TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 10
Prasna: 4
Adhyaya: 1
atʰa
caturtʰapraśnaprārambʰaḥ
atʰāto
mitʰyāsatyabaliṃ
vyākʰyāsyāmaḥ
brāhmaṇakṣatriyavaiśyaśūdrāḥ
pañcagavyena
snātvā
grāmātprācīṃ
vodīcīṃ
vā
diśamupaniṣkramya
devagr̥he
nadītīre
vā
'tʰa
devayajanollekʰanaprabʰr̥tyā
'gnimukʰātkr̥tvā
pakvājjuhoti
yata
indrabʰayāmahe
svastidā
viśaspatiḥ
iti
dvābʰyām
\1\
Sentence: 2
atʰājyāhutīrupajuhoti
apaitu
mr̥tyuḥ
paraṃ
mr̥tyo
mā
no
mahāntaṃ
mā
nastoke
tryambakaṃ
ye
te
sahasram
iti
viṣṇornukaṃ
jātavedase
agne
tvaṃ
pāraya
iti
vyāhr̥tibʰiḥ
mr̥tyurnaśyatvāyurvardʰatāṃ
bʰūssvāhā
\
mr̥tyurnaśyatvāyurvardʰatāṃ
bʰuvassvāhā
\
mr̥tyurnaśyatvāyurvardʰatāṃ
suvassvāhā
\
mr̥tyurnaśyatvāyurvardʰatāṃ
bʰūrbʰuvassuvassvāhā
iti
\
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\2\
Sentence: 3
atʰāgreṇāgniṃ
dūrvāstambeṣu
hutaśeṣaṃ
nidadʰāti
yo
rudro
agnau
iti
bʰasmasamullekʰanam
\3\
Sentence: 4
ācāryebʰyo
govatsaṃ
dadyāt
\4\
Sentence: 5
annaṃ
saṃskr̥tya
brāhmaṇān
saṃpūjyāśiṣo
vācayitvā
r̥ṣabʰaikādaśa
dakṣiṇāṃ
dadyādityāha
bʰagavān
bodʰāyanaḥ
\5\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
pratʰamo
'dʰyāyaḥ
Adhyaya: 2
atʰa
caturtʰapraśne
dvitīyo
'dʰyāyaḥ
Sentence: 1
āhutānukr̥tibaliharaṇānukr̥tirdʰūrtabaliḥ
caturṣu
caturṣu
māseṣu
pʰālgune
māsi
śuklapakṣasya
saptamyāṃ
kriyeta
\
api
vā
trayodaśyāmevamāṣāḍʰa
evaṃ
kārtike
\1\
Sentence: 2
sādʰanāni
purastādevopakalpayate
barhirbailvāni
caiva
pañcadaśedʰmadārūṇi
bailvaṃ
mekṣaṇaṃ
paridʰīṃśca
śvetaraktaṃ
gandʰamālyaṃ
śvetaraktāṃśca
pratisarān
dʰūpaṃ
śrapayatyannāni
vividʰāṃśca
bʰakṣyān
stʰālīpākaṃ
ca
śrapayati
\2\
Sentence: 3
atʰainānādāya
sahāntevāsibʰirgrāmātprācīṃ
vodīcīṃ
vā
diśamupaniṣkramya
yatrāpastadgatvā
snātvā
'pa
ācamya
surabʰimatyā
'bliṅgavāruṇībʰirhiraṇyavarṇābʰiḥ
pāvamānībʰiriti
mārjayitvā
'ntarjalagato
'gʰamarṣaṇena
trīn
prāṇāyāmān
dʰārayitvottīrya
vāsaḥ
pīḍayitvā
'nyatprayataṃ
vāsaḥ
paridʰāyāpa
ācamya
devayajanamudānayati
\3\
Sentence: 4
atʰa
śucau
same
deśe
vediṃ
kurvanti
puruṣamātramaparimitaṃ
vā
\4\
Sentence: 5
tasyāḥ
pūrvārdʰe
stʰaṇḍilaṃ
kalpayitvodumbaraśākʰāṃ
bahuparṇāṃ
bahuśākʰāmapratiśuṣkāgrāṃ
niyatya
darbʰairbʰagavate
dʰūrtāya
pratikr̥tiṃ
kr̥tvā
'pareṇodumbaraśākʰāṃ
pratisareṇa
saha
śākʰayā
parivyayante
\5\
Sentence: 6
jñopavītamupavyayante
yajñopavītaṃ
paramaṃ
pavitraṃ
prajāpateryatsahajaṃ
purastāt
\
āyuṣyamagriyaṃ
pratimuñca
śubʰraṃ
yajñopavītaṃ
balamastu
tejaḥ
iti
\6\
Sentence: 7
tena
tvāmahaṃ
pratigr̥hṇāmyāyuṣā
brahmaṇā
brahmavarcaṇāya
iti
\7\
Sentence: 8
aparārdʰe
vedyāsstʰaṇḍilaṃ
kr̥tvollekʰanaprabʰr̥tyā
paryukṣaṇātkr̥tvā
vediṃ
str̥ṇātyanatidr̥śnam
\8\
Sentence: 9
uttareṇāgniṃ
prāgagrān
darbʰān
saṃstīrya
teṣu
dvandvaṃ
nyañci
pātrāṇi
sādayitvā
tūṣṇīṃ
saṃskr̥tābʰiradbʰiruttānāni
pātrāṇi
kr̥tvā
visrasyedʰmaṃ
trissarvābʰiḥ
prokṣya
darbʰeṣu
dakṣiṇato
brāhmaṇamupaveśyottarata
udapātraṃ
nidʰāya
pakvamodanaṃ
pāyasaṃ
vāyācitamadbʰirabʰyukṣyāgna
vadʰiśriyājyaṃ
nirūpyādʰiśrityobʰayaṃ
paryagni
kr̥tvāparidʰānātkr̥tvā
samanvārabdʰeṣvantevāsiṣu
pradakṣiṇamagniṃ
pariṣicyātʰedʰmamabʰyajyādadʰāti
imaṃ
stomamarhate
jātavedase
ratʰamiva
saṃmahemā
manīṣayā
\
bʰadrā
hi
naḥ
pramatirasya
saṃsadyagne
sakʰye
mā
riṣāmā
vayaṃ
tava
svāhā
iti
\9\
Sentence: 10
evamevābʰyajya
dvitīyāmabʰyādadʰāti
yanmai
tvamāyajase
saṃsādʰaya
tyanarvāṃ
kṣeti
dadʰate
suvīryam
\
sa
tūtāva
nainamaśnotyaṃhatiragne
sakʰye
mā
riṣābʰā
vayaṃ
tava
svāhā
iti
\10\
Sentence: 11
evamevābʰyajya
tr̥tīyāmabʰyādadʰāti
śakema
tvā
samidʰaṃ
sādʰayā
dʰiyastve
devā
haviradantyāhutan
\
tvamādityā
āvaha
tān
hyuśmasyāgne
sakʰye
mā
riṣāmā
vayaṃ
tava
svāhā
iti
\11\
Sentence: 12
evamevābʰyajya
caturbʰīmabʰyādadʰāti
tatte
bʰadraṃ
yatsamiddʰaḥ
sve
dame
somāhuto
jarase
mr̥ḍayattamaḥ
\
dadʰāsi
ratnaṃ
draviṇaṃ
ca
dāśuṣe
agne
sakʰye
mā
riṣāmā
vayaṃ
tava
svāhā
iti
\12\
Sentence: 13
evamevābʰyajya
pañcamīmabʰyādadʰāti
taṃ
tvā
samidbʰiraṅgiro
gʰr̥tena
vardʰayāmasi
\
br̥haccʰocā
yaviṣṭya
svāhā
iti
\13\
Sentence: 14
evamevābʰyajya
ekāpacayena
bʰave
namassvāhā
iti
ṣaḍakṣareṇa
pariśiṣṭāḥ
\14\
Sentence: 15
āgʰāraprabʰr̥tyā
'gnimukʰātkr̥tvā
daivatamāvāhayanto
nr̥tyantaḥ
triḥ
pradakṣiṇaṃ
pariyanti
\15\
Sentence: 16
yasya
siṃhā
ratʰe
yaktā
vyāgʰrāścāpyanugāminaḥ
tamimaṃ
putrikāputraṃ
skandamāvāhayāmyaham
\16\
Sentence: 17
āyātu
devottamaḥ
kartikeyo
brahmaṇyaputrassaha
mātr̥bʰiśca
dʰātryā
viśākʰena
ca
viśvarūpo
juṣṭaṃ
baliṃ
sānucaro
juṣasva
\17\
Sentence: 18
saptāhaṃ
jātayaśśaktissaptaparvamarindamam
vyāgʰrāvr̥taṃ
mahādʰūrtaṃ
prapadye
saśitavratam
\18\
Sentence: 19
paraṃ
devaṃ
varadaṃ
prapadye
dʰūrtaṃ
senāmugrasenāmaparṇāsutaṃ
kr̥ttikānāṃ
ṣaḍāsyam
\
agneḥ
putram
śamayairyatʰoktaiścāturmāsyaissaptamīṃ
tvāmaraṇye
\
gandʰaiśca
bʰaktyā
ca
yajāma
śakte
vittaṃ
vittā
yaśasaśca
rājan
\
kāmāṃśca
dʰūrtaḥ
prayaccʰatu
namaśśaṅkarāya
namaśca
stʰāmne
namo
nīlagrīvāya
namaḥ
kr̥ttikāputrāya
\
prīyatāṃ
viniyogaḥ
prīyatāṃ
viśākʰaḥ
prīyatāṃ
kr̥ttikāputraḥ
prīyatāṃ
namaḥ
prīyatāṃ
namonamaḥ
iti
\19\
Sentence: 20
tamāyāntamanumantrayate
svāgataṃ
punarāgataṃ
bʰagavate
dʰūrtāyaitadāsanaṃ
klr̥ptamatrāstāṃ
bʰagavān
mahādʰūrtaḥ
iti
\20\
Sentence: 21
atra
kūrcamarhaṇaṃ
ca
dadāti
bʰagavato
'yaṃ
kūrcaḥ
darbʰamayaḥ
trivr̥ddʰaritassuvarṇamayastaṃ
juṣasva
iti
\21\
Sentence: 22
atʰāsmai
kaṃse
vā
camase
vā
puṣpapʰalākṣatamiśrairvarṣīyasā
tejomayenāpidʰāyārhaṇīyā
āpo
nivedayante
imā
āpaṃśśivāśśivatamāḥ
pūtāḥ
pūtatamā
medʰya
medʰyatamā
amr̥tā
amr̥tarasāḥ
pādyā
argʰyā
abʰiṣecanīyā
mārjanīyāśca
tā
juṣantāṃ
pratigr̥hyantāṃ
pratigr̥hṇātu
bʰagavān
mahādʰūrtaḥ
iti
\
āpo
hiṣṭʰā
mayubʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāḥ
iti
catasr̥bʰiḥ
evamānassuvarjanaḥ
ityetenānuvākena
mārjayitvā
pradakṣiṇamāvr̥tya
pratyaṅṅāvr̥tya
jagʰanenāgnimupaviśyānvārabdʰeṣvājyāhutīrjuhoti
skandāya
svāhā
\
kumārāya
svāhā
\
bālāya
svāhā
\
hiraṇyacūḍāya
svāhā
\
aṅgirase
svāhā
\
guhāya
svāhā
\
bʰadrāsanāya
svāhā
\
nīlagrīvāya
svāhā
\
bʰavaputrāya
svāhā
\
dʰūrtāya
svāhā
\
paśubʰuve
svāhā
\
ṣaṣṭʰayai
svāhā
\
viśākʰāya
svāhā
\
sanatkumārāya
svāhā
\
skandapārṣadebʰyassvāhā
\
ṣaṣṭʰīpārṣadebʰyassvāhā
ityetaireva
nāmadʰeyaiḥ
mekṣaṇenopagʰātaṃ
pūrvārdʰe
juhoti
\22\
Sentence: 23
uttarārdʰāt
sviṣṭakr̥tamavadāyāntaḥparidʰi
sādayitvopottʰāya
daivatamarcayatyetaireva
nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ
amuṣmai
namo
'muṣmai
namaḥ
iti
\
annena
amuṣmai
svāhā
'muṣmai
svāhā
iti
\
pʰalodakena
amu
tarpayāmyamuṃ
tarpayāmi
iti
\23\
Sentence: 24
atra
namasyati
yaṃ
kāmaṃ
kāmayate
tanme
kāmassamr̥dʰyatāṃ
tasmin
kāme
samr̥ddʰe
droṇamupahariṣyāmi
kāmaṃ
vardʰayatu
iti
\
kāme
samr̥ddʰe
droṇānnamupahariṣyati
\24\
Sentence: 25
atʰainamupatiṣṭʰate
namo
bʰavodbʰava
iti
guho
guhyapatirbʰavaḥ
\25\
Sentence: 26
vasurvasupatiḥ
namo
dʰūrtasvāmī
prasīdatu
\26\
Sentence: 27
mahāyaśā
mahātejā
mahāseno
mahārūpaḥ
\27\
Sentence: 28
mahātapā
me
bʰaktasya
pratigr̥hṇātvimaṃ
balim
iti
\28\
Sentence: 29
atʰopaviśya
sviṣṭakr̥taṃ
hutvopottʰāya
daivataṃ
pravāhayanto
nr̥tyantastrirapasalaiḥ
pariyanti
siṃhavyāgʰrasamāyuktassa
ratʰo
ratʰināṃ
varaḥ
prayātu
bʰagavān
dʰūrtaḥ
priyavāṇiḥ
priyaṃkaraḥ
oṃnama
iti
atʰopaviśya
jayaprabʰr̥ti
siddʰamādʰenuvarapradānāt
\30\
Sentence: 31
atʰaināṃ
pratikr̥timādāya
śirasi
nidʰāyāvabʰr̥tʰamantreṇāpsu
praplāvyātiśiṣṭairgandʰamālyairātmānamalaṅkr̥tya
pratisaraṃ
badʰnāti
\31\
Sentence: 32
adityā
sukr̥taṃ
sūtramindreṇa
trivr̥taṃ
kr̥tam
aśvibʰyāṃ
gratʰito
grantʰirbrahmaṇā
pratisaraṃ
kr̥tam
abʰicāraṃ
ca
sarvaṃ
ca
yacca
me
duṣkr̥taṃ
kr̥tam
sarvato
me
bʰaya
nāsti
yāvatsūtraṃ
dʰariṣyati
iti
\32\
Sentence: 33
atʰānyonyamapaḥ
pratigrāhayante
prīyatāṃ
bʰagavān
mahādʰūrtaḥ
iti
\33\
Sentence: 34
atʰa
pakvādupādāya
prāśnāti
\34\
Sentence: 35
na
strīkumārau
prāśnīyātām
\35\
Sentence: 36
tatprāśanamantraḥ
āyurasi
iti
\36\
Sentence: 37
prāśyāpa
ācamya
jaṭʰaramabʰimr̥śati
yata
indra
bʰayāmahe
svastidā
viśaspatiḥ
iti
dvābʰyām
\37\
Sentence: 38
punaḥpunaravokṣyānta
āyuṣyaṃ
varcasyaṃ
rākṣogʰnaṃ
svastyayanamr̥ddʰamiti
\38\
Sentence: 39
āhutānukr̥tirvyākʰyāto
baliharaṇānukr̥tiḥ
\39\
Sentence: 40
daivatamāvāhya
gandʰapuṣpadʰūpadīpānnapʰalodakairabʰyarcya
namaskr̥tya
pravāhayante
\40\
Sentence: 41
dʰūrtabaliṃ
caturṣu
caturṣu
māseṣvevaṃ
yajamānaḥ
cāturmāsyānāṃ
pʰalamavāpnotīti
ha
smāha
bʰagavān
bodʰāyanaḥ
\41\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
dvitīyo
'dʰyāyaḥ
Adhyaya: 3
atʰa
caturtʰapraśne
tr̥tīyo
'dʰyāyaḥ
Sentence: 1
atʰāto
mr̥tabaliṃ
vyākʰyāsyāmaḥ
prāgdakṣiṇāyatanaṃ
caturaśraṃ
gomayenopalipya
prācīnāvītī
dakṣiṇāmukʰassavyaṃ
jānuṃ
nipātya
sakr̥dullikʰyādbʰirabʰyukṣya
dakṣiṇāgrān
darbʰān
saṃstīryādbʰirmājayitvopastīrṇābʰigʰāritaṃ
sakr̥ttilamiśraṃ
carumavadyati
muṣṭipramāṇaṃ
kukvaṭāṇḍapramāṇaṃ
vā
hastena
amukagotrāyaitatte
odanassvadʰā
namaḥ
iti
\1\
Sentence: 2
atʰāṅguṣṭʰenābʰimr̥śyātʰāñjanābʰyañjane
madʰu
vāso
daśorṇā
vā
gandʰapuṣpadʰūpadīpairhastādviparītātsāyaṃ
prātardaśarātraṃ
kr̥tvā
svastigrāmaṃ
bʰojayitvā
daśamyāṃ
vikr̥tāhāraṃ
sāyaṃ
baliṃ
datvā
'tʰaikādaśyāmekoddiṣṭaṃ
kurvanti
\2\
Sentence: 3
na
jātu
śyenakākādīn
pakṣiṇaḥ
pratiṣedʰayet
tadrūpāstasya
pitarassamāyāntīti
vaidikāḥ
iti
vijñāyate
\3\
iti
bodʰāyanīyaṃ
gr̥hyaśeṣasūtre
caturtʰapraśne
tr̥tīyo
'dʰyāyaḥ
Adhyaya: 4
atʰa
caturtʰapraśne
caturtʰo
'dʰyāyaḥ
Sentence: 1
atʰa
prahutānukr̥tiḥ
dʰarmopabʰogavidʰiṃ
vyākʰyāsyāmaḥ
setubandʰanadīkʰātataṭākapuṣkariṇīvāpīkūpadevagr̥haprāsādavasatīnāmoṣadʰivanaspatīnāṃ
ca
pūrtaṃ
bʰavati
bʰūtikāmo
niśi
juhoti
\1\
Sentence: 2
udagayana
āpūryamāṇapakṣe
puṇye
nakṣatre
yajñadravyāṇyadʰvaryurupakalpayate
kʰādiraṃ
pālāśaṃ
vā
tryaratnimātraṃ
yūpaṃ
kr̥tvā
sauvarṇasarpaśiṃśumārakūrmamakarakarkaṭakamalakuvalayakumutotpalakahlārāṃśca
rājatān
haṃsamatsyamaṇḍūkāṃśca
devagr̥haprāsādavasatīnāṃ
tadākr̥tivadoṣadʰivanaspatīnāṃ
tatpʰalākr̥tivat
suvarṇaratneṣu
sarpiścarutilacūrṇapayo
'pūpadʰānān
saktūn
gandʰapuṣpadʰūpadīpavāsāṃsīdʰmābarhiṣī
ca
\2\
Sentence: 3
sapradoṣe
dvijātīnāṃ
homaḥ
\3\
Sentence: 4
śūdrāṇāṃ
namaskārairāvr̥tairvā
\4\
Sentence: 5
taṭākatīre
madʰyapūrve
stʰaṇḍilamupalipya
yūpāvaṭaṃ
kʰātvā
'dʰvaryuśca
yūpaṃ
pratiṣṭʰāpayati
ābrahman
brāhmaṇaḥ
iti
brāhmaṇasya
asmin
rāṣṭre
iti
rājanyasya
dogdʰrī
dʰenuḥ
iti
vaiśyasya
\5\
Sentence: 6
maṇimuktāpravāl̥asuvarṇagajatākṣatairavakīrya
jagʰanena
yūpaṃ
stʰaṇḍilaṃ
kr̥tvā
'tʰa
devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ
kr̥tvopottʰāyāgreṇāgniṃ
devānāvāhayati
brahmaṇe
viṣṇave
śriyai
sūryāya
candrāyāgnaye
yamāya
nirr̥tyai
varuṇāya
vāyave
somāyeśānāya
ityāvāhya
suvarṇarajatākṣatairavakīrya
yūpadevatāṃ
gandʰapuṣpadʰūpadīpairabʰyarcya
yūpamupatiṣṭʰate
tadviṣṇoḥ
paramaṃ
padam
iti
\6\
Sentence: 7
taṃ
vāsobʰirveṣṭayitvā
tasmin
rūpāṇi
badʰvā
paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā
pakvājjuhoti
avatae
heḍaḥ
uduttamam
iti
dvābʰyām
\7\
Sentence: 8
atʰājyāhutīrupajuhoti
kūpyābʰyassvāhā
adbʰyassvāhā
ityetābʰyāmanuvākābʰyām
imaṃ
me
varuṇa
tattvāyāmi
yacciddʰi
yatkiṃ
cedaṃ
kitavāso
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
tvaṃ
no
agne
sa
tvaṃ
no
agne
iti
\8\
Sentence: 9
sviṣṭakr̥to
'tʰa
yūpāhutīrjuhoti
brahmaṇe
svāhā
\
viṣṇave
svāhā
\
śriyai
svāhā
\
sūryāya
svāhā
\
candramase
svāhā
\
indrāya
svāhā
\
agnaye
svāhā
\
yamāya
svāhā
\
nirr̥tyai
svāhā
\
varuṇāya
svāhā
\
vāyave
svāhā
\
somāya
svāhā
\
īśānāya
svāhā
iti
\9\
Sentence: 10
atʰauṣadʰivanaspatīnāṃ
pakvājjuhoti
yā
jātāḥ
śataṃ
vo
amba
dʰāmāni
iti
dvābʰyām
\10\
Sentence: 11
atʰājyāhutīrupajuhoti
puṣpāvatīḥ
prasūvatīḥ
oṣadʰībʰyassvāhā
vanaspatibʰyassvāhā
iti
tribʰiranuvākaiḥ
pratyr̥cam
\11\
Sentence: 12
sviṣṭakr̥to
'tʰa
devagr̥hebʰyaḥ
pakvājjuhoti
vāstoṣpate
vāstoṣpate
iti
dvābʰyām
\12\
Sentence: 13
atʰājyāhutīrupajuhoti
vāstoṣpate
dʰruvāstʰūṇā
iti
ṣaḍbʰiḥ
\13\
Sentence: 14
sviṣṭakr̥to
'tʰa
namaste
rudra
manyave
ityāntādanuvākasya
pratyr̥cam
\14\
Sentence: 15
atʰa
kūśmāṇḍāni
hutvā
purastātsviṣṭākr̥to
vaiśvānarāya
prativedayāmaḥ
iti
\15\
Sentence: 16
atʰa
caratilacūrṇapayassarpirmiśrairapūpairdʰānābʰissaktūn
karambʰān
darbʰeṣu
balimupaharati
brahmaṇe
namaḥ
iti
pūrvoktadvādaśanāmabʰiḥ
\16\
Sentence: 17
triḥ
pradakṣiṇaṃ
yajamāno
balīn
sampakīryaṃ
yamasūktaṃ
vācayitvā
puruṣasūktaṃ
cormimantamudadʰiṃ
kr̥tvā
snātvā
'pa
ācamya
brāhmaṇebʰyo
vāsāṃsi
dadyādācāryāya
gomitʰunaṃ
dadyādr̥ṣabʰaikādaśa
gā
dadyādāśiṣo
vācayitvā
rūpāṇi
visarjayet
\17\
Sentence: 18
evaṃ
prayuñjāno
daśapūrvān
daśāparānātmānaṃ
caikaviṃśatiṃ
paṃktiṃ
ca
punāti
\18\
Sentence: 19
atʰāpyudāharanti
nr̥ttagītavādyagʰoṣaiḥ
pratyūṣe
bodʰayanti
\
eteṣāṃ
naṣṭānāṃ
punaḥ
karaṇamadʰikaṃ
pʰalamiti
ṣaṣṭirvarṣasahasrāṇi
brahmaloke
mahīyata
ityāha
bʰagavān
bodʰāyanaḥ
\19\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
caturtʰo
'dʰyāyaḥ
Adhyaya: 5
atʰa
caturtʰapraśne
pañcamo
'dʰyāyaḥ
Sentence: 1
atʰātaḥ
kāmyavidʰiṃ
vyākʰyāsyāmaḥ
annakāmasya
juhoti
annapate
'nnasya
no
dʰehi
jāto
yadagne
vaṣaṭte
vāstoṣpate
evāvandasva
āno
niyudbʰiḥ
hiraṇyavarṇāḥ
aśvāvatīḥ
tvaṃ
varuṇa
br̥haspate
yuvamindraśca
svasti
na
indraḥ
ityetā
annahomā
balayaśca
\1\
Sentence: 2
atʰa
samiddʰomo
yadagne
yāni
kāni
iti
\2\
Sentence: 3
audumbarīṃ
śamīmayīṃ
vā
śāntikāmaḥ
śanno
devīrabʰiṣṭaye
iti
\3\
Sentence: 4
dūrvāmāyuṣkāmaḥ
āyuṣṭe
āyurdāṃ
agne
apaitu
paraṃ
vātaṃ
prāṇaṃ
amutra
bʰūyāt
hari
harantaṃ
māno
mahāntaṃ
mānastoke
vāstoṣpate
jātavedase
tatsaviturvareṇyaṃ
r̥tena
yamādityāḥ
prajāpate
iti
\4\
Sentence: 5
yadapāmārgahomo
bʰavati
rakṣasāmapahatyai
iti
brāhmaṇam
\
sarvasya
bʰeṣajo
'pāmārgahomaḥ
yadapāmārgassapatnahāsahasrāṇāṃ
puṣṭʰivardʰanāya
\
yanme
śirasi
pāpaṃ
keśeṣu
nihitaṃ
lalāṭe
pr̥ṣṭʰe
jaṭʰare
ca
yadviśvaṃ
sarvasya
bʰeṣajo
'pāmārgo
'valumpatu
svāhā
iti
\5\
Sentence: 6
vyāhr̥tībʰistilahomo
rakṣogʰnāḥ
pāpanāśanaśca
\6\
Sentence: 7
atʰāpyudāharanti
oṣadʰyassaktavaḥ
puṣpaṃ
kāṣṭʰaṃ
mūlaṃ
pʰalaṃ
tr̥ṇam
etaddʰastena
hotavyaṃ
nānyatkiñcidacodanāt
iti
\7\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
pañcamo
'dʰyāyaḥ
Adhyaya: 6
atʰa
caturtʰapraśne
ṣaṣṭo
'dʰyāyaḥ
Sentence: 1
atʰātaśśaucavidʰiṃ
vyākʰyāsyāmaḥ
grāmāddūrato
gatvā
yajñopavītaṃ
śirasi
dakṣiṇe
karṇe
vā
kr̥tvā
mr̥ttikāṃ
gr̥hṇāti
\1\
Sentence: 2
kāṣṭʰamantardʰāya
madʰya
upaviśet
\2\
Sentence: 3
ahanyuttarata
upeyānniśāyāṃ
dakṣiṇata
ubʰayossandʰyayorudaṅmukʰaḥ
\3\
Sentence: 4
nāgniṃ
nāpo
na
nagno
vr̥kṣamūle
parvatamūle
catuṣpatʰe
'gnyagāre
gavāṃ
madʰye
goṣṭʰe
dahanapul̥inavarjamantarjale
devagr̥he
valmīke
mūṣikastʰale
pratyagniṃ
pratisūryaṃ
pratyagāraṃ
prati
gāṃ
pratibrāhmaṇaṃ
ca
\4\
Sentence: 5
ekāṃ
liṅge
mr̥daṃ
dadyātsavye
pāṇau
mr̥dastrayaḥ
ubʰayordvirmr̥daṃ
dadyānmūtravaccʰaucamiṣyate
\5\
Sentence: 6
pañcāpāne
daśaikasminnubʰayotsapta
mr̥ttikāḥ
etaccʰaucaṃ
gr̥hastʰasya
dviguṇaṃ
brahmacāriṇaḥ
\6\
Sentence: 7
triguṇaṃ
tu
vanastʰasya
yatīnāṃ
tu
caturguṇam
ācāryagurudārābʰigamane
nābʰibʰāṣate
\7\
Sentence: 8
saṃstʰite
na
mriyate
yonisaṃskārāditi
bodʰāyanaḥ
\8\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
ṣaṣṭo
'dʰyāyaḥ
Adhyaya: 7
atʰa
caturtʰapraśne
saptamo
'dʰyāyaḥ
Sentence: 1
atʰāta
ācamanavidʰiṃ
vyākʰyāsyāmaḥ
prāṅmukʰa
udaṅmukʰo
vā
baddʰaśikʰo
yajñopavītī
noṣṇābʰirna
kṣārābʰirna
vivarṇābʰirna
durgandʰarasābʰiḥ
na
sapʰenābʰirna
caikahastābʰirna
dūṣitābʰirna
bahirjānubʰirna
viral̥aṅgul̥ībʰirna
budbudābʰirna
tiṣṭʰanna
hasan
na
jalpan
na
vilokayanna
prahvo
na
praṇato
na
rocayan
\1\
Sentence: 2
brāhmaṇasya
dakṣiṇe
haste
pañca
tīrtʰāni
bʰavanti
aṅgulīmadʰye
devatīrtʰamaṅgulyagra
ārṣaṃ
tīrtʰaṃ
madʰye
'gnitīrtʰamaṅguṣṭʰatarjanyormadʰye
paitr̥katīrtʰamaṅguṣṭʰatale
'tihr̥tya
paścāllekʰaṃ
tadbrahmatīrtʰam
\2\
Sentence: 3
māṣamagnaṃ
tu
tanmātraṃ
pratigr̥hya
triḥ
pibedapo
gokarṇavaddʰastena
trirācāmet
\3\
Sentence: 4
pratʰamaṃ
yatpibati
tena
r̥gvedaṃ
prīṇāti
yaddvitīyaṃ
tena
yajurvedaṃ
prīṇāti
yattr̥tīyaṃ
tena
sāmavedaṃ
prīṇāti
pratʰamaṃ
yatparimr̥jati
tenātʰarvavedaṃ
prīṇāti
yaddvitīyaṃ
tenetihāsapurāṇāni
yanmukʰaṃ
tenāgniṃ
yatsavyaṃ
pāṇimabʰyukṣati
tena
nakṣatrāṇi
yatpādamabʰyukṣati
tena
viṣṇuṃ
yaccakṣuṣī
tena
candrādityau
yannāsike
tena
prāṇāpānau
yaccʰrotraṃ
tena
diśo
yadbāhū
tenendraṃ
yaddʰr̥dayaṃ
tena
rudraṃ
yannābʰiṃ
tena
pr̥tʰivīṃ
yadaṅguṣṭʰayoḥ
sravantyāpaḥ
kuberādayaḥ
sarvā
devatāḥ
prīṇantyagnirvāyuḥ
prajāpatirarkacandrau
magʰavāniti
vaidikāḥ
\4\
Sentence: 5
anāmikāṅguṣṭʰābʰyāṃ
cakṣuṣī
samupaspr̥śet
\
prādeśinyaṅguṣṭʰābʰyāṃ
tu
nāsike
aṅguṣṭʰakaniṣṭʰakābʰyāṃ
tu
śrotre
aṅguṣṭʰamadʰyamābʰyāṃ
tu
bāhū
caturaṅgulībʰirhr̥dayamaṅguṣṭʰena
nābʰiṃ
sarvairmūrdʰānaṃ
samupaspr̥śedetena
vidʰinā
yuktā
na
lipyante
kadācaneti
\5\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
saptamo
'dʰyāyaḥ
Adhyaya: 8
atʰa
caturtʰapraśne
aṣṭamo
'dʰyāyaḥ
Sentence: 1
atʰa
vai
bʰavati
āpo
vā
idamagre
salilamāsīttasmin
prajāpatirvāyurbʰūtvā
'caratsa
imāmapaśyattāṃ
varāho
bʰūtvā
'harattāṃ
viśvakarmā
bʰūtvā
vyamārṭ
sā
'pratʰata
sā
pr̥tʰivyabʰavat
tatpr̥tʰivyai
pr̥tʰivitvaṃ
tasyāmaśrāmyat
iti
tadu
haika
aupāsanamevopāsate
striyā
eva
saṃskārārtʰamaupāsano
nityo
dʰāryo
'nugato
mantʰyaḥ
śrotriyāgārādvā
'
'hāryo
dvādaśāhaṃ
viccʰinnaḥ
punarādʰeyo
'tʰa
yadi
dvādaśāhaṃ
viccʰinnaḥ
punarādʰeyassyādyā
prakr̥tistata
āharaṇamityuktametatsantiṣṭʰate
\1\
Sentence: 2
atʰa
gr̥hastʰasyaupāsanam
ṣaṇmāsānnājuhavuryatʰopapādamāhr̥tyāgniṃ
pratiṣṭʰāpya
paristīrya
dvādaśāhaprāyaścittaṃ
hutvā
tadānīmeva
samparistīryā
'praṇītābʰyāḥ
kr̥tvā
catuśśarāvamodanaṃ
śrapayitvā
'bʰigʰāryodañcamudvāsya
pratiṣṭʰitamabʰigʰārya
paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā
mekṣaṇenopagʰātaṃ
pakvājjuhoti
agnaye
svāhā
somāya
svāhā
agnaye
'nnavate
svāhā
agnaye
'nnādāya
svāhā
agnaye
'nnapataye
svāhā
agnaye
pavamānāya
svāhā
agnaye
pāvakāya
svāhā
agnaye
śucaye
svāhā
agnaye
jyotiṣmate
svāhā
agnaye
vratapayate
svāhā
agnaye
patʰikr̥te
svāhā
agnaye
tantumate
svāhā
agnaye
vaiśvānarāya
svāhā
sūryāya
svāhā
prajāpataye
svāhā
brahmaṇe
svāhā
bʰūssvāhā
bʰuvassvāhā
suvassvāhā
bʰūrbʰuvassuvassvāhā
\
agnaye
sviṣṭakr̥te
svāhā
ityuttarārdʰapūrvārdʰe
\2\
Sentence: 3
tūṣṇīṃ
mekṣaṇamabʰyādʰāya
jayaprabʰr̥ti
siddʰamādʰenuvarapradānāt
\3\
Sentence: 4
atʰāstamita
ādityae
vrīhibʰiryavairvā
hastenaite
āhutī
juhoti
agnaye
svāhā
prajāpataye
svāhā
iti
sāyaṃ
sūryāya
svāhā
prajāpataye
svāhā
iti
prātarapyagnihotrahaviṣāmanyatamena
juhuyāt
\4\
Sentence: 5
parvaṇi
parvaṇi
cāgneyastʰālīpākena
yajeta
\5\
Sentence: 6
upavāsa
eva
kālāntare
bʰojanamatr̥ptiścānnasya
ca
\6\
Sentence: 7
evameva
sāyaṃhomena
pratipadyate
santiṣṭʰata
aupāsanatantram
\7\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
aṣṭamo
'dʰyāyaḥ
Adhyaya: 9
atʰa
caturtʰapraśne
navamo
'dʰyāyaḥ
Sentence: 1
katʰamu
kʰalvanāhitāgnerdarśapūrṇamāsau
bʰavata
iti
\1\
Sentence: 2
paurṇamāsyāmamāvāsyāyāmidʰmābarhissannahyopavasatʰasya
rūpaṃ
kr̥tvopavasati
\2\
Sentence: 3
atʰa
śvobʰūte
'gnimupasamādʰāya
samparistīrya
dakṣiṇato
brāhmaṇamupaveśayati
\3\
Sentence: 4
uttarata
udapātramiti
nidʰāya
jagʰanenāgniṃ
kr̥ṣṇājine
vrīhīnnirvapati
\4\
Sentence: 5
atʰa
tiraḥpavitraṃ
stʰālyāmapaḥ
payo
vānīyādʰiśr̥tya
paryagni
kr̥tvā
sruksruvaṃ
mekṣaṇamiti
sammr̥jyātʰaitaṃ
caruṃ
śrapayitvā
'bʰigʰāryodañcamudvāsya
pratiṣṭʰitamabʰigʰārayati
\5\
Sentence: 6
paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā
pakvājjuhoti
agnirmūrdʰā
bʰuvaḥ
iti
dvābʰyām
\6\
Sentence: 7
caturavattaṃ
purastādupastaraṇaṃ
pūrvārdʰādaparārdʰādavadānamabʰigʰāraṇaṃ
madʰyātpūrvārdʰādaparārdʰādavadānaṃ
pañcāvattināmabʰigʰāraṇaṃ
pratyañjanam
\7\
Sentence: 8
atʰa
purastātsviṣṭakr̥taḥ
\8\
Sentence: 9
paurṇamāsyāṃ
r̥ṣabʰaṃ
vājinaṃ
vayam
iti
\
amāvāsyāyāṃ
amāvāsyā
subʰagā
ityājyāhutī
havyavāhaṃ
sviṣṭam
iti
sviṣṭakr̥taṃ
hutvā
mekṣaṇamabʰyādʰāya
saṃsrāveṇābʰihutvā
srucā
'dbʰirantaḥparidʰi
ninayati
vaiśvānare
haviridaṃ
juhomi
iti
\9\
Sentence: 10
srucaṃ
prakṣāl̥ya
niṣṭapyādbʰiḥ
pūrayitvā
bahiḥparidʰi
ninayati
imaṃ
samudraṃ
śatadʰāram
iti
\
jayaprabʰr̥ti
siddʰamādʰenuvarapradānāt
\10\
Sentence: 11
atʰa
pakvādupādāya
prāśnāti
āyurasi
iti
\11\
Sentence: 12
prāśyāpa
ācamya
jaṭʰaramabʰimr̥śati
yata
indrabʰayāmahe
svastidā
viśaspatiḥ
iti
dvābʰyām
\12\
Sentence: 13
pratʰame
stʰālīpāka
ājyaṃ
saṃskr̥tya
kūśmāṇḍairjuhuyāt
karmādivetairjuhuyāt
pūto
devalokān
samaśnute
iti
brāhmaṇam
\13\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
navamo
'dʰyāyaḥ
Adhyaya: 10
atʰa
tr̥tīyapraśne
aṣṭādaśo
'dʰyāyaḥ
Sentence: 1
atʰa
gr̥hastʰastu
dve
bʰārye
vindeta
katʰaṃ
tatra
kuryāditi
\1\
Sentence: 2
yasmin
kāle
vindetobʰāvāgnī
paricaret
\2\
Sentence: 3
aparāgnimupasamādʰāya
samparistīryājyaṃ
vilāpyotpūya
sruksruvaṃ
niṣṭapya
sammr̥jya
sruci
caturgr̥hītaṃ
gr̥hītvā
'nvārabdʰāyāṃ
yajamāno
juhoti
namasta
r̥ṣe
gada
\
avyatʰāyai
tvā
svadʰāyai
tvā
\
mā
na
indrābʰitastvadr̥ṣvāriṣṭāsaḥ
\
evābrahman
tavedastu
svāhā
iti
\3\
Sentence: 4
atʰa
samāropayati
ayaṃ
te
yonirr̥tviyaḥ
iti
\4\
Sentence: 5
atʰa
pūrvāgnimupasamādʰāya
ājuhvānaḥ
udbudʰyasvāgre
iti
samidʰamādʰāya
samparistīrya
ājyaṃ
vilāpyotpūya
sruksruvaṃ
niṣṭapya
sammr̥jya
gr̥hītaṃ
gr̥hītvā
dvayorbʰāryayoranvārabdʰayoryajamāno
juhoti
yo
brahmā
brahmaṇaḥ
ityāntena
sūktenaikaikaṃ
caturgr̥hītaṃ
gr̥hītvā
juhoti
\5\
Sentence: 6
prasiddʰamagnimukʰātkr̥tvā
pakvājjuhoti
samitaṃ
saṃkalpetʰām
iti
puronuvākyāmanūcya
agne
purīṣya
iti
yājyayā
juhoti
\6\
Sentence: 7
atʰājyāhutīrupajuhoti
purīṣyastvamagne
ityāntādanuvākasya
\
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\7\
Sentence: 8
atʰāgreṇāgniṃ
darbʰastambeṣu
hutaśeṣaṃ
nidadʰāti
brahmajajñānaṃ
pitā
virājāṃ
iti
dvābʰyām
\8\
Sentence: 9
prasiddʰamaupāsane
pārvaṇāni
kuryātsantiṣṭʰata
aupāsanatantraḥ
\9\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
daśamo
'dʰyāyaḥ
Adhyaya: 11
atʰa
caturtʰapraśne
ekādaśo
'dʰyāyaḥ
Sentence: 1
atʰa
vai
bʰavati
jāyamāno
vai
brāhmaṇastribʰirr̥ṇavā
jāyate
brahmacaryeṇa
r̥ṣibʰyo
yajñena
devebʰyaḥ
prajayā
pitr̥bʰyaḥ
iti
prajātantu
mā
vyavaccʰetsīḥ
ityetasmādbrāhmaṇādāhitāgnerdaśavarṣāṇāmūrdʰvaṃ
yadi
prajā
notpadyeta
katʰaṃ
tatra
kuryāditi
\1\
Sentence: 2
punareva
kumārīṃ
saṃskr̥tya
daśame
'hanyekādaśāhe
dvādaśāhe
vā
'raṇyoragnīn
samāropyodavasāya
matʰitvā
'gnīt
vihr̥tyodvāsanyeṣyedvā
\2\
Sentence: 3
tadānīmevāraṇyoragnīn
samāropyaupāsane
brahmaudanaṃ
śrapayitvopavasatʰahaviḥprabʰr̥ti
siddʰamapnyādʰeyaṃ
kurvanti
\3\
Sentence: 4
tasmin
saṃstʰite
pavitreṣṭyā
yajeta
\4\
Sentence: 5
tasyāṃ
saṃstʰitāyāṃ
tantumatīṃ
nirvapet
\5\
Sentence: 6
tasyāṃ
saṃstʰitāyāṃ
traidʰātavīyāṃ
nirvapet
\6\
Sentence: 7
api
vaindrāgnena
paśunā
yajeta
\
punarādʰeyaṃ
vā
kuryāt
\7\
Sentence: 8
atʰa
yadyeko
bahvīrjāyāḥ
prayuñjāna
evamevaitatkuryāt
tasmādeko
bahvīrjāyā
vindate
iti
brāhmaṇan
\8\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
ekādaśo
'dʰyāyaḥ
Adhyaya: 12
atʰa
caturtʰapraśne
dvādaśo
'dʰyāyaḥ
Sentence: 1
atʰa
yadyagnivimokamīkṣetāgnimupasamādʰāya
saṃparistīryājyaṃ
vilāpyotpūya
sruksruvaṃ
niṣṭapya
saṃmr̥jya
sruci
caturgr̥hītaṃ
gr̥hītvā
dvayorbʰāryayoranvārabdʰa
yoryajamāno
juhoti
imaṃ
stanamūrjasvantaṃ
dʰayāpāṃ
prapyātamagne
sarirasya
madʰye
\
utsaṃjuṣasva
madʰumantamūrva
saṃmudriyaṃ
sadanamāviśasva
svāhā
ityagnivimokaṃ
hutvā
tamanalaṃ
vibʰajet
\1\
Sentence: 2
punassaṃyogo
na
bʰavati
vibʰaktaṃ
na
hi
saṃsr̥jet
iti
smaraṇāt
\2\
Sentence: 3
pūrvasminnagnau
yadi
vivahet
sa
hi
sādʰāraṇo
bʰavati
na
tatra
vibʰāga
ekatvādagnerityāha
bʰagavān
bodʰāyanaḥ
\3\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
dvādaśo
'dʰyāyaḥ
Adhyaya: 13
atʰa
caturtʰapraśne
trayodaśo
'dʰyāyaḥ
Sentence: 1
atʰa
laukikopāsanagrahaṇadʰāraṇopāvarohaṇavidʰiṃ
vyākʰyāsyāmaḥ
trividʰaṃ
samāropaṇamātmanyaraṇyossamidʰīti
\1\
Sentence: 2
samidʰi
samāropayati
pālāśīmāśvattʰīṃ
kʰādirīmaudumbarīṃ
śamīmayīṃ
vā
samidʰamādāya
samāropayati
ayaṃ
te
yonirr̥tviyaḥ
iti
\2\
Sentence: 3
araṇyorvā
samāropya
matʰitvā
juhuyāt
\3\
Sentence: 4
api
vātmani
samāropaṇaṃ
bʰavati
yā
te
agne
yajñiyā
tanūḥ
iti
\4\
Sentence: 5
atʰainamupāvarohayati
upāvaroha
jātavedaḥ
iti
\5\
Sentence: 6
yatra
gaccʰettatra
no
harettatra
prāpya
laukikamagnimāhr̥tya
nyupyopasamādʰāya
tāṃ
samidʰamādadʰāti
yasyātmani
samārūḍʰo
bʰavati
ājuhvānaḥ
udbudʰyasvāgne
iti
dvābʰyām
\6\
Sentence: 7
atʰāgniṃ
paricarati
vrīhibʰiryavairvā
\7\
Sentence: 8
yavairgrāmakāmasya
taṇḍulairojaskāmasya
payasā
paśukāmasya
dadʰnendriyakāmasyājyena
tejaskāmasya
\8\
Sentence: 9
atʰātipannāḥ
pratijuhoti
\9\
Sentence: 10
prasiddʰamagniparicaraṇam
\10\
Sentence: 11
prasiddʰaṃ
darśapūrṇamāsābʰyāṃ
yajanam
\11\
Sentence: 12
prasiddʰaḥ
pañcānāṃ
mahāyajñānāmanuprayogaḥ
\12\
Sentence: 13
etadeva
vidʰānamaharaharadʰvani
vartate
\13\
Sentence: 14
laukiko
vyākʰyātaḥ
\14\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
trayodaśo
'dʰyāyaḥ
Adhyaya: 14
atʰa
caturtʰapraśne
caturdaśo
'dʰyāyaḥ
Sentence: 1
atʰa
gr̥hastʰasyaupāsanaṃ
viccʰidyeta
prāṇeṣūtkrānteṣūbʰayoḥ
śrotriyayorvacanāduddʰaret
\
śrotriyāgārādvāhr̥tya
vyāhr̥tībʰirniyupyopasamādʰāya
paryukṣya
paristīryājyaṃ
vilāpyotpūya
sruksruvaṃ
niṣṭapya
saṃmr̥tya
sruci
caturgr̥hītaṃ
gr̥hītvā
'nvārabdʰo
yajamāno
juhoti
sapta
te
agne
saptavyāhr̥tibʰiśca
pūrvaṃ
devā
apareṇa
prāṇāpānau
iti
dvābʰyāṃ
mā
tvā
vr̥kṣau
sambādʰiṣṭām
mā
tvā
vr̥kṣau
sambādʰetʰām
iti
dvābʰyām
agne
'bʰyāvartin
agne
aṅgiraḥ
iti
dvābʰyāmekaikaṃ
prati
caturgr̥hītaṃ
gr̥hītvā
juhoti
\1\
Sentence: 2
na
ca
brahmā
na
ca
praṇītā
na
carurna
ca
sviṣṭakr̥tam
\2\
Sentence: 3
ata
ūrdʰvaṃ
paitr̥medʰikaṃ
karma
pratipadyate
\3\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
caturdaśo
'dʰyāyaḥ
Adhyaya: 15
atʰa
caturtʰapraśne
pañcadaśo
'dʰyāyaḥ
Sentence: 1
atʰa
yadyāhitāgnirdve
bʰārye
vindeta
prāksaṃyogānmriyeta
katʰaṃ
tarhi
kuryāditi
\1\
Sentence: 2
aupāsanaṃ
saṃparistīryājyaṃ
bilāpyotpūya
sruksruvaṃ
niṣṭapya
saṃmr̥jya
sruci
caturgr̥hītaṃ
gr̥hītvā
samidvatyagnau
pariśrite
pūrṇāhutiṃ
juhoti
samitaṃ
saṅkalpetʰām
iti
mindāhutī
vyāhr̥tībʰiśca
hutvā
tamagniṃ
ayaṃ
te
yoniḥ
iti
samidʰi
samāropya
gārhapatye
samidʰamādadʰāti
bʰavataṃ
nassamanasau
iti
\
gārhapatya
ājyaṃ
vilāpyotpūya
sruksruvaṃ
niṣṭapya
sammr̥jya
sruci
caturgr̥hītaṃ
gr̥hītvā
gārhapatye
juhoti
agnāvagniścarati
praviṣṭaḥ
iti
\2\
Sentence: 3
aparaṃ
caturgr̥hītaṃ
gr̥hītvā
gārhapatya
eva
juhoti
cittissruk
iti
\3\
Sentence: 4
atʰa
gārhapatye
sruvāhutīrjuhoti
brāhmaṇa
ekahotā
iti
daśabʰiḥ
\4\
Sentence: 5
atʰa
prācīnāvītaṃ
kr̥tvā
'nvāhāryapacane
juhoti
ye
samānāḥ
ye
sajātāḥ
iti
dvābʰyām
\5\
Sentence: 6
atʰānvāhāryapacana
eva
sruvāhutīrjuhoti
agnaye
kavyavāhanāya
sviṣṭakr̥te
svadʰā
namassvāhā
iti
\6\
Sentence: 7
atʰa
yajñopavītaṃ
kr̥tvā
dvādaśagr̥hītena
srucaṃ
pūrayitvā
puruṣasūktena
manasā
'nudratyāhavanīye
juhoti
\7\
Sentence: 8
atʰa
sruvāhutīrjuhoti
agnaye
vivicaye
svāhā
agnaye
vratapataye
svāhā
agnaye
pavamānāya
svāhā
agnaye
pāvakāya
svāhā
agnaye
śucaye
svāhā
agnaye
patʰikr̥te
svāhā
agnaye
tantumate
svāhā
agnaye
vaiśvānarāya
svāhā
iti
\8\
Sentence: 9
atʰa
sruci
caturgr̥hītaṃ
gr̥hītvā
manasvatīṃ
juhoti
mano
jyotirjuṣatāmājyaṃ
viccʰinnaṃ
yajñaṃ
samimaṃ
dadʰātu
\
yā
iṣṭā
uṣaso
nimracaśca
tāssaṃdadʰāmi
haviṣā
gʰr̥tena
svāhā
iti
\9\
Sentence: 10
ata
ūrdʰvaṃ
paitr̥medʰikaṃ
karma
pratipadyate
\10\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
pañcadaśo
'dʰyāyaḥ
Adhyaya: 16
atʰa
caturtʰapraśne
ṣoḍaśo
'dʰyāyaḥ
Sentence: 1
atʰātaḥ
kapilasaṃnyāsavidʰiṃ
vyākʰyāsyāmaḥ
anagnikastu
muṇḍī
śikʰī
vā
'horātropoṣitaḥ
snātvā
'pa
ācamyāpa
eva
pāṇinā
'psvāhutī
juhoti
āpo
vai
sarvā
devatāssvāhā
iti
\1\
Sentence: 2
putreṣaṇāyāśca
vitteṣaṇāyāśca
lokeṣaṇāyāśca
sarvabʰūtebʰyaśca
vyuttʰito
'haṃ
svāhā
iti
\2\
Sentence: 3
saṃnyastaṃ
mayā
saṃnyastaṃ
mayā
saṃnyastaṃ
mayā
iti
trirupāṃśūktvā
triruccaiḥ
triṣatyā
hi
devāḥ
iti
vijñāyate
\3\
Sentence: 4
abʰayaṃ
sarvabʰūtebʰyo
mattassvāhā
iti
daṇḍāt
gr̥hītvā
jalapavitraṃ
pavitram
iti
samādāya
putramitrasuhr̥dbandʰujñātisannidʰau
tyaktvā
'tʰa
grāmādāhr̥tyaikapātramudakenāplāvya
sakr̥dalpena
bʰuñjīta
\4\
Sentence: 5
na
kena
citsaha
sambʰāṣeta
\5\
Sentence: 6
na
kiñcana
yāceta
\6\
Sentence: 7
parvataguhānadīpul̥inaśūnyāgāre
devatāyatane
biladaryornivaset
\7\
Sentence: 8
svayaṃ
patitaṃ
prakṣāl̥ya
jīvitamuktam
\8\
Sentence: 9
jīrṇamānīyāhatāni
dr̥ḍʰānyajināni
yadartʰaṃ
bibʰr̥yāt
\9\
Sentence: 10
sūryodayahīnayācitena
kāryaṃ
kurvīta
\10\
Sentence: 11
vrataṃ
snānasamartʰo
na
labʰet
\11\
Sentence: 12
atʰa
prakṣāl̥ya
jalārdreṇa
karpaṭena
saśi
skajalākarṣaṇaṃ
kr̥tvā
'ntarvāsāḥ
paritassandʰyāmupāsīta
\12\
Sentence: 13
nityaṃ
madʰyāhne
prātassnāyītetyāha
bʰagavān
bodʰāyanaḥ
\13\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
ṣoḍaśo
'dʰyāyaḥ
Adhyaya: 17
atʰa
caturtʰapraśne
saptadaśo
'dʰyāyaḥ
Sentence: v.1a
atʰātassaṃpravakṣyāmi
saṃskāravidʰimuttaman
Sentence: v.1b
samāhitānāṃ
yuktānāṃ
yatīnāṃ
ca
mahātmanām
\1\
Sentence: v.2a
śucau
deśe
tu
sāvitryā
deha
prakṣāl̥ya
yatnataḥ
Sentence: v.2b
alaṅkr̥tya
ca
gāyatryā
gandʰairmālyaiḥ
pr̥tʰakpr̥tʰak
\2\
Sentence: v.3a
vahanti
brāhmaṇā
ye
vai
śucayassarva
eva
te
Sentence: v.3b
teṣāṃ
tu
vahatāṃ
samyaksadyaśśaucaṃ
vidʰīyate
\3\
Sentence: v.4a
prakṣāl̥anādi
tatkarma
ye
kurvanti
mahīyasām
Sentence: v.4b
teṣāmapi
tatʰā
sadyaśśaucameva
vidʰīyate
\4\
Sentence: v.5a
putro
vā
sannikr̥ṣṭo
vā
śucau
deśe
nidʰāya
tam
Sentence: v.5b
upāvarohamantreṇa
tasyāgnīnavaropya
tu
\5\
Sentence: v.6a
tūṣṇīṃ
saṃmārjanaṃ
kr̥tvā
vyāhr̥tībʰiśca
saptabʰiḥ
Sentence: v.6b
prokṣya
kāṣṭʰaṃ
ca
taddehaṃ
nidʰāya
tu
samantrakam
\6\
Sentence: v.7a
viṣṇo
havyaṃ
rakṣasveti
mukʰe
jalapavitrakam
Sentence: v.7b
pavitraṃ
teti
mantreṇa
nidadʰāti
tatʰā
punaḥ
\7\
Sentence: v.8a
tridaṇḍaṃ
dakṣiṇe
haste
vaiṣṇavyarcā
nidʰāya
ca
Sentence: v.8b
udare
ca
tatʰā
pātraṃ
sāvitryā
nidadʰāti
vai
\8\
Sentence: v.9a
yadasya
pāre
rajasassavye
śikyaṃ
nidʰāya
ca
Sentence: v.9b
guhye
kamaṇḍaluṃ
caiva
bʰūmirbʰūmimagāditi
\9\
Sentence: v.10a
pitr̥medʰaprayogeṇa
dahedagnibʰireva
hi
Sentence: v.10b
saṃskartuśca
tatʰā
tasya
nāśaucaṃ
nodakakriyā
\10\
Sentence: v.11a
ekoddiṣṭaṃ
na
kurvīta
saṃnyastānāṃ
kadācana
Sentence: v.11b
ahanyekādaśe
prāpte
pārvaṇaṃ
tu
vidʰiyate
\11\
Sentence: v.12a
dvādaśyāmahni
vā
puṇye
nārāyaṇabalirbʰavet
Sentence: v.12b
sarvaṃ
nārāyaṇoddeśamekoddiṣṭavadācaret
\12\
Sentence: v.13a
anāhitāgnināṃ
caiva
saṃnyastānāṃ
mahātmanām
Sentence: v.13b
api
hotr̥vidʰānena
gāyatryā
praṇavena
vā
\13\
Sentence: v.14a
aprākr̥tānāṃ
mahatāṃ
brahmaniṣṭʰamanasvinām
Sentence: v.14b
teṣāṃ
tu
svananaṃ
kāryamiti
prāhurmanīṣiṇaḥ
\14\
Sentence: v.15a
tisr̥bʰirvyāhr̥tībʰistu
kʰātvā
daṇḍapramāṇataḥ
Sentence: v.15b
tridaṇḍādīn
yatʰāstʰānamamantraisstʰāpayedbudʰaḥ
\15\
Sentence: v.16a
praccʰādayedasaṃspr̥ṣṭaṃ
sr̥gālaśvāpadādibʰiḥ
Sentence: v.16b
śvādayo
yadi
kʰādanti
mahān
doṣo
bʰaviṣyati
\16\
Sentence: v.17a
tasmādbʰūmiṃ
bʰr̥śaṃ
kʰātvā
samyakpraccʰādayedyatīn
Sentence: v.17b
sarvasaṅganivr̥ttasya
dʰyānayogaratasya
ca
\17\
Sentence: v.18a
na
tasya
dahanaṃ
kuryānnāśaucaṃ
nodakakriyā
Sentence: v.18b
niṣekādyāśśmaśānāntāssatkriyā
brāhmaṇāśritāḥ
\18\
Sentence: v.19a
tasmādyatnena
saṃskāraḥ
kartavyo
gr̥hamedʰibʰiḥ
Sentence: v.19b
ye
vahanti
mahātmānaṃ
spr̥ṣṭvā
dr̥ṣṭvā
dvijātayaḥ
\19\
Sentence: v.20a
hayamedʰapʰalaṃ
teṣāmastītyevaṃ
vidarbudʰāḥ
\20\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
saptadaśo
'dʰyāyaḥ
Adhyaya: 18
atʰa
caturtʰapraśne
aṣṭādaśo
'dʰyāyaḥ
Sentence: 1
atʰāto
'ṅkurārpaṇavidʰiṃ
vyākʰyāsyāmaḥ
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
śucau
same
deśe
gomayena
gocarmamātraṃ
caturaśraṃ
staṇḍilamupalipyākṣatān
samprakīryādbʰirabʰyukṣya
pañca
pālikāssauvarṇā
rājatāstāmrā
mr̥ṇmayīrvā
yatʰāsambʰavaṃ
gr̥hṇāti
\1\
Sentence: v.2a
madʰye
caturmukʰaṃ
vindyāt
pūrve
vajriṇameva
ca
Sentence: v.2b
dakṣiṇe
tu
yama
vindyāt
paścime
varuṇaṃ
tatʰā
Sentence: v.2c
uttare
śaśinaṃ
vindyātpālikāstʰāpanaṃ
kramāt
\2\
Sentence: v.3a
valmīkamr̥ttikāṃ
hr̥tvā
gomayaṃ
ca
tatʰaiva
ca
Sentence: v.3b
etāni
prakṣipettāsu
pālikāsu
yatʰākramam
\3\
Sentence: v.4a
dūrvāmaśvattʰapatraṃ
ca
śirīṣaṃ
bilvapatrakam
Sentence: v.4b
tāsāṃ
mūleṣu
badʰnīyāccʰvetasūtreṇa
veṣṭayet
\4\
Sentence: 5
madʰyamāyāṃ
vyāhr̥tībʰirbrahmāṇamāvāhayati
oṃ
bʰūḥ
brahmāṇamāvāhayāmyoṃ
bʰuvaḥ
prajāpatimāvāhayāmyoṃ
suvaḥ
caturmukʰamāvāhayāmyoṃ
bʰūrbʰuvassuvaḥ
hiraṇyagarbʰamāvāhayāmi
iti
\
etābʰireva
prācyām
indraṃ
vajriṇaṃ
śacīpatiṃ
śatakratum
iti
\
etābʰireva
dakṣiṇasyām
yamaṃ
vaivasvataṃ
pitr̥patiṃ
dʰarmarājam
iti
\
etābʰireva
pratīcyām
pracetasaṃ
surūpiṇamapāṃpatim
iti
\
etābʰirevodīcyām
śaśinaṃ
niśākaraṃ
candraṃ
somam
iti
\5\
Sentence: 6
atʰaitān
snāpayati
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāśśucayaḥ
pāvakāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityetenānuvākena
mārjayitvā
'tʰainān
gandʰapuṣpadʰūpadīpairabʰyarcayati
amuṣmai
namo
'muṣmai
namaḥ
iti
\6\
Sentence: 7
atʰainānupatiṣṭʰate
Sentence: v.7a
diśāṃ
patīn
namasyāmi
sarvakāmapʰalapradān
Sentence: v.7b
kurvantu
sapʰalaṃ
karma
kurvantu
satataṃ
śubʰam
iti
\7\
Sentence: 8
vrīhiyavamāṣatilamudgasarṣapān
miśrīkr̥tya
kṣīreṇa
prakṣālyauṣadʰisūktena
yā
jātāḥ
ityanuvākenābʰimantrya
yatʰākramaṃ
nivapati
brahma
jajñānaṃ
pitā
virājām
iti
dvābʰyāṃ
madʰyamāyāṃ
yata
indra
bʰayāmahe
svastidā
viśaspatiḥ
iti
dvābʰyāṃ
prācyāṃ
yo
'sya
kauṣṭʰya
yamaṃ
gāya
iti
dvābʰyāṃ
dakṣiṇasyāṃ
imaṃ
me
varuṇa
tattvā
yāmi
iti
dvābʰyāṃ
pratīcyāṃ
somo
dʰenum
āpyāyasva
iti
dvābʰyāmuttarasyām
\8\
Sentence: 9
yatʰākramaṃ
śuddʰābʰissikatābʰiḥ
praccʰādayet
\9\
Sentence: 10
pañcagavyena
yatʰākramaṃ
secayet
\10\
Sentence: 11
praṇavenaiva
sāpidʰānaṃ
kr̥tvā
yāvatkarma
tāvat
surakṣitaṃ
gopāyet
\12\
Sentence: 13
samāpte
karmaṇi
brāhmaṇān
pañca
bʰojayet
\12\
Sentence: 13
vyāhr̥tībʰiḥ
devatā
yatʰākramamudvāsayet
\13\
Sentence: v.14a
āsaptamātprajākāma
āṣaṣṭʰātputranāśanam
Sentence: v.14b
pañcame
bʰaktikāmānāṃ
viṣṇossarvātmanastatʰā
\14\
Sentence: v.15a
caturtʰe
cāṅkuraṃ
vidyātpāpīyān
jāyate
tu
saḥ
Sentence: v.15b
triyahe
sarvakāmānāṃ
sadyo
vā
'pyaṅkurārpaṇam
\15\
Sentence: 16
ityāha
bʰagavān
bodʰāyanaḥ
\16\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
aṣṭādaśo
'dʰyāyaḥ
Adhyaya: 19
atʰa
caturtʰapraśne
ekonaviṃśo
'dʰyāyaḥ
Sentence: 1
atʰāto
nāndīmukʰaṃ
vyākʰyāsyāmaḥ
ādita
eva
dvau
viprau
nimantrya
caturavarāṃśca
pitrartʰānatʰa
śmasrukarmābʰyañjanasnānairyatʰopapādaṃ
saṃpūjyāgnimupasamādʰāya
saṃparistīryājyaṃ
vilāpyotpūya
dadʰnā
gʰr̥tena
saṃyutya
sruvaṃ
saṃmr̥jya
devārtʰau
viprāvupaveśyālaṅkr̥tyānudeśya
dviḥpavitra
eva
yavodakaṃ
nidʰāya
puṣpapʰalākṣatamiśraṃ
bʰojanastʰāneṣvāsaneṣu
yavān
sikatāśca
samprakīrya
pitrartʰānupaveśya
teṣāṃ
sapavitreṣu
pāṇiṣu
nāndīmukʰāḥ
pitaraḥ
prīyantām
ityanena
mantreṇa
pātrāntareṇopahatya
yavodakaṃ
datvā
dviratʰālaṅkr̥tyaivameva
datvā
'gnaukaraṇamanujñāpyālaṅkr̥tya
pr̥ṣadājyāt
sruveṇopahatya
nāndīmukʰebʰyaḥ
pitr̥bʰyassvāhā
ityetāvadagnau
kr̥tvā
'nnamupastīrṇābʰigʰāritaṃ
pātreṣūddʰr̥tya
pr̥ṣadājyena
saṃsr̥jya
darbʰeṣu
sādayitvā
darbʰaiḥ
praticcʰādya
nāndīmukʰārtʰānāṃ
pitr̥̄ṇāṃ
kṣeṣṭʰā
amutrāmuṣmin
loke
iti
mantramūhyābʰimr̥śya
viprebʰyo
dvirupastīryābʰimr̥ṣṭasyānnasya
dviravadāya
dvirabʰigʰārya
yatʰāvadbʰojayet
\1\
Sentence: 2
pitr̥sāmānyavācisvadʰāyuktāni
brahmāṇyabʰiśrāvya
bʰuktavatsvācānteṣūpalipyāśayeṣu
dadʰyodanaṃ
saṃprakīrya
saṃkṣāl̥anena
pradakṣiṇaṃ
dviḥpariṣicya
pūrvavadyabodakaṃ
datvā
dakṣiṇāṃ
pradāya
nāndīmukʰāḥ
pitaraḥ
prīyantām
iti
vācayitvā
'bʰivādya
svadʰāyai
stʰāne
sarvaissamānaṃ
dakṣiṇaṃ
jānuṃ
nipātya
savyamuddʰr̥tya
japati
iḍā
devahūḥ
ityāntādanuvākasya
japitvā
nāndīmukʰāḥ
pitaraḥ
prīyantām
ityapo
ninīya
brāhmaṇānuttʰāpya
prasādya
saṃsādya
pradakṣiṇīkr̥tya
śeṣamanujñāpya
devatāṃ
ca
visr̥jya
dakṣiṇenāgniṃ
prāgagreṣu
darbʰeṣu
nāndīmukʰebʰyaḥ
pitr̥bʰyo
dadyāt
nāndīmukʰebʰyaḥ
pitr̥bʰyassvāhā
iti
saṃkṣāl̥anena
pradakṣiṇaṃ
pariṣicya
ūrjaṃ
vahantīḥ
iti
bʰāvijayādyartʰena
kālahomān
pr̥ṣadājyena
pūrvavaddʰomaṃ
kecidiccʰantītyuktametannāndīmukʰam
\2\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
ekonaviṃśo
'dʰyāyaḥ
Adhyaya: 20
atʰa
caturtʰapraśne
viṃśo
'dʰyāyaḥ
Sentence: 1
atʰāto
grāmasyotpātaśāntiṃ
vyākʰyāsyāmaḥ
agnidāhe
vyāgʰrādibʰirabʰibʰūte
sr̥gālapīḍane
grāmādantaścaṇḍālādʰyavasite
grāmasya
stʰūṇāvarohaṇe
madʰuna
upaveśane
valmīkapuṣkarotpanne
devagātrasvedakampane
jvarābʰibʰūte
bahubrāhmaṇamaraṇe
grāmamadʰye
śmaśāne
vā
dasyubʰiścāpi
pīḍite
rātrau
taṭākasetubʰaṅge
jale
vivarṇe
vā
svantastʰe
'śanipāte
cirakālaśūnyagrāmapraveśe
teṣvanyeṣu
cotpāteṣu
śāntiṃ
kuryāt
\1\
Sentence: 2
śubʰavāre
śubʰanakṣatre
śubʰalagne
viṣṇossnāpanārtʰaṃ
mahādevābʰiṣekārtʰaṃ
dvau
dvau
brāhmaṇau
kalpayitvā
navagrahaśāntyartʰaṃ
caturo
brāhmaṇāṃstayaiva
saṅkʰyayā
grāmaśāntihomārtʰaṃ
kalpayitvā
'tʰa
grāmaśāntihome
grāmasyottarapūrvadeśe
devāgāre
catuṣpatʰe
vā
śucau
same
deśe
gomayena
gocarmamātraṃ
caturaśraṃ
stʰaṇḍilamupalipya
tilasarṣapalājairgandʰapuṣpākṣatairavakīrya
stʰaṇḍilaṃ
kalpayitvā
kumbʰastʰāpanaṃ
kr̥tvā
'gnimupasamādʰāya
saṃparistīryāpraṇītābʰyaḥ
kr̥tvopottʰāyāgreṇāgniṃ
devatāścābāhayati
vyāhr̥tībʰiḥ
yajñapuruṣamāvāhayāmi
devasya
dakṣiṇato
brahmaṇamāvāhayāmi
uttarataḥ
triyambakamāvāhayāmi
devasyāgne
vāstupuruṣamāvāhayāmi
indrādidevatāścāvāhayāmi
ityāvāhya
puruṣasūktena
viṣṇumabʰyarcya
brahmasūktena
caturmukʰaṃ
rudrasūktena
triyambakaṃ
cābʰyarcyānyeṣāṃ
devānamāvāhanādikrameṇa
svaissvairnāmabʰirabʰyarcyāpareṇāgniṃ
prāṅmukʰa
upaviśyāgnimukʰātkr̥tvā
pakvājjuhoti
vāstoṣpate
prati
jānīhyasamān
iti
puronuvākyāmanūcya
vāstoṣpate
śagmayā
saṃsadā
te
iti
yājyayā
juhoti
\2\
Sentence: 3
tenaiva
mantrena
śamīmayīṃ
samidʰamaṣṭottarasahasraṃ
juhuyāt
\
vāstoṣpate
prataraṇo
na
edʰi
ityaṣṭottarasahasramannāhutīrjuhuyāt
\3\
Sentence: 4
amavihā
vāstoṣpate
ityaṣṭottarasahasramājyāhutīrjuhuyāt
\4\
Sentence: 5
mr̥gāreṣṭivat
aṃhomuce
ityabʰijñaiḥ
pratyr̥camājyāhutīrhutvā
yā
vāmindrāvaruṇā
iti
dvādaśāhutīrhutvā
pavamānassuvarjanaḥ
ityetenānuvākena
pratyr̥camājyāhutīrhutvā
puruṣasūktena
brahmasūktena
rudrasūktena
ca
pratyr̥camājyāhutīrhutvā
yata
indra
bʰayāmahe
svastidā
viśaspatiḥ
iti
dvābʰyāṃ
agnirāyuṣmān
iti
pañcabʰiḥ
agne
naya
supatʰā
iti
ṣaḍbʰiḥ
yo
'sya
kauṣṭʰya
iti
eṣa
te
nirr̥te
bʰāgaḥ
iti
imaṃ
me
varuṇa
tattvā
yāmi
iti
dvābʰyāṃ
samudrāya
tvā
vātāya
svāhā
iti
trayodaśāhutīḥ
āpyāyasva
saṃ
te
payāṃsi
iti
dvābʰyāṃ
īśānassarvavidyānām
iti
triyambakaṃ
yajāmahe
iti
pratyekamājyāhutīrhutvā
āsatyena
ityādi
ketuṃ
kr̥ṇvannaketave
ityantaṃ
navagrahamantreṇājyāhutīrhutvā
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\5\
Sentence: 6
atʰāgreṇāgniṃ
śamīpatreṣu
hutaśeṣaṃ
nidadʰāti
yo
rudro
agnau
iti
\6\
Sentence: 7
atʰa
devatābʰyo
havirnivedayet
\7\
Sentence: 8
atʰopatiṣṭʰate
hetayo
nāma
stʰa
iti
\8\
Sentence: 9
yatʰākramaṃ
diśa
upastʰāya
puṇyāhaṃ
vācayitvā
udakumbʰaṃ
cānvārabʰya
pañcaśāntiṃ
ca
japitvā
hutaśeṣamājyaśeṣaṃ
ca
pūrṇakumbʰe
nikṣipya
udumabaraśākʰayā
śamīśākʰayā
darbʰamuṣṭinā
vā
śivaṃ
śivaṃ
śaṃ
no
devīrabʰiṣṭaye
iti
ca
śākunena
sūktena
grāmaṃ
triḥ
pradakṣiṇaṃ
pariṣicya
brāhmaṇebʰyo
bʰūridakṣiṇāṃ
datvaivaṃ
saptāhaṃ
dvādaśāhaṃ
vā
kuryātsamastotpātaśāntirityāha
bʰagavān
bodʰāyanaḥ
\9\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
viṃśo
'dʰyāyaḥ
Adhyaya: 21
atʰa
caturtʰapraśne
ekaviṃśo
'dʰyāyaḥ
Sentence: 1
atʰāśanipāte
bʰūmiṃ
jānudagʰnamuddʰr̥tya
adbʰiḥ
prokṣya
_patrāvakāṃ
ca
saṃstʰāpya
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayitvā
kʰananātpaścāt
stʰaṇḍilaṃ
kr̥tvā
paridʰānaprabʰr̥tyagnimukʰaparyantaṃ
kr̥tvā
śaṃ
na
indrāgnī
iti
tribʰirmantrairājyāhutīrhutvā
sa
pratnatʰā
sahasā
jāyamānaḥ
iti
sūktena
caruṇā
juhoti
\1\
Sentence: 2
svasti
no
mimītām
iti
pratipadya
svasti
no
br̥haspatirdadʰātu
iti
svastyātreyaṃ
japitvā
brāhmaṇān
sampūjyāśiṣo
vācayitvācāryāya
dakṣiṇāṃ
dadāti
\2\
Sentence: 3
caruṃ
vidyāvantaṃ
brāhmaṇaṃ
bʰojayet
\3\
Sentence: 4
dagdʰabʰūmisamaṃ
brāhmaṇāya
dadyāt
jīvanāgandʰamiyaditi
svarṇaṃ
dadātītyāha
bʰagavān
bodʰāyanaḥ
\4\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśne
ekaviṃśo
'dʰyāyaḥ
Adhyaya: col.
Sentence: 1
atʰāśanipāte
\
atʰāto
grāmasyotpātaśāntim
\
atʰāto
nāndīmukʰam
\
atʰāto
'ṅkurārpaṇavidʰim
\
atʰātassaṃpravakṣyāmi
\
atʰātaḥ
kapilasaṃnyāsavidʰim
\
atʰa
yadyāhitāgniḥ
\
atʰa
gr̥hastʰasyaupāsanam
\
atʰa
laukikaupāsanagrahaṇadʰāraṇopāvarohaṇavidʰim
\
atʰa
yadyagnivimokam
\
atʰa
vai
bʰavati
jāyamānaḥ
\
atʰa
gr̥hastʰastu
\
katʰamu
kʰalvanāhitāgneḥ
\
atʰa
vai
bʰavatyāpaḥ
\
atʰāta
ācamanavidʰim
\
atʰātaśśaucavidʰim
\
atʰātaḥ
kāmyavidʰim
\
atʰa
prahutānukr̥tirdʰarmopabʰogavidʰim
\
atʰāto
mr̥tabalim
\
āhutānukr̥tirbaliharaṇānukr̥tirdʰūrtabaliḥ
\
atʰāto
mitʰyāsatyabalim
\21\
Sentence: 2
atʰāto
mitʰyāsatyabalim
\
āhutānukr̥tirbaliharaṇānukr̥tirdʰūrtabaliḥ
\
atʰāto
mr̥tabalim
\
atʰa
prahutānukr̥tirdʰarmopabʰogavidʰim
\
atʰātaḥ
kāmyavidʰim
\
atʰātaśśaucavidʰim
\
atʰāta
ācamanavidʰim
\
atʰa
vai
bʰavatyāpaḥ
\
katʰamu
kʰalvanāhitāgneḥ
\
atʰa
gr̥hastʰastu
\
atʰa
vai
bʰavati
jāyamānaḥ
\
atʰa
yadyagnivimokam
\
atʰa
laukikaupāsanagrahaṇadʰāraṇopāvarohaṇavidʰim
\
atʰa
gr̥hastʰasyaupāsanam
\
atʰa
yadyāhitāgniḥ
\
atʰātaḥ
kapilasaṃnyāsavidʰim
\
atʰātassaṃpravakṣyāmi
\
atʰāto
'ṅkurārpaṇavidʰim
\
atʰāto
nāndīmukʰam
\
atʰāto
grāmasyotpātaśāntim
\
atʰāśanipāte
\22\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
caturtʰapraśnaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.