TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 11
Prasna: 5
Adhyaya: 1
atʰa
pañcamapraśne
pratʰamo
'dʰyāyaḥ
Sentence: 1
atʰāgnimukʰaprayogaḥ
\1\
Sentence: 2
śucau
same
deśe
gomayena
gocarmamātraṃ
stʰaṇḍilamupalipya
tatra
prāṅmukʰassnānādipañcakaṃ
kr̥tvopaviśya
spʰyenoddʰatyāvokṣya
pañcaprastʰasikatābʰisstʰaṇḍilakaraṇaṃ
vyāhr̥tībʰirniyupyāratnimātraṃ
samacaturaśraṃ
kr̥tvā
tasmin
prādeśamātraṃ
caturaśraṃ
darbʰaiḥ
triḥprācīnamullikʰedaṅguṣṭʰānāmikābʰyāṃ
kaniṣṭʰikayā
vā
brahma
jajñānam
iti
madʰye
\
dakṣiṇe
nāke
suparṇam
uttare
āpyāyasva
iti
trirudīcīnam
\
madʰye
yo
rudraḥ
ityapa
upaspr̥śya
paścime
idaṃ
viṣṇuḥ
prācyāṃ
indraṃ
viśvā
avīvr̥dʰan
iti
darbʰaṃ
nirasyāpa
upaspr̥śyāgnerāsanaṃ
kalpayitvā
yatʰoktamagniṃ
patnyāhr̥tamaṅgārarūpaṃ
vyāhr̥tībʰirniyupya
tatpātre
'kṣatajalaṃ
ninayet
\2\
Sentence: 3
atʰa
prokṣitastʰūlakāṣṭʰatrayeṇa
tūṣṇīmanvādʰāyopatiṣṭʰate
'gnim
juṣṭo
damūnāḥ
iti
\3\
Sentence: 4
atʰāsanaṃ
kalpayitvā
tr̥ṇaṃ
nirasyāpa
upaspr̥śyātra
vā
pūrve
dakṣiṇataḥ
paścāduttarato
'tʰainaṃ
pradakṣiṇamagniṃ
parisamūhya
paryukṣya
paristīrya
dakṣiṇānuttarānuttarānadʰarān
\4\
Sentence: 5
pātrottarāsanaṃ
brahmadakṣiṇāsanaṃ
praṇītottarāsanaṃ
paścādātmāsana
sarvaṃ
kalpayitvā
pātrāṇi
sādayedājyastʰālīṃ
sruvaṃ
ca
juhūṃ
praṇītāṃ
ca
carustʰālīṃ
prokṣaṇīṃ
cedʰmābarhiścedʰmapravraścanāni
mekṣaṇaṃ
ca
sādayitvā
darbʰaiḥ
praticcʰādya
śūrpaṃ
kr̥ṣṇājinaṃ
cetyatra
darvīhomo
vikalpe
\5\
Sentence: 6
atʰa
barhiṣaḥ
pavitre
kurute
prādeśamātre
same
apraticcʰinnāgre
anakʰaccʰinne
taruṇe
tūṣṇīmadbʰiranumr̥jya
kr̥tvā
prokṣaṇyāṃ
nidʰāyāpa
ānīya
trirutpūyādbʰiḥ
prokṣyottānāni
pātrāṇi
kr̥tvā
visrasyedʰmaṃ
triḥ
prokṣya
brāhmaṇamiṣṭivaddakṣiṇata
upaveśya
oṃ
bʰūrbʰuvassuvarbrahman
brahmāsi
namaste
brahman
brahmaṇe
iti
brāhmaṇamupatiṣṭʰata
ādiśo
vyunnayanādāste
\6\
Sentence: 7
yadvā
kūrcamupaveśyābʰyarcya
praṇītāyāṃ
sapavitrāyāṃ
varuṇaṃ
pūjayitvā
saha
pavitreṇa
nāsikāsamamuttʰāpyottaratassādayanti
bʰūrbʰuvassuvaroṃ
varuṇosi
gʰr̥tavrato
vāruṇamasi
iti
tamabʰyarcya
darbʰaiḥ
praticcʰādyātʰa
vrīhīnnirvapati
amuṣmai
vo
juṣṭaṃ
nirvapāmi
iti
vā
tūṣṇīṃ
vā
\
evaṃ
trissakr̥ttūṣṇīm
\7\
Sentence: 8
tatʰā
tānabʰyukṣyāvahatya
triṣpʰalīkr̥tya
triḥprakṣāl̥ya
nidadʰāti
\
taṇḍulānvā
nirvapati
\
tānabʰyukṣya
triḥ
prakṣāl̥ayaivaṃ
nidadʰāti
\
stʰālyāmapaḥ
payo
vānīyādʰiśritya
tiraḥpavitraṃ
taṇḍulānāvapati
\8\
Sentence: 9
atʰa
pakvamodanaṃ
pāyasaṃ
vā
yācati
\9\
Sentence: 10
tamabʰyukṣya
sruveṇa
praṇītājalaṃ
ninayati
\10\
Sentence: 11
agnāvadʰiśrityātʰājyastʰālyāmājyaṃ
nirūpyodīco
'ṅgārānnirūhya
vyantān
kr̥tvā
teṣvadʰiśrityābʰidyotanenābʰidyotya
dve
darbʰāgre
praccʰidya
prakṣāl̥ya
pratyasya
punarabʰidyotyobʰayaṃ
triḥ
paryagni
kr̥tvā
vartma
kurvannudagudvāsya
pratyūhyāṅgārānatʰainadudīcīnāgrābʰyāṃ
pavitrābʰyāṃ
punarāhāraṃ
trirutpūya
visrasya
pavitra
adbʰissaṃspr̥śyāgnāvanupraharati
\11\
Sentence: 12
atʰa
sruvaṃ
juhūṃ
mekṣaṇaṃ
ca
saṃmr̥jya
trirantaratastrirbāhyatastatʰā
mūlairmūlaṃ
saṃmr̥jyādbʰissaṃspr̥śya
punarniṣṭapya
nidadʰāti
krameṇa
\12\
Sentence: 13
atʰa
darbʰānadbʰissaṃspr̥śyāgnāvanupraharati
\13\
Sentence: 14
paścādagnerbarhistīrtvā
tatrājyaṃ
nidadʰāti
carumabʰicāryodañcamudvāsya
barhiṣyāsādya
pratiṣṭʰitamabʰigʰārayati
\14\
Sentence: 15
stʰaviṣṭo
madʰyamo
drāgʰīyān
dakṣiṇato
'ṇiṣṭʰo
hrasiṣṭʰa
uttarata
ūrdʰve
samidʰāvādadʰāti
\15\
Sentence: 16
atʰāgniṃ
pariṣiñcati
adite
'numanyasva
iti
dakṣiṇataḥ
prācīnam
anumate
'numanyasva
iti
paścādudīcīnaṃ
sarasvate
'numanyasva
ityuttarataḥ
prācīnaṃ
deva
savitaḥ
prasuva
iti
samantaṃ
pradakṣiṇam
\
samantameva
vā
tūṣṇīṃ
pariṣiñcati
\16\
Sentence: 17
atʰāgnimaindrādikrameṇābʰyarcya
parisamidʰaṃ
śinaṣṭi
\
brāhmaṇenānujñātassvāhākāreṇābʰyādʰāyānūyājasamidʰamidʰmasaṃnahanaṃ
praṇītāpātra
nidʰāyāgʰārāvāgʰārayati
prajāpataye
svāhā
iti
manasottare
paridʰisandʰau
saṃspr̥śyākṣṇayā
santatam
\
indrāya
svāhā
ityupāṃśu
dakṣiṇe
paridʰisandʰau
saṃspr̥śyākṣṇayā
santatam
\17\
Sentence: 18
atʰājyabʰāgau
juhoti
agnaye
svāhā
ityuttarārdʰapūrvārdʰe
\18\
Sentence: 19
pratimukʰaṃ
prabāhugjuhoti
somāya
svāhā
iti
dakṣiṇārdʰapūrvārdʰe
'tʰāgnimukʰaṃ
juhoti
yuktaḥ
catasraḥ
ārabʰya
vyāhr̥tyantaṃ
hutvā
'tʰa
caruprāyaścittaṃ
hutvā
carumabʰigʰāryātʰāvratyaprāyaścittaṃ
kr̥tvā
sruveṇa
juhvāmupastīrya
mekṣaṇena
carumāloḍya
pūrvārdʰādavadāyāparārdʰādavadyatyabʰigʰārayati
pratyanakti
purastāt
sruvāhutiṃ
hutvā
yatʰoktaṃ
pakvājjuhotyupariṣṭāt
sruvāhutiṃ
ca
\19\
Sentence: 20
atʰopastīryottarārdʰāt
sviṣṭakr̥tsakr̥davadyati
dvirabʰigʰārayati
na
ityanaktyantaḥparidʰi
saha
mekṣaṇena
sādayitvā
yatʰoktamājyāhutīrjuhoti
\20\
Sentence: 21
atʰa
purastātsruvāhutiṃ
sviṣṭakr̥tamupariṣṭāt
sruvāhutiṃ
ca
hutvā
'pa
upaspr̥śya
mekṣaṇamagnau
prahr̥tyātʰainatsaṃsrāveṇābʰijuhoti
sruksruvābʰyām
\21\
Sentence: 22
juhūsaṅkṣāl̥anamantaḥparidʰi
ninayati
\22\
Sentence: 23
nirṇijya
srucaṃ
niṣṭapyādbʰiḥ
pūrayitvā
bahiḥparidʰi
ninayati
\23\
Sentence: 24
stʰālīpāke
'ntaḥparidʰi
vahiḥparidʰi
samantrakam
\24\
Sentence: 25
atʰānūyājasabʰidʰamādʰāyedʰmasaṃhanamadbʰissaṃspr̥śyāgnāvanupraharati
\25\
Sentence: 26
atʰa
jayānabʰyātānān
rāṣṭrabʰr̥to
'mātyahomāṃśca
hutvā
'tʰa
caturgr̥hītena
struveṇa
vā
prājāpatyaṃ
hutvā
idʰmapravraścanānyabʰyādʰāya
prāyaścittāni
sauviṣṭakr̥taṃ
ca
hutvā
struveṇa
paridʰīnanakti
\26\
Sentence: 27
atʰa
paristarāṃtsamullipyājyastʰālyāṃ
prastaravadbarhiraktvā
tr̥ṇaṃ
praccʰādyāgnāvanupraharati
\27\
Sentence: 28
apa
upaspr̥śya
tr̥ṇaṃ
ca
madʰyamaṃ
paridʰimanupraharati
\28\
Sentence: 29
atʰetarāvupasamasyatyūrdʰvasamidʰau
ca
\29\
Sentence: 30
atʰainān
saṃsrāveṇābʰijuhoti
vasubʰyaḥ
iti
\30\
Sentence: 31
atra
baliṃ
prāśanaṃ
cānyatropanayanādanyāni
tattaduktakarmāṇi
\31\
Sentence: 32
atʰāgniṃ
pariṣiñcati
anvamam̐stʰāḥ
prāsāvīḥ
iti
\32\
Sentence: 33
varuṇamudvāsya
barhiṣi
diśo
vyunnīya
prācyām
ityādinā
svayaṃ
ca
prokṣya
brahmaṇe
varaṃ
datvā
caruśeṣaṃ
sagʰr̥taṃ
vā
brahmāṇaṃ
visr̥jati
\33\
Sentence: 34
stʰālīpākanakṣatrahomāyuṣyahomādiṣu
prāśanamuktam
\34\
Sentence: 35
pañcāvattināṃ
pañcāvadānaṃ
madʰyāt
pūrvārdʰādaparārdʰādavadyati
\35\
Sentence: 36
sviṣṭakr̥ta
uttarārdʰāt
dviravadyati
\36\
Sentence: 37
śeṣaṃ
pūrvavat
\37\
Sentence: 38
atʰa
bahudevatye
dvitīyamavadānamaparārdʰādavadāya
pūrvārdʰādavadyati
\
sarvamevamā
'ntāt
\38\
Sentence: 39
atʰa
sviṣṭakr̥ta
upastīrya
yāvatī
devatāsaṅkʰyā
tāvadavadānaṃ
sakr̥tsakr̥t
\
śeṣaṃ
samānam
\39\
Sentence: 40
tatʰā
madʰyādaparārdʰātpūrvārdʰādavadyati
\40\
Sentence: 41
sviṣṭakr̥to
dvirdviravadyati
\
śeṣaṃ
samānaṃ
bʰavati
\41\
Sentence: 42
sarvanyāyaṃ
jñātvācāryamukʰena
kuryāt
\42\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
pañcamapraśne
pratʰamo
'dʰyāyaḥ
Adhyaya: 2
atʰa
pañcamapraśne
dvitīyo
'dʰyāyaḥ
Sentence: 1
atʰa
vivāhyakanyārajasvalāprāyaścittādividʰiṃ
vyākʰyāsyāmaḥ
Sentence: v.1a
vivāhe
vitate
yajñe
homakāla
upastʰite
Sentence: v.1b
kanyāmr̥tumatīṃ
dr̥ṣṭvā
katʰaṃ
kurvanti
yājñikāḥ
\1\
Sentence: v.2a
yajaḥ
pavitraissāvitryā
prokṣayetpūtavāribʰiḥ
Sentence: v.2b
anena
cānuvākena
pavamānassuvādinā
\2\
Sentence: v.3a
srāpayitvā
'tʰa
vidvadbʰiranyavastrādalaṅkr̥tām
Sentence: v.3b
pūrṇāhutyatʰa
mindābʰyāṃ
mahāvyāhr̥tibʰissaha
\3\
Sentence: v.4a
hutvā
tantumatīṃ
caiva
vyāhr̥tībʰistatʰaiva
ca
Sentence: v.4b
anājñātaṃ
ca
vidvadbʰiśśeṣaṃ
kāryaṃ
samācaret
\4\
Sentence: v.5a
pradʰānahome
nirvr̥tte
malavadvāsasī
bʰavet
Sentence: v.5b
triyahe
paryavete
'tʰa
śeṣakāryaṃ
samācaret
\5\
Sentence: v.6a
lājamājyaṃ
sruvaṃ
caiva
praṇītāśmānameva
ca
Sentence: v.6b
sarvamabʰyantaraṃ
kr̥tvā
brahmaivaiko
bahirbʰavet
\6\
Sentence: v.7a
dakṣiṇāṃ
diśamāśritya
yamo
mr̥tyuśca
tiṣṭʰati
Sentence: v.7b
dampatyo
rakṣaṇārtʰāya
brahmaivaiko
bahirbʰavet
\7\
Sentence: v.8a
aṅgul̥yagrairna
hotavyaṃ
na
kr̥tvā
'ñjalibʰedanam
Sentence: v.8b
dañjalervāmabʰāgena
lājahoma
iti
smr̥taḥ
\8\
Sentence: v.9a
ādyaṃ
pradakṣiṇaṃ
kuryādbrahmaṇā
saha
mānavaḥ
Sentence: v.9b
pradakṣiṇatrayaṃ
paścādvinā
tamiti
kecana
\9\
Sentence: v.10a
nāmādināndīkaraṇamāśiṣaṃ
dvijabʰojanam
Sentence: v.10b
rakṣābandʰanamannādi
caul̥ādyaṅkurameva
ca
\10\
Sentence: v.11a
garbʰavarjotsavātpūrvamayuge
'hnyaṅkurārpaṇam
Sentence: v.11b
pradoṣe
vā
'tʰa
sāyāhne
guṇādʰiky
'hni
veṣyate
\11\
Sentence: v.12a
ādʰānagarbʰasaṃskārajātakarmāṇi
nāma
ca
Sentence: v.12b
hitvā
'nyatra
vidʰātavyaṃ
maṅgal̥āṅkuravāpanam
\12\
Sentence: v.13a
puṃsi
nāmānnacaul̥opasnānapāṇigraheṣu
ca
Sentence: v.13b
agnyādʰāne
ca
some
ca
daśasvabʰyudayaṃ
smr̥tam
\13\
Sentence: v.14a
ādʰāne
somayāge
ca
dampatyorubʰayorapi
Sentence: v.14b
sīmante
puṃsave
garbʰe
striyā
eva
tu
kautukam
\14\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
pañcamapraśne
dvitīyo
'dʰyāyaḥ
Adhyaya: 3
atʰa
pañcamapraśne
tr̥tīyo
'dʰyāyaḥ
Sentence: 1
atʰa
r̥tuśāntiṃ
vyākʰyāsyāmaḥ
titʰivāranakṣatrayogakaraṇalagnadoṣaśāntyartʰaṃ
caturtʰe
vā
pañcame
'hni
vā
śāntisnānaṃ
prakurvīta
\1\
Sentence: 2
devālaye
gr̥he
vā
prastʰāṣṭabʰirdʰānyaistadardʰaṃ
taṇḍulaistadardʰaṃ
tilaiścoparyupari
caturaśramaratnimātraṃ
caturaśraṃ
stʰaṇḍilaṃ
kr̥tvā
tanmadʰye
nal̥inamullikʰya
tasmin
tantuveṣṭitaṃ
kumbʰaṃ
nidʰāya
tūṣṇīṃ
saṃskr̥tābʰiradbʰiḥ
prokṣya
brahma
jajñānam
iti
kumbʰaṃ
nidʰāya
sapavitreṇa
āpo
vā
idaṃ
sarvam
ityetenānuvākena
abliṅgābʰiśca
kumbʰamudakaiḥ
pūrayitvā
gandʰādibʰiralaṅkr̥tya
kūrcamantardʰāya
gajāśvaratʰavalmīkamr̥damāhr̥tya
gokulāt
catuṣpatʰādrājagr̥hāttulasībilvamūlayoḥ
\2\
Sentence: 3
devālayātparvatādvā
gr̥hṇīyātpañca
mr̥ttikāḥ
pālāśodumbarāśvattʰavaṭaplakṣakayājñiṣu
\3\
Sentence: 4
jambūbilvakapittʰāmraśirīṣeṣu
ca
pallavān
teṣāṃ
tvacaśca
pañcaiva
gr̥hṇīyātsaṃbʰaveṣu
vai
\4\
Sentence: 5
ityuktarītyā
pañca
mr̥ttikāḥ
pañca
pallavān
pañca
tvacaśca
nikṣipya
navaratnamīṣatkāñcanaṃ
navavastreṇāccʰādya
cūtapallavairbilvapallavairvā
'vakīrya
nāl̥ikerapʰalenāpidʰāya
darbʰairdūrvādinā
praticcʰādyālaṅkr̥tya
saṃparistīrya
puruṣaṃ
puṇḍarīkākṣaṃ
dʰyātvā
kumbʰaṃ
saṃpūjya
śrotriyān
viprān
ṣaḍaṣṭau
vā
varaṇapūrvakamabʰyarcyācāryaṃ
cābʰyarcayet
\5\
Sentence: 6
ta
r̥tvijaḥ
kumbʰamanvārabʰya
vaiṣṇavīṃ
gāyatrīmaṣṭasahasramaṣṭaśataṃ
vā
vadanto
vedādīn
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisraḥ
hiraṇyavarṇāḥ
pavamānaḥ
ityanuvākau
varuṇasūktaṃ
śrīsūktaṃ
puruṣasūktaṃ
pañcaśāntim
r̥cāṃ
prācī
ityetamanuvākaṃ
ca
japeyuḥ
\
namo
brahmaṇa
iti
paridʰānāyāṃ
triranvāha
iti
brāhmaṇam
\6\
Sentence: 7
praṇavenottʰāpya
ābʰirgīrbʰiḥ
iti
japeyuḥ
\7\
Sentence: 8
atʰālaṅkr̥tāmaṅkaṇa
uruviṣṭara
āsīnāṃ
devasya
tvā
iti
tribʰiḥ
prokṣya
r̥taṃ
ca
satyaṃ
ca
iti
tribʰirmantraiḥ
r̥tvijaḥ
snāpayeyuḥ
\8\
Sentence: 9
tato
nārīṃ
pañcagavyaṃ
prāśayet
\9\
Sentence: 10
gāyatryā
gr̥hya
gomūtraṃ
gandʰadvāreti
gomayam
āpyāyasveti
ca
kṣīraṃ
dadʰikrāvṇeti
vai
dadʰi
tatʰā
śukramasītyājyaṃ
devasya
tvā
kuśodakam
iti
pañcagavyam
\10\
Sentence: 11
atʰa
śucau
same
deśe
gomayena
gocarmamātraṃ
caturaśramupalipya
laukikamagniṃ
śrotriyāgārādāhr̥tya
svagr̥hyoktavidʰānenā
'gnimukʰāt
kr̥tvā
pālāśasamidbʰiraṣṭottaraśataṃ
viṣṇusūktena
juhuyāt
\11\
Sentence: 12
tatʰā
brahmasūktenānnaṃ
rudrasūktenājyam
\12\
Sentence: 13
etāni
sūktānyaṣṭādaśakr̥tvaḥ
pratyekamāvartayettadānīṃ
aṣṭottaraśataṃ
saṃpadyate
\13\
Sentence: 14
atʰartunakṣatrasya
samidannājyāhutīḥ
pratyekamaṣṭāviṃśatikr̥tvaḥ
tanmantreṇa
juhuyāt
\14\
Sentence: 15
mantrau
caturdaśakr̥tva
āvartayet
\15\
Sentence: 16
atʰa
triyambakena
tilahomamaṣṭottaraśataṃ
juhuyāt
\16\
Sentence: 17
atʰājyāhutīrgʰr̥tasūktenāṣṭau
juhuyāt
\17\
Sentence: 18
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\18\
Sentence: 19
atʰa
r̥tvigbʰyo
dakṣiṇāṃ
dadātyācāryāya
viśeṣataḥ
\19\
Sentence: 20
evaṃ
yadi
śāntiṃ
kuryāttato
nārī
doṣānmucyate
sarvāriṣṭaśāntirastvityāha
bʰagavān
bodʰāyanaḥ
\20\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
pañcamapraśne
tr̥tīyo
'dʰyāyaḥ
Adhyaya: 4
atʰa
pañcamapraśne
caturtʰo
'dʰyāyaḥ
Sentence: 1
atʰāto
mr̥ttikāsnānavidʰiṃ
vyākʰyāsyāmaḥ
brahmacārī
gr̥hastʰo
vānaprastʰaḥ
parivrājako
vā
aśvakrānte
sahasraparamā
devī
iti
bʰūmiṃ
dūrvābʰirabʰimantrya
uddʰr̥tā
'si
iti
nadītaṭe
loṣṭamādāya
kāṇḍātkāṇḍātprarohantī
iti
dvābʰyāṃ
dūrvāmādāya
mr̥ttike
hana
me
pāpam
iti
dūrvā
loṣṭe
pratiṣṭʰāpya
yata
indra
bʰayāmahe
svastidā
viśaspatiḥ
svasti
na
indro
vr̥ddʰaśravāḥ
trātāramindram
āpāntamanyuḥ
paraṃ
mr̥tyo
anu
parehi
iti
ṣaḍbʰiḥ
pratimantraṃ
pradakṣiṇaṃ
pratidiśaṃ
loṣṭamutsr̥jya
gandʰadvārām
iti
loṣṭamādāya
udutyaṃ
jātavedasam
iti
loṣṭamādityaṃ
darśayitvā
śrīrme
bʰajatvalakṣmīrme
naśyatu
iti
śiraḥ
pradakṣiṇīkr̥tya
sahasraśīrṣā
iti
śira
ālipya
viṣṇumukʰāḥ
iti
mukʰam
ojo
grīvābʰiḥ
iti
grīvāṃ
mahām̐
indro
vajrabāhuḥ
iti
bāhū
somānam̐
svaraṇam
iti
kakṣaḥ
śarīraṃ
yajñaśamalam
iti
śarīraṃ
nābʰirme
cittam
iti
nāmiṃ
āpāntamanyuḥ
iti
kaṭim
viṣṇo
rarāṭamāsi
iti
pr̥ṣṭʰam
varuṇasya
skambʰanamasi
iti
meḍʰram
ānandanandau
ityaṇḍau
uruvorojaḥ
ityūrū
ūrū
aratnī
iti
jānunī
jaṅgʰābʰyām
iti
jaṅgʰayoḥ
caraṇaṃ
pavitram
iti
caraṇau
idaṃ
viṣṇuḥ
trīṇi
padā
iti
dvābʰyāṃ
pādau
sajoṣā
indra
iti
śeṣaṃ
dūrvāsahitaṃ
loṣṭaṃ
śirasi
nidʰāya
hiraṇyaśr̥ṅgam
iti
tīrtʰaṃ
gatvā
sumitrā
na
āpa
oṣadʰayassantu
ityātmānamabʰiṣiñcet
\
udakāñjalimādāya
loṣṭadeśe
ninīya
durmitrāstasmai
bʰūyāsuḥ
iti
pratʰamaṃ
yo
'smān
dveṣṭi
iti
dvitīyaṃ
yaṃ
ca
vayaṃ
dviṣmaḥ
iti
tr̥tīyam
\
hiraṇyaśr̥ṅgam
iti
caturtʰaṃ
āpo
hiṣṭʰā
mayobʰuvaḥ
iti
tisr̥bʰiḥ
hiraṇyavarṇāḥ
iti
catasr̥bʰiḥ
pavamānassuvarjanaḥ
ityanuvākena
ca
mārjayitvā
namo
'gnaye
'psumate
iti
namaskr̥tya
yadapāṃ
krūram
ityadbʰiḥ
trirāvr̥tya
imaṃ
me
gaṅge
ityabʰimantrya
r̥taṃ
ca
satyaṃ
ca
ityagʰamarṣaṇasūktenāpo
'vagāhya
eṣa
bʰūtasya
iti
mārjayitvā
ārdraṃ
jvalati
iti
pītvā
akāryakārī
iti
punaravagāhya
devānr̥ṣīn
pitr̥̄n
tarpayitvā
yekecāsmatkule
jātā
aputrā
gotriṇo
mr̥tāḥ
\
te
gr̥hṇantu
mayā
dattaṃ
vastraniṣpīḍanodakam
\
iti
vastraṃ
niṣpīḍya
śucī
vo
havyā
iti
vastraṃ
prokṣya
devasya
tvā
iti
vastramādāya
avadʰūtam
ityavadʰūya
udutyaṃ
citram
iti
vastramādityaṃ
darśayitvā
āvahantī
vitanvānā
iti
vāsaḥ
paridʰāya
dvirācamyotkrāmantu
bʰūtapretapiśācādyāssarve
te
bʰūmibʰārakāḥ
\
sarveṣāmavirodʰena
brahmakarma
samārabʰe
\
iti
darbʰāsanaṃ
pratiṣṭʰāpyopya
triḥ
prāṇānāyamyāṣṭottaraśataṃ
gāyatrīṃ
japet
\2\
Sentence: 3
brāhmaṇaḥ
pūto
bʰavati
\3\
Sentence: 4
brahmahatyāgovadʰagurutalpasugapānasuvarṇasteyādisarvapāpapraṇāśanamiti
vijñāyate
\4\
Sentence: 5
hitvā
taddehaṃ
janārdanaṃ
prapadyata
ityāha
bʰagavān
bodʰāyanaḥ
\5\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
pañcamapraśne
caturtʰo
'dʰyāyaḥ
Adhyaya: 5
atʰa
pañcamapraśne
pañcamo
'dʰyāyaḥ
Sentence: 1
atʰāto
'rkodvāhaṃ
vyākʰyāsyāmaḥ
mūkāndʰabadʰirādīnāṃ
jaḍānāṃ
ca
tr̥tīyavivāhināṃ
ca
\1\
Sentence: 2
pūrvapakṣe
puṇye
nakṣatre
pūrvāhne
brahmasamūhe
grāmātprācīṃ
vodīcīṃ
vā
diśamupaniṣkramya
yatraiko
bālo
'rko
bʰavati
tasyottarata
upalipya
svayaṃ
snātvā
'rkaṃ
ca
snāpayitvā
pādau
prakṣāl̥yācamyālaṅkr̥tya
tantreṇa
nāndīmukʰaṃ
kr̥tvā
svastisūktaṃ
vācayitvā
yatkiṃciddʰiraṇyaṃ
gr̥hītvā
āsatyena
iti
japitvā
brāhmaṇebʰyo
datvā
'laṅkr̥tyārkaṃ
spr̥ṣṭvā
'
'dityamupatiṣṭʰate
sūryo
devīm
iti
pañcabʰiḥ
\2\
Sentence: 3
atʰa
vastraṃ
māṅgalyasūtraṃ
cārke
badʰvā
puṇyāhaṃ
svasti
r̥ddʰim
iti
vācayedādityotra
devatā
\3\
Sentence: 4
pūrvoktavidʰinā
'gnimukʰamupasamādʰāya
saṃparistīryājyaṃ
saṃskr̥tya
sruksruvaṃ
saṃmr̥jyādityaṃ
dʰyāyannarkaṃ
gr̥hṇāti
hastaḥ
prayaccʰatvamr̥tam
iti
\4\
Sentence: 5
atʰāgniṃ
pradakṣiṇaṃ
karoti
pari
tvā
'gne
puraṃ
vayam
iti
\5\
Sentence: 6
atʰārkamūlaṃ
spr̥ṣṭvā
'
'dityabʰīkṣate
abʰīvr̥taṃ
śakunairviśvarūpam
iti
\6\
Sentence: 7
atʰa
vyāhr̥tīrhutvā
sruci
caturgr̥hītaṃ
gr̥hītvā
juhoti
udvayaṃ
tamasaspari
udutyaṃ
citram
iti
\7\
Sentence: 8
aparaṃ
caturgr̥hītaṃ
gr̥hītvā
manasvatīṃ
juhoti
mano
jyotiḥ
iti
\8\
Sentence: 9
aparaṃ
caturgr̥hītaṃ
gr̥hītvā
lājamantreṇa
dvirāvartya
juhoti
\9\
Sentence: 10
atʰa
sruveṇa
vyāhr̥tīrhutvā
samāpyādityaṃ
vratar̥gbʰyāmupatiṣṭʰate
adābʰyo
bʰuvanāni
pracākaśat
trirantarikṣaṃ
savitā
mahitvanā
iti
dvābʰyām
\10\
Sentence: 11
atʰa
gokṣīramarkaṃ
spr̥ṣṭā
āyuṣyasūttamuktvā
prāśyācamya
punarādityamupatiṣṭʰate
acittī
yaccakr̥ma
iti
\11\
Sentence: 12
atʰārkādʰidaivatamudvāsyārkamutpāṭya
vyāhr̥tībʰiragnau
dagdʰvā
snātvā
yatkiñciddatvā
śuddʰo
bʰavati
\12\
Sentence: 13
sadya
evaṃ
kadal̥īvivāhaṃ
kuryāt
\13\
Sentence: 14
kadal̥īṃ
cʰitvā
trirātramaśucirbʰavati
\14\
Sentence: 15
atʰāpyudāharanti
arkodvāho
jaḍādīnāmucyate
tu
yavīyasaḥ
vivāhārtʰaṃ
muniśreṣṭʰaiḥ
tamutpāṭya
dahettadā
vyāhr̥tībʰistadā
datvā
yatʰāśakti
hiraṇyakam
snātvā
sadyaśśucirbʰūyādudvāhe
ca
tr̥tīyake
tr̥tīyā
strī
mriyeccʰīgʰraṃ
tasmādevaṃ
caredbudʰaḥ
rambʰodvāhaṃ
tatʰā
kuryāccʰitvā
tatraiva
mānavaḥ
trirātraṃ
sūtakaṃ
bʰūyāditi
bodʰāyano
'bravīt
\15\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
pañcamapraśne
pañcamo
'dʰyāyaḥ
Adhyaya: 6
atʰa
pañcamapraśne
ṣaṣṭʰo
'dʰyāyaḥ
Sentence: 1
atʰātaḥ
pañcamīśrāddʰaṃ
vyākʰyāsyāmaḥ
mārgaśīrṣyāṃ
mādʰyāṃ
proṣṭʰapadyāṃ
vopariṣṭātpañcamyāmārabʰya
saṃvatsaraṃ
vā
kuryāt
\1\
Sentence: 2
pūrvadine
vratī
bʰūyāt
idaṃ
kariṣyāmyevaṃ
kariṣyāmi
iti
\2\
Sentence: 3
brāhmaṇānnimantrayate
yonigotraśrutavr̥ttasampannān
\3\
Sentence: 4
asabandʰānapi
śrutavr̥ttasampannānnimantrayate
\4\
Sentence: 5
tasya
māsi
śrāddʰa
ukta
etāvadeva
nānā
\5\
Sentence: 6
purastātsviṣṭakr̥ta
etā
āhutīrjuhoti
āyuṣṭe
āyurdā
agne
jāto
yadagne
annapate
'nnasya
no
dehi
iti
catasraḥ
\6\
Sentence: 7
viṣṇusūktena
cānnasya
juhoti
\7\
Sentence: 8
atʰa
lājairjuhoti
puruṣasūktena
pratyr̥cam
\8\
Sentence: 9
atʰa
tilairjuhoti
śaṃ
no
devīḥ
prajāpate
imaṃ
yama
prastaram
vyāhr̥tībʰiśca
\9\
Sentence: 10
atʰājyasya
juhoti
agna
āyūṃṣi
pavase
agne
pavasva
yastvā
hr̥dā
kīriṇā
iti
catasraḥ
dʰātā
dadātu
no
rayimīśānaḥ
ityāntādanuvākasya
pratyr̥cam
ava
te
heḍaḥ
uduttamam
imaṃ
me
varuṇa
tattvā
yāmi
tvaṃ
no
agne
sa
tvaṃ
no
agne
tvamagne
ayā
'si
udvayaṃ
tamasaspari
udutyaṃ
citraṃ
vaiśvānaro
na
ūtyā
pr̥ṣṭo
divi
somo
dʰenum
iti
daśahotrādyaiṣṣaḍbʰiḥ
brāhmaṇa
ekahotā
iti
daśabʰiḥ
\
sviṣṭakr̥tprabʰr̥ti
siddʰamāpiṇḍadānāt
\10\
Sentence: 11
dakṣiṇenāgniṃ
dakṣiṇāgrān
darbʰān
saṃstīrya
teṣvannaśeṣaistrīn
piṇḍān
dadāti
\11\
Sentence: 12
daśame
'hani
vaivāhikaśrāddʰavat
bʰūmau
lepamantratrayāntaṃ
kr̥tvā
'tʰainān
saṃkṣāl̥anena
trirapasalaiḥ
pariṣiñcati
ūrjaṃ
vahantīḥ
iti
\12\
Sentence: 13
atʰa
madʰyamapiṇḍaṃ
patnyai
prayaccʰati
vīraṃ
me
datta
pitaraḥ
iti
\13\
Sentence: 14
taṃ
patnī
prāśnāti
ādʰatta
pitaro
garbʰaṃ
kumāraṃ
puṣkarasrajam
\
yatʰeha
puruṣo
hasat
iti
pumāṃsa
eva
me
putrā
jāyeram
iti
brāhmaṇam
\14\
Sentence: 15
jayaprabʰr̥ti
siddʰamādʰenuvarapradānāt
\15\
Sentence: 16
yadi
jīvapitā
piṇḍaṃ
na
dadyāt
pitr̥bʰyassvadʰā
iti
mantrān
sannamayya
prācīmudīcīṃ
vā
diśamupaniṣkramya
catuṣpatʰe
darbʰastambeṣu
balimupaharati
\16\
Sentence: 17
namastriyai
namaḥ
puṃse
namassavayase
namaḥ
śuklāya
kr̥ṣṇadantāya
pāpināṃ
pataye
namaḥ
\17\
Sentence: 18
ye
me
prajāmupalopayanti
grāme
vasanta
uta
vā
'raṇye
tebʰyo
namo
astu
balimetebʰyo
harāmi
svasti
me
'stu
prajāṃ
me
dadʰa
iti
\18\
Sentence: 19
saha
devamanuṣyā
asmin
loke
purā
babʰūvuratʰa
devāḥ
karmabʰirdivaṃ
jagmurahīyanta
manuṣyāsteṣāṃ
ye
tatʰā
karmāṇyārabʰante
saha
devairbrahmaṇā
cāmuṣmin
loke
bʰavantyatʰaitanmanuśśrāddʰaśabdaṃ
karma
provāca
prajāniśśreyasāya
iti
pañcamyāṃ
śrāddʰena
bahvayatyo
bʰavati
\
na
cānapatyaḥ
pramīyate
\
śrāddʰena
vārṣayo
divamāgaccʰan
iti
\19\
Sentence: 20
vijñāyate
ca
prajāmanuprajāyase
\
tadu
te
martyāmr̥tam
iti
\20\
Sentence: 21
tasminprajāpatau
yatnaḥ
kāryaḥ
\
atrodāharanti
\21\
Sentence: 22
parānapaharedyastu
bālavr̥kṣān
cʰinatti
yaḥ
bʰakṣayandaṇḍiśiśukāngurūnvā
sarvadā
dviṣan
\22\
Sentence: 23
paraputrāṃśca
yo
dveṣṭi
krīḍan
baddʰamr̥gādibʰiḥ
nirdayassarvabʰūteṣu
pitr̥pūjāṃ
vilopayan
\23\
Sentence: 24
sa
vadʰyo
mr̥taputro
vā
bʰavetteṣāṃ
tu
niṣkr̥tiḥ
maunī
vratī
haviṣyāśī
hūyate
niyatendriyaḥ
\24\
Sentence: 25
juhvā
gʰr̥tena
kūśmāṇḍairgaṇānaṣṭau
gʰr̥todanaiḥ
japan
vā
pauruṣaṃ
sūktaṃ
hemagobʰūtilān
dadat
\25\
Sentence: 26
kr̥ccʰrātikr̥ccʰraiḥ
japakr̥nmucyate
so
'hasaḥ
kṣaṇāt
ityāha
bʰagavān
bodʰāyanaḥ
\26\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
pañcamapraśne
ṣaṣṭʰo
'dʰyāyaḥ
Adhyaya: 7
atʰa
pañcamapraśne
saptamo
'dʰyāyaḥ
Sentence: 1
atʰāto
vanaspatihomaṃ
vyākʰyāsyāmaḥ
kramukapanasanāl̥ikerakadal̥īṣvanyasmin
pakve
brāhmaṇairbandʰubʰissahāgatya
yajamānaḥ
kramukādivr̥kṣamadʰye
atʰa
devayajanollekʰanaprabʰr̥tyā
'gnimukʰātkr̥tvā
'gnerdakṣiṇato
vrīhīnavakīrya
medʰāṃ
ma
indraḥ
iti
śrīdevīṃ
sarasvatīmāvāhya
prāgādyaṣṭadikpālānāvāhya
caturaḥ
pratidiśaṃ
kramukādivr̥kṣānarcayitvā
catasra
oṣadʰīsteṣāṃ
pārśve
nidʰāya
uccʰrayasva
vanaspate
iti
gomayaṃ
kramukamūle
nidʰāya
lājaiḥ
puṣpairakṣataissaṃprakīrya
pūrṇapātraṃ
nidʰāya
kṣetrasya
pate
iti
kṣetramabʰyarcya
yā
jātā
oṣadʰayaḥ
yā
te
dʰāmāni
yā
oṣadʰayassomarājñīḥ
śataṃ
vo
amba
aśravaṃ
hi
bʰūridāvattarāvām
iti
vanaspatibʰyassvāhā
ityetenānuvākena
havirājyacarūn
hutvā
jayādi
pratipadyate
\
pariṣecanāntaṃ
kr̥tvā
brāhmaṇān
bʰojayitvā
dakṣiṇābʰissaṃpūjya
svastisūktenādʰvaryurāśiṣo
vācayitvā
'
'cāryāya
dakṣiṇāṃ
dadātītyāha
bʰagavān
bodʰāyanaḥ
\1\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
pañcamapraśne
saptamo
'dʰyāyaḥ
Adhyaya: 8
atʰa
pañcamapraśne
aṣṭamo
'dʰyāyaḥ
Sentence: 1
atʰāta
ugraratʰaśāntividʰiṃ
vyākʰyāsyāmaḥ
brāhmaṇarājanyavaiśyānāṃ
janmadinādārabʰya
ṣaṣṭitamasaṃvatsare
janmamāse
janmanakṣatre
gomayena
gocarmamātraṃ
caturaśraṃ
stʰaṇḍilaṃ
kr̥tvā
tasyāgneyadigbʰāge
niṣkadvayena
mr̥tyupratimāṃ
kr̥tvā
dʰānyānāmupari
yatʰāvidʰi
kalaśastʰāpanaṃ
kr̥tvā
kalaśasyopari
pratimāṃ
pūjayet
apaitu
mr̥tyuḥ
paraṃ
mr̥tyo
mā
nastoke
triyambakam
ityaṣṭottaraśatavāraṃ
japitvā
'tʰa
devayajanollekʰanaprabʰr̥tyāgnimukʰāntaṃ
kr̥tvā
pakvājjuhoti
dviravadānam
mā
no
mahāntam
iti
puronuvākyāmanūcya
mā
nastoke
iti
yājyayā
juhoti
\1\
Sentence: 2
atʰājyāhutīrupajuhoti
gʰr̥tasūktena
pratyr̥cam
\2\
Sentence: 3
sviṣṭakr̥tprabʰr̥ti
siddʰamādʰenuvarapradānāt
\3\
Sentence: 4
atʰāgreṇāgniṃ
dūrvāstambeṣu
hutaśeṣaṃ
nidadʰāti
\4\
Sentence: 5
apareṇāgniṃ
prāṅmukʰa
upaviśya
mr̥tyusuktapurāṇayantraiḥ
kalaśodakenātmānamabʰiṣicyācāryaṃ
saṃpūjya
r̥tvigbʰyo
yatʰāśakti
dakṣiṇāṃ
datvā
brāhmaṇān
bʰojayedityāha
bʰagavān
bodʰāyanaḥ
\5\
iti
bodʰāyanīye
gr̥hyaśeṣasūtre
pañcamapraśne
aṣṭamo
'dʰyāyaḥ
Adhyaya: col.
Sentence: 1
atʰāta
ugraratʰaśāntividʰim
\
atʰāto
vanaspatihomam
\
atʰātaḥ
pañcamīśrāddʰam
\
atʰāto
'rkodvāham
\
atʰāto
mr̥ttikāsnānavidʰim
\
atʰartuśāntim
\
atʰa
vivāhyakanyā
\
atʰāgnimukʰaprayogaḥ
\8\
Sentence: 2
atʰāgnimukʰaprayogaḥ
\
atʰa
vivāhyakanyā
\
atʰartuśāntim
\
atʰāto
mr̥ttikāsnānam
\
atʰāto
'rkodvāham
\
atʰātaḥ
pañcamīśrādʰam
\
atʰāto
vanaspatihomam
\
atʰāta
ugraratʰaśāntividʰim
\9\
iti
bodʰāyanīyagr̥hyaśeṣasūtre
pañcamapraśnaḥ
iti
bodʰāyanīyagr̥hyaśeṣasūtraṃ
samāptam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.