvā 'ntarvāsāḥ paritassandʰyāmupāsīta \12\
Sentence: 13    
nityaṃ madʰyāhne prātassnāyītetyāha bʰagavān bodʰāyanaḥ \13\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne ṣoḍaśo 'dʰyāyaḥ


Adhyaya: 17    
atʰa caturtʰapraśne saptadaśo 'dʰyāyaḥ



Sentence: v.1a    
atʰātassaṃpravakṣyāmi saṃskāravidʰimuttaman
Sentence: v.1b    
samāhitānāṃ yuktānāṃ yatīnāṃ ca mahātmanām \1\

Sentence: v.2a    
śucau deśe tu sāvitryā deha prakṣāl̥ya yatnataḥ
Sentence: v.2b    
alaṅkr̥tya ca gāyatryā gandʰairmālyaiḥ pr̥tʰakpr̥tʰak \2\

Sentence: v.3a    
vahanti brāhmaṇā ye vai śucayassarva eva te
Sentence: v.3b    
teṣāṃ tu vahatāṃ samyaksadyaśśaucaṃ vidʰīyate \3\

Sentence: v.4a    
prakṣāl̥anādi tatkarma ye kurvanti mahīyasām
Sentence: v.4b    
teṣāmapi tatʰā sadyaśśaucameva vidʰīyate \4\

Sentence: v.5a    
putro sannikr̥ṣṭo śucau deśe nidʰāya tam
Sentence: v.5b    
upāvarohamantreṇa tasyāgnīnavaropya tu \5\

Sentence: v.6a    
tūṣṇīṃ saṃmārjanaṃ kr̥tvā vyāhr̥tībʰiśca saptabʰiḥ
Sentence: v.6b    
prokṣya kāṣṭʰaṃ ca taddehaṃ nidʰāya tu samantrakam \6\

Sentence: v.7a    
viṣṇo havyaṃ rakṣasveti mukʰe jalapavitrakam
Sentence: v.7b    
pavitraṃ teti mantreṇa nidadʰāti tatʰā punaḥ \7\

Sentence: v.8a    
tridaṇḍaṃ dakṣiṇe haste vaiṣṇavyarcā nidʰāya ca
Sentence: v.8b    
udare ca tatʰā pātraṃ sāvitryā nidadʰāti vai \8\

Sentence: v.9a    
yadasya pāre rajasassavye śikyaṃ nidʰāya ca
Sentence: v.9b    
guhye kamaṇḍaluṃ caiva bʰūmirbʰūmimagāditi \9\

Sentence: v.10a    
pitr̥medʰaprayogeṇa dahedagnibʰireva hi
Sentence: v.10b    
saṃskartuśca tatʰā tasya nāśaucaṃ nodakakriyā \10\

Sentence: v.11a    
ekoddiṣṭaṃ na kurvīta saṃnyastānāṃ kadācana
Sentence: v.11b    
ahanyekādaśe prāpte pārvaṇaṃ tu vidʰiyate \11\

Sentence: v.12a    
dvādaśyāmahni puṇye nārāyaṇabalirbʰavet
Sentence: v.12b    
sarvaṃ nārāyaṇoddeśamekoddiṣṭavadācaret \12\

Sentence: v.13a    
anāhitāgnināṃ caiva saṃnyastānāṃ mahātmanām
Sentence: v.13b    
api hotr̥vidʰānena gāyatryā praṇavena \13\

Sentence: v.14a    
aprākr̥tānāṃ mahatāṃ brahmaniṣṭʰamanasvinām
Sentence: v.14b    
teṣāṃ tu svananaṃ kāryamiti prāhurmanīṣiṇaḥ \14\

Sentence: v.15a    
tisr̥bʰirvyāhr̥tībʰistu kʰātvā daṇḍapramāṇataḥ
Sentence: v.15b    
tridaṇḍādīn yatʰāstʰānamamantraisstʰāpayedbudʰaḥ \15\

Sentence: v.16a    
praccʰādayedasaṃspr̥ṣṭaṃ sr̥gālaśvāpadādibʰiḥ
Sentence: v.16b    
śvādayo yadi kʰādanti mahān doṣo bʰaviṣyati \16\

Sentence: v.17a    
tasmādbʰūmiṃ bʰr̥śaṃ kʰātvā samyakpraccʰādayedyatīn
Sentence: v.17b    
sarvasaṅganivr̥ttasya dʰyānayogaratasya ca \17\

Sentence: v.18a    
na tasya dahanaṃ kuryānnāśaucaṃ nodakakriyā
Sentence: v.18b    
niṣekādyāśśmaśānāntāssatkriyā brāhmaṇāśritāḥ \18\

Sentence: v.19a    
tasmādyatnena saṃskāraḥ kartavyo gr̥hamedʰibʰiḥ
Sentence: v.19b    
ye vahanti mahātmānaṃ spr̥ṣṭvā dr̥ṣṭvā dvijātayaḥ \19\

Sentence: v.20a    
hayamedʰapʰalaṃ teṣāmastītyevaṃ vidarbudʰāḥ \20\




iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne saptadaśo 'dʰyāyaḥ



Adhyaya: 18    
atʰa caturtʰapraśne aṣṭādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'ṅkurārpaṇavidʰiṃ vyākʰyāsyāmaḥ brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā śucau same deśe gomayena gocarmamātraṃ caturaśraṃ staṇḍilamupalipyākṣatān samprakīryādbʰirabʰyukṣya pañca pālikāssauvarṇā rājatāstāmrā mr̥ṇmayīrvā yatʰāsambʰavaṃ gr̥hṇāti \1\


Sentence: v.2a    
madʰye caturmukʰaṃ vindyāt pūrve vajriṇameva ca
Sentence: v.2b    
dakṣiṇe tu yama vindyāt paścime varuṇaṃ tatʰā
Sentence: v.2c    
uttare śaśinaṃ vindyātpālikāstʰāpanaṃ kramāt \2\

Sentence: v.3a    
valmīkamr̥ttikāṃ hr̥tvā gomayaṃ ca tatʰaiva ca
Sentence: v.3b    
etāni prakṣipettāsu pālikāsu yatʰākramam \3\

Sentence: v.4a    
dūrvāmaśvattʰapatraṃ ca śirīṣaṃ bilvapatrakam
Sentence: v.4b    
tāsāṃ mūleṣu badʰnīyāccʰvetasūtreṇa veṣṭayet \4\



Sentence: 5    
madʰyamāyāṃ vyāhr̥tībʰirbrahmāṇamāvāhayati oṃ bʰūḥ brahmāṇamāvāhayāmyoṃ bʰuvaḥ prajāpatimāvāhayāmyoṃ suvaḥ caturmukʰamāvāhayāmyoṃ bʰūrbʰuvassuvaḥ hiraṇyagarbʰamāvāhayāmi iti \ etābʰireva prācyām indraṃ vajriṇaṃ śacīpatiṃ śatakratum iti \ etābʰireva dakṣiṇasyām yamaṃ vaivasvataṃ pitr̥patiṃ dʰarmarājam iti \ etābʰireva pratīcyām pracetasaṃ surūpiṇamapāṃpatim iti \ etābʰirevodīcyām śaśinaṃ niśākaraṃ candraṃ somam iti \5\
Sentence: 6    
atʰaitān snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā 'tʰainān gandʰapuṣpadʰūpadīpairabʰyarcayati amuṣmai namo 'muṣmai namaḥ iti \6\
Sentence: 7    
atʰainānupatiṣṭʰate


Sentence: v.7a    
diśāṃ patīn namasyāmi sarvakāmapʰalapradān
Sentence: v.7b    
kurvantu sapʰalaṃ karma kurvantu satataṃ śubʰam iti \7\



Sentence: 8    
vrīhiyavamāṣatilamudgasarṣapān miśrīkr̥tya kṣīreṇa prakṣālyauṣadʰisūktena jātāḥ ityanuvākenābʰimantrya yatʰākramaṃ nivapati brahma jajñānaṃ pitā virājām iti dvābʰyāṃ madʰyamāyāṃ yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyāṃ prācyāṃ yo 'sya kauṣṭʰya yamaṃ gāya iti dvābʰyāṃ dakṣiṇasyāṃ imaṃ me varuṇa tattvā yāmi iti dvābʰyāṃ pratīcyāṃ somo dʰenum āpyāyasva iti dvābʰyāmuttarasyām \8\
Sentence: 9    
yatʰākramaṃ śuddʰābʰissikatābʰiḥ praccʰādayet \9\
Sentence: 10    
pañcagavyena yatʰākramaṃ secayet \10\
Sentence: 11    
praṇavenaiva sāpidʰānaṃ kr̥tvā yāvatkarma tāvat surakṣitaṃ gopāyet \12\
Sentence: 13    
samāpte karmaṇi brāhmaṇān pañca bʰojayet \12\
Sentence: 13    
vyāhr̥tībʰiḥ devatā yatʰākramamudvāsayet \13\


Sentence: v.14a    
āsaptamātprajākāma āṣaṣṭʰātputranāśanam
Sentence: v.14b    
pañcame bʰaktikāmānāṃ viṣṇossarvātmanastatʰā \14\

Sentence: v.15a    
caturtʰe cāṅkuraṃ vidyātpāpīyān jāyate tu saḥ
Sentence: v.15b    
triyahe sarvakāmānāṃ sadyo 'pyaṅkurārpaṇam \15\



Sentence: 16    
ityāha bʰagavān bodʰāyanaḥ \16\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne aṣṭādaśo 'dʰyāyaḥ


Adhyaya: 19    
atʰa caturtʰapraśne ekonaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto nāndīmukʰaṃ vyākʰyāsyāmaḥ ādita eva dvau viprau nimantrya caturavarāṃśca pitrartʰānatʰa śmasrukarmābʰyañjanasnānairyatʰopapādaṃ saṃpūjyāgnimupasamādʰāya saṃparistīryājyaṃ vilāpyotpūya dadʰnā gʰr̥tena saṃyutya sruvaṃ saṃmr̥jya devārtʰau viprāvupaveśyālaṅkr̥tyānudeśya dviḥpavitra eva yavodakaṃ nidʰāya puṣpapʰalākṣatamiśraṃ bʰojanastʰāneṣvāsaneṣu yavān sikatāśca samprakīrya pitrartʰānupaveśya teṣāṃ sapavitreṣu pāṇiṣu nāndīmukʰāḥ pitaraḥ prīyantām ityanena mantreṇa pātrāntareṇopahatya yavodakaṃ datvā dviratʰālaṅkr̥tyaivameva datvā 'gnaukaraṇamanujñāpyālaṅkr̥tya pr̥ṣadājyāt sruveṇopahatya nāndīmukʰebʰyaḥ pitr̥bʰyassvāhā ityetāvadagnau kr̥tvā 'nnamupastīrṇābʰigʰāritaṃ pātreṣūddʰr̥tya pr̥ṣadājyena saṃsr̥jya darbʰeṣu sādayitvā darbʰaiḥ praticcʰādya nāndīmukʰārtʰānāṃ pitr̥̄ṇāṃ kṣeṣṭʰā amutrāmuṣmin loke iti mantramūhyābʰimr̥śya viprebʰyo dvirupastīryābʰimr̥ṣṭasyānnasya dviravadāya dvirabʰigʰārya yatʰāvadbʰojayet \1\
Sentence: 2    
pitr̥sāmānyavācisvadʰāyuktāni brahmāṇyabʰiśrāvya bʰuktavatsvācānteṣūpalipyāśayeṣu dadʰyodanaṃ saṃprakīrya saṃkṣāl̥anena pradakṣiṇaṃ dviḥpariṣicya pūrvavadyabodakaṃ datvā dakṣiṇāṃ pradāya nāndīmukʰāḥ pitaraḥ prīyantām iti vācayitvā 'bʰivādya svadʰāyai stʰāne sarvaissamānaṃ dakṣiṇaṃ jānuṃ nipātya savyamuddʰr̥tya japati iḍā devahūḥ ityāntādanuvākasya japitvā nāndīmukʰāḥ pitaraḥ prīyantām ityapo ninīya brāhmaṇānuttʰāpya prasādya saṃsādya pradakṣiṇīkr̥tya śeṣamanujñāpya devatāṃ ca visr̥jya dakṣiṇenāgniṃ prāgagreṣu darbʰeṣu nāndīmukʰebʰyaḥ pitr̥bʰyo dadyāt nāndīmukʰebʰyaḥ pitr̥bʰyassvāhā iti saṃkṣāl̥anena pradakṣiṇaṃ pariṣicya ūrjaṃ vahantīḥ iti bʰāvijayādyartʰena kālahomān pr̥ṣadājyena pūrvavaddʰomaṃ kecidiccʰantītyuktametannāndīmukʰam \2\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne ekonaviṃśo 'dʰyāyaḥ



Adhyaya: 20    
atʰa caturtʰapraśne viṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto grāmasyotpātaśāntiṃ vyākʰyāsyāmaḥ agnidāhe vyāgʰrādibʰirabʰibʰūte sr̥gālapīḍane grāmādantaścaṇḍālādʰyavasite grāmasya stʰūṇāvarohaṇe madʰuna upaveśane valmīkapuṣkarotpanne devagātrasvedakampane jvarābʰibʰūte bahubrāhmaṇamaraṇe grāmamadʰye śmaśāne dasyubʰiścāpi pīḍite rātrau taṭākasetubʰaṅge jale vivarṇe svantastʰe 'śanipāte cirakālaśūnyagrāmapraveśe teṣvanyeṣu cotpāteṣu śāntiṃ kuryāt \1\
Sentence: 2    
śubʰavāre śubʰanakṣatre śubʰalagne viṣṇossnāpanārtʰaṃ mahādevābʰiṣekārtʰaṃ dvau dvau brāhmaṇau kalpayitvā navagrahaśāntyartʰaṃ caturo brāhmaṇāṃstayaiva saṅkʰyayā grāmaśāntihomārtʰaṃ kalpayitvā 'tʰa grāmaśāntihome grāmasyottarapūrvadeśe devāgāre catuṣpatʰe śucau same deśe gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya tilasarṣapalājairgandʰapuṣpākṣatairavakīrya stʰaṇḍilaṃ kalpayitvā kumbʰastʰāpanaṃ kr̥tvā 'gnimupasamādʰāya saṃparistīryāpraṇītābʰyaḥ kr̥tvopottʰāyāgreṇāgniṃ devatāścābāhayati vyāhr̥tībʰiḥ yajñapuruṣamāvāhayāmi devasya dakṣiṇato brahmaṇamāvāhayāmi uttarataḥ triyambakamāvāhayāmi devasyāgne vāstupuruṣamāvāhayāmi indrādidevatāścāvāhayāmi ityāvāhya puruṣasūktena viṣṇumabʰyarcya brahmasūktena caturmukʰaṃ rudrasūktena triyambakaṃ cābʰyarcyānyeṣāṃ devānamāvāhanādikrameṇa svaissvairnāmabʰirabʰyarcyāpareṇāgniṃ prāṅmukʰa upaviśyāgnimukʰātkr̥tvā pakvājjuhoti vāstoṣpate prati jānīhyasamān iti puronuvākyāmanūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti \2\
Sentence: 3    
tenaiva mantrena śamīmayīṃ samidʰamaṣṭottarasahasraṃ juhuyāt \ vāstoṣpate prataraṇo na edʰi ityaṣṭottarasahasramannāhutīrjuhuyāt \3\
Sentence: 4    
amavihā vāstoṣpate ityaṣṭottarasahasramājyāhutīrjuhuyāt \4\
Sentence: 5    
mr̥gāreṣṭivat aṃhomuce ityabʰijñaiḥ pratyr̥camājyāhutīrhutvā vāmindrāvaruṇā iti dvādaśāhutīrhutvā pavamānassuvarjanaḥ ityetenānuvākena pratyr̥camājyāhutīrhutvā puruṣasūktena brahmasūktena rudrasūktena ca pratyr̥camājyāhutīrhutvā yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyāṃ agnirāyuṣmān iti pañcabʰiḥ agne naya supatʰā iti ṣaḍbʰiḥ yo 'sya kauṣṭʰya iti eṣa te nirr̥te bʰāgaḥ iti imaṃ me varuṇa tattvā yāmi iti dvābʰyāṃ samudrāya tvā vātāya svāhā iti trayodaśāhutīḥ āpyāyasva saṃ te payāṃsi iti dvābʰyāṃ īśānassarvavidyānām iti triyambakaṃ yajāmahe iti pratyekamājyāhutīrhutvā āsatyena ityādi ketuṃ kr̥ṇvannaketave ityantaṃ navagrahamantreṇājyāhutīrhutvā sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
atʰāgreṇāgniṃ śamīpatreṣu hutaśeṣaṃ nidadʰāti yo rudro agnau iti \6\
Sentence: 7    
atʰa devatābʰyo havirnivedayet \7\
Sentence: 8    
atʰopatiṣṭʰate hetayo nāma stʰa iti \8\
Sentence: 9    
yatʰākramaṃ diśa upastʰāya puṇyāhaṃ vācayitvā udakumbʰaṃ cānvārabʰya pañcaśāntiṃ ca japitvā hutaśeṣamājyaśeṣaṃ ca pūrṇakumbʰe nikṣipya udumabaraśākʰayā śamīśākʰayā darbʰamuṣṭinā śivaṃ śivaṃ śaṃ no devīrabʰiṣṭaye iti ca śākunena sūktena grāmaṃ triḥ pradakṣiṇaṃ pariṣicya brāhmaṇebʰyo bʰūridakṣiṇāṃ datvaivaṃ saptāhaṃ dvādaśāhaṃ kuryātsamastotpātaśāntirityāha bʰagavān bodʰāyanaḥ \9\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne viṃśo 'dʰyāyaḥ


Adhyaya: 21    
atʰa caturtʰapraśne ekaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāśanipāte bʰūmiṃ jānudagʰnamuddʰr̥tya adbʰiḥ prokṣya_patrāvakāṃ ca saṃstʰāpya brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā kʰananātpaścāt stʰaṇḍilaṃ kr̥tvā paridʰānaprabʰr̥tyagnimukʰaparyantaṃ kr̥tvā śaṃ na indrāgnī iti tribʰirmantrairājyāhutīrhutvā sa pratnatʰā sahasā jāyamānaḥ iti sūktena caruṇā juhoti \1\
Sentence: 2    
svasti no mimītām iti pratipadya svasti no br̥haspatirdadʰātu iti svastyātreyaṃ japitvā brāhmaṇān sampūjyāśiṣo vācayitvācāryāya dakṣiṇāṃ dadāti \2\
Sentence: 3    
caruṃ vidyāvantaṃ brāhmaṇaṃ bʰojayet \3\
Sentence: 4    
dagdʰabʰūmisamaṃ brāhmaṇāya dadyāt jīvanāgandʰamiyaditi svarṇaṃ dadātītyāha bʰagavān bodʰāyanaḥ \4\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne ekaviṃśo 'dʰyāyaḥ

Adhyaya: col.    


Sentence: 1    
atʰāśanipāte \ atʰāto grāmasyotpātaśāntim \ atʰāto nāndīmukʰam \ atʰāto 'ṅkurārpaṇavidʰim \ atʰātassaṃpravakṣyāmi \ atʰātaḥ kapilasaṃnyāsavidʰim \ atʰa yadyāhitāgniḥ \ atʰa gr̥hastʰasyaupāsanam \ atʰa laukikaupāsanagrahaṇadʰāraṇopāvarohaṇavidʰim \ atʰa yadyagnivimokam \ atʰa vai bʰavati jāyamānaḥ \ atʰa gr̥hastʰastu \ katʰamu kʰalvanāhitāgneḥ \ atʰa vai bʰavatyāpaḥ \ atʰāta ācamanavidʰim \ atʰātaśśaucavidʰim \ atʰātaḥ kāmyavidʰim \ atʰa prahutānukr̥tirdʰarmopabʰogavidʰim \ atʰāto mr̥tabalim \ āhutānukr̥tirbaliharaṇānukr̥tirdʰūrtabaliḥ \ atʰāto mitʰyāsatyabalim \21\
Sentence: 2    
atʰāto mitʰyāsatyabalim \ āhutānukr̥tirbaliharaṇānukr̥tirdʰūrtabaliḥ \ atʰāto mr̥tabalim \ atʰa prahutānukr̥tirdʰarmopabʰogavidʰim \ atʰātaḥ kāmyavidʰim \ atʰātaśśaucavidʰim \ atʰāta ācamanavidʰim \ atʰa vai bʰavatyāpaḥ \ katʰamu kʰalvanāhitāgneḥ \ atʰa gr̥hastʰastu \ atʰa vai bʰavati jāyamānaḥ \ atʰa yadyagnivimokam \ atʰa laukikaupāsanagrahaṇadʰāraṇopāvarohaṇavidʰim \ atʰa gr̥hastʰasyaupāsanam \ atʰa yadyāhitāgniḥ \ atʰātaḥ kapilasaṃnyāsavidʰim \ atʰātassaṃpravakṣyāmi \ atʰāto 'ṅkurārpaṇavidʰim \ atʰāto nāndīmukʰam \ atʰāto grāmasyotpātaśāntim \ atʰāśanipāte \22\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśnaḥ samāptaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.