TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 11
Previous part

Prasna: 5 
Adhyaya: 1    
atʰa pañcamapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    atʰāgnimukʰaprayogaḥ \1\
Sentence: 2    
śucau same deśe gomayena gocarmamātraṃ stʰaṇḍilamupalipya tatra prāṅmukʰassnānādipañcakaṃ kr̥tvopaviśya spʰyenoddʰatyāvokṣya pañcaprastʰasikatābʰisstʰaṇḍilakaraṇaṃ vyāhr̥tībʰirniyupyāratnimātraṃ samacaturaśraṃ kr̥tvā tasmin prādeśamātraṃ caturaśraṃ darbʰaiḥ triḥprācīnamullikʰedaṅguṣṭʰānāmikābʰyāṃ kaniṣṭʰikayā brahma jajñānam iti madʰye \ dakṣiṇe nāke suparṇam uttare āpyāyasva iti trirudīcīnam \ madʰye yo rudraḥ ityapa upaspr̥śya paścime idaṃ viṣṇuḥ prācyāṃ indraṃ viśvā avīvr̥dʰan iti darbʰaṃ nirasyāpa upaspr̥śyāgnerāsanaṃ kalpayitvā yatʰoktamagniṃ patnyāhr̥tamaṅgārarūpaṃ vyāhr̥tībʰirniyupya tatpātre 'kṣatajalaṃ ninayet \2\
Sentence: 3    
atʰa prokṣitastʰūlakāṣṭʰatrayeṇa tūṣṇīmanvādʰāyopatiṣṭʰate 'gnim juṣṭo damūnāḥ iti \3\
Sentence: 4    
atʰāsanaṃ kalpayitvā tr̥ṇaṃ nirasyāpa upaspr̥śyātra pūrve dakṣiṇataḥ paścāduttarato 'tʰainaṃ pradakṣiṇamagniṃ parisamūhya paryukṣya paristīrya dakṣiṇānuttarānuttarānadʰarān \4\
Sentence: 5    
pātrottarāsanaṃ brahmadakṣiṇāsanaṃ praṇītottarāsanaṃ paścādātmāsana sarvaṃ kalpayitvā pātrāṇi sādayedājyastʰālīṃ sruvaṃ ca juhūṃ praṇītāṃ ca carustʰālīṃ prokṣaṇīṃ cedʰmābarhiścedʰmapravraścanāni mekṣaṇaṃ ca sādayitvā darbʰaiḥ praticcʰādya śūrpaṃ kr̥ṣṇājinaṃ cetyatra darvīhomo vikalpe \5\
Sentence: 6    
atʰa barhiṣaḥ pavitre kurute prādeśamātre same apraticcʰinnāgre anakʰaccʰinne taruṇe tūṣṇīmadbʰiranumr̥jya kr̥tvā prokṣaṇyāṃ nidʰāyāpa ānīya trirutpūyādbʰiḥ prokṣyottānāni pātrāṇi kr̥tvā visrasyedʰmaṃ triḥ prokṣya brāhmaṇamiṣṭivaddakṣiṇata upaveśya oṃ bʰūrbʰuvassuvarbrahman brahmāsi namaste brahman brahmaṇe iti brāhmaṇamupatiṣṭʰata ādiśo vyunnayanādāste \6\
Sentence: 7    
yadvā kūrcamupaveśyābʰyarcya praṇītāyāṃ sapavitrāyāṃ varuṇaṃ pūjayitvā saha pavitreṇa nāsikāsamamuttʰāpyottaratassādayanti bʰūrbʰuvassuvaroṃ varuṇosi gʰr̥tavrato vāruṇamasi iti tamabʰyarcya darbʰaiḥ praticcʰādyātʰa vrīhīnnirvapati amuṣmai vo juṣṭaṃ nirvapāmi iti tūṣṇīṃ \ evaṃ trissakr̥ttūṣṇīm \7\
Sentence: 8    
tatʰā tānabʰyukṣyāvahatya triṣpʰalīkr̥tya triḥprakṣāl̥ya nidadʰāti \ taṇḍulānvā nirvapati \ tānabʰyukṣya triḥ prakṣāl̥ayaivaṃ nidadʰāti \ stʰālyāmapaḥ payo vānīyādʰiśritya tiraḥpavitraṃ taṇḍulānāvapati \8\
Sentence: 9    
atʰa pakvamodanaṃ pāyasaṃ yācati \9\
Sentence: 10    
tamabʰyukṣya sruveṇa praṇītājalaṃ ninayati \10\
Sentence: 11    
agnāvadʰiśrityātʰājyastʰālyāmājyaṃ nirūpyodīco 'ṅgārānnirūhya vyantān kr̥tvā teṣvadʰiśrityābʰidyotanenābʰidyotya dve darbʰāgre praccʰidya prakṣāl̥ya pratyasya punarabʰidyotyobʰayaṃ triḥ paryagni kr̥tvā vartma kurvannudagudvāsya pratyūhyāṅgārānatʰainadudīcīnāgrābʰyāṃ pavitrābʰyāṃ punarāhāraṃ trirutpūya visrasya pavitra adbʰissaṃspr̥śyāgnāvanupraharati \11\
Sentence: 12    
atʰa sruvaṃ juhūṃ mekṣaṇaṃ ca saṃmr̥jya trirantaratastrirbāhyatastatʰā mūlairmūlaṃ saṃmr̥jyādbʰissaṃspr̥śya punarniṣṭapya nidadʰāti krameṇa \12\
Sentence: 13    
atʰa darbʰānadbʰissaṃspr̥śyāgnāvanupraharati \13\
Sentence: 14    
paścādagnerbarhistīrtvā tatrājyaṃ nidadʰāti carumabʰicāryodañcamudvāsya barhiṣyāsādya pratiṣṭʰitamabʰigʰārayati \14\
Sentence: 15    
stʰaviṣṭo madʰyamo drāgʰīyān dakṣiṇato 'ṇiṣṭʰo hrasiṣṭʰa uttarata ūrdʰve samidʰāvādadʰāti \15\
Sentence: 16    
atʰāgniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam anumate 'numanyasva iti paścādudīcīnaṃ sarasvate 'numanyasva ityuttarataḥ prācīnaṃ deva savitaḥ prasuva iti samantaṃ pradakṣiṇam \ samantameva tūṣṇīṃ pariṣiñcati \16\
Sentence: 17    
atʰāgnimaindrādikrameṇābʰyarcya parisamidʰaṃ śinaṣṭi \ brāhmaṇenānujñātassvāhākāreṇābʰyādʰāyānūyājasamidʰamidʰmasaṃnahanaṃ praṇītāpātra nidʰāyāgʰārāvāgʰārayati prajāpataye svāhā iti manasottare paridʰisandʰau saṃspr̥śyākṣṇayā santatam \ indrāya svāhā ityupāṃśu dakṣiṇe paridʰisandʰau saṃspr̥śyākṣṇayā santatam \17\
Sentence: 18    
atʰājyabʰāgau juhoti agnaye svāhā ityuttarārdʰapūrvārdʰe \18\
Sentence: 19    
pratimukʰaṃ prabāhugjuhoti somāya svāhā iti dakṣiṇārdʰapūrvārdʰe 'tʰāgnimukʰaṃ juhoti yuktaḥ catasraḥ ārabʰya vyāhr̥tyantaṃ hutvā 'tʰa caruprāyaścittaṃ hutvā carumabʰigʰāryātʰāvratyaprāyaścittaṃ kr̥tvā sruveṇa juhvāmupastīrya mekṣaṇena carumāloḍya pūrvārdʰādavadāyāparārdʰādavadyatyabʰigʰārayati pratyanakti purastāt sruvāhutiṃ hutvā yatʰoktaṃ pakvājjuhotyupariṣṭāt sruvāhutiṃ ca \19\
Sentence: 20    
atʰopastīryottarārdʰāt sviṣṭakr̥tsakr̥davadyati dvirabʰigʰārayati na ityanaktyantaḥparidʰi saha mekṣaṇena sādayitvā yatʰoktamājyāhutīrjuhoti \20\
Sentence: 21    
atʰa purastātsruvāhutiṃ sviṣṭakr̥tamupariṣṭāt sruvāhutiṃ ca hutvā 'pa upaspr̥śya mekṣaṇamagnau prahr̥tyātʰainatsaṃsrāveṇābʰijuhoti sruksruvābʰyām \21\
Sentence: 22    
juhūsaṅkṣāl̥anamantaḥparidʰi ninayati \22\
Sentence: 23    
nirṇijya srucaṃ niṣṭapyādbʰiḥ pūrayitvā bahiḥparidʰi ninayati \23\
Sentence: 24    
stʰālīpāke 'ntaḥparidʰi vahiḥparidʰi samantrakam \24\
Sentence: 25    
atʰānūyājasabʰidʰamādʰāyedʰmasaṃhanamadbʰissaṃspr̥śyāgnāvanupraharati \25\
Sentence: 26    
atʰa jayānabʰyātānān rāṣṭrabʰr̥to 'mātyahomāṃśca hutvā 'tʰa caturgr̥hītena struveṇa prājāpatyaṃ hutvā idʰmapravraścanānyabʰyādʰāya prāyaścittāni sauviṣṭakr̥taṃ ca hutvā struveṇa paridʰīnanakti \26\
Sentence: 27    
atʰa paristarāṃtsamullipyājyastʰālyāṃ prastaravadbarhiraktvā tr̥ṇaṃ praccʰādyāgnāvanupraharati \27\
Sentence: 28    
apa upaspr̥śya tr̥ṇaṃ ca madʰyamaṃ paridʰimanupraharati \28\
Sentence: 29    
atʰetarāvupasamasyatyūrdʰvasamidʰau ca \29\
Sentence: 30    
atʰainān saṃsrāveṇābʰijuhoti vasubʰyaḥ iti \30\
Sentence: 31    
atra baliṃ prāśanaṃ cānyatropanayanādanyāni tattaduktakarmāṇi \31\
Sentence: 32    
atʰāgniṃ pariṣiñcati anvamam̐stʰāḥ prāsāvīḥ iti \32\
Sentence: 33    
varuṇamudvāsya barhiṣi diśo vyunnīya prācyām ityādinā svayaṃ ca prokṣya brahmaṇe varaṃ datvā caruśeṣaṃ sagʰr̥taṃ brahmāṇaṃ visr̥jati \33\
Sentence: 34    
stʰālīpākanakṣatrahomāyuṣyahomādiṣu prāśanamuktam \34\
Sentence: 35    
pañcāvattināṃ pañcāvadānaṃ madʰyāt pūrvārdʰādaparārdʰādavadyati \35\
Sentence: 36    
sviṣṭakr̥ta uttarārdʰāt dviravadyati \36\
Sentence: 37    
śeṣaṃ pūrvavat \37\
Sentence: 38    
atʰa bahudevatye dvitīyamavadānamaparārdʰādavadāya pūrvārdʰādavadyati \ sarvamevamā 'ntāt \38\
Sentence: 39    
atʰa sviṣṭakr̥ta upastīrya yāvatī devatāsaṅkʰyā tāvadavadānaṃ sakr̥tsakr̥t \ śeṣaṃ samānam \39\
Sentence: 40    
tatʰā madʰyādaparārdʰātpūrvārdʰādavadyati \40\
Sentence: 41    
sviṣṭakr̥to dvirdviravadyati \ śeṣaṃ samānaṃ bʰavati \41\
Sentence: 42    
sarvanyāyaṃ jñātvācāryamukʰena kuryāt \42\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa pañcamapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
atʰa vivāhyakanyārajasvalāprāyaścittādividʰiṃ vyākʰyāsyāmaḥ


Sentence: v.1a    
vivāhe vitate yajñe homakāla upastʰite
Sentence: v.1b    
kanyāmr̥tumatīṃ dr̥ṣṭvā katʰaṃ kurvanti yājñikāḥ \1\

Sentence: v.2a    
yajaḥ pavitraissāvitryā prokṣayetpūtavāribʰiḥ
Sentence: v.2b    
anena cānuvākena pavamānassuvādinā \2\

Sentence: v.3a    
srāpayitvā 'tʰa vidvadbʰiranyavastrādalaṅkr̥tām
Sentence: v.3b    
pūrṇāhutyatʰa mindābʰyāṃ mahāvyāhr̥tibʰissaha \3\

Sentence: v.4a    
hutvā tantumatīṃ caiva vyāhr̥tībʰistatʰaiva ca
Sentence: v.4b    
anājñātaṃ ca vidvadbʰiśśeṣaṃ kāryaṃ samācaret \4\

Sentence: v.5a    
pradʰānahome nirvr̥tte malavadvāsasī bʰavet
Sentence: v.5b    
triyahe paryavete 'tʰa śeṣakāryaṃ samācaret \5\

Sentence: v.6a    
lājamājyaṃ sruvaṃ caiva praṇītāśmānameva ca
Sentence: v.6b    
sarvamabʰyantaraṃ kr̥tvā brahmaivaiko bahirbʰavet \6\

Sentence: v.7a    
dakṣiṇāṃ diśamāśritya yamo mr̥tyuśca tiṣṭʰati
Sentence: v.7b    
dampatyo rakṣaṇārtʰāya brahmaivaiko bahirbʰavet \7\

Sentence: v.8a    
aṅgul̥yagrairna hotavyaṃ na kr̥tvā 'ñjalibʰedanam
Sentence: v.8b    
dañjalervāmabʰāgena lājahoma iti smr̥taḥ \8\

Sentence: v.9a    
ādyaṃ pradakṣiṇaṃ kuryādbrahmaṇā saha mānavaḥ
Sentence: v.9b    
pradakṣiṇatrayaṃ paścādvinā tamiti kecana \9\

Sentence: v.10a    
nāmādināndīkaraṇamāśiṣaṃ dvijabʰojanam
Sentence: v.10b    
rakṣābandʰanamannādi caul̥ādyaṅkurameva ca \10\

Sentence: v.11a    
garbʰavarjotsavātpūrvamayuge 'hnyaṅkurārpaṇam
Sentence: v.11b    
pradoṣe 'tʰa sāyāhne guṇādʰiky 'hni veṣyate \11\

Sentence: v.12a    
ādʰānagarbʰasaṃskārajātakarmāṇi nāma ca
Sentence: v.12b    
hitvā 'nyatra vidʰātavyaṃ maṅgal̥āṅkuravāpanam \12\

Sentence: v.13a    
puṃsi nāmānnacaul̥opasnānapāṇigraheṣu ca
Sentence: v.13b    
agnyādʰāne ca some ca daśasvabʰyudayaṃ smr̥tam \13\

Sentence: v.14a    
ādʰāne somayāge ca dampatyorubʰayorapi
Sentence: v.14b    
sīmante puṃsave garbʰe striyā eva tu kautukam \14\




iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne dvitīyo 'dʰyāyaḥ



Adhyaya: 3    
atʰa pañcamapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰa r̥tuśāntiṃ vyākʰyāsyāmaḥ titʰivāranakṣatrayogakaraṇalagnadoṣaśāntyartʰaṃ caturtʰe pañcame 'hni śāntisnānaṃ prakurvīta \1\
Sentence: 2    
devālaye gr̥he prastʰāṣṭabʰirdʰānyaistadardʰaṃ taṇḍulaistadardʰaṃ tilaiścoparyupari caturaśramaratnimātraṃ caturaśraṃ stʰaṇḍilaṃ kr̥tvā tanmadʰye nal̥inamullikʰya tasmin tantuveṣṭitaṃ kumbʰaṃ nidʰāya tūṣṇīṃ saṃskr̥tābʰiradbʰiḥ prokṣya brahma jajñānam iti kumbʰaṃ nidʰāya sapavitreṇa āpo idaṃ sarvam ityetenānuvākena abliṅgābʰiśca kumbʰamudakaiḥ pūrayitvā gandʰādibʰiralaṅkr̥tya kūrcamantardʰāya gajāśvaratʰavalmīkamr̥damāhr̥tya gokulāt catuṣpatʰādrājagr̥hāttulasībilvamūlayoḥ \2\
Sentence: 3    
devālayātparvatādvā gr̥hṇīyātpañca mr̥ttikāḥ pālāśodumbarāśvattʰavaṭaplakṣakayājñiṣu \3\
Sentence: 4    
jambūbilvakapittʰāmraśirīṣeṣu ca pallavān teṣāṃ tvacaśca pañcaiva gr̥hṇīyātsaṃbʰaveṣu vai \4\
Sentence: 5    
ityuktarītyā pañca mr̥ttikāḥ pañca pallavān pañca tvacaśca nikṣipya navaratnamīṣatkāñcanaṃ navavastreṇāccʰādya cūtapallavairbilvapallavairvā 'vakīrya nāl̥ikerapʰalenāpidʰāya darbʰairdūrvādinā praticcʰādyālaṅkr̥tya saṃparistīrya puruṣaṃ puṇḍarīkākṣaṃ dʰyātvā kumbʰaṃ saṃpūjya śrotriyān viprān ṣaḍaṣṭau varaṇapūrvakamabʰyarcyācāryaṃ cābʰyarcayet \5\
Sentence: 6    
ta r̥tvijaḥ kumbʰamanvārabʰya vaiṣṇavīṃ gāyatrīmaṣṭasahasramaṣṭaśataṃ vadanto vedādīn āpo hiṣṭʰā mayobʰuvaḥ iti tisraḥ hiraṇyavarṇāḥ pavamānaḥ ityanuvākau varuṇasūktaṃ śrīsūktaṃ puruṣasūktaṃ pañcaśāntim r̥cāṃ prācī ityetamanuvākaṃ ca japeyuḥ \ namo brahmaṇa iti paridʰānāyāṃ triranvāha iti brāhmaṇam \6\
Sentence: 7    
praṇavenottʰāpya ābʰirgīrbʰiḥ iti japeyuḥ \7\
Sentence: 8    
atʰālaṅkr̥tāmaṅkaṇa uruviṣṭara āsīnāṃ devasya tvā iti tribʰiḥ prokṣya r̥taṃ ca satyaṃ ca iti tribʰirmantraiḥ r̥tvijaḥ snāpayeyuḥ \8\
Sentence: 9    
tato nārīṃ pañcagavyaṃ prāśayet \9\
Sentence: 10    
gāyatryā gr̥hya gomūtraṃ gandʰadvāreti gomayam āpyāyasveti ca kṣīraṃ dadʰikrāvṇeti vai dadʰi tatʰā śukramasītyājyaṃ devasya tvā kuśodakam iti pañcagavyam \10\
Sentence: 11    
atʰa śucau same deśe gomayena gocarmamātraṃ caturaśramupalipya laukikamagniṃ śrotriyāgārādāhr̥tya svagr̥hyoktavidʰānenā 'gnimukʰāt kr̥tvā pālāśasamidbʰiraṣṭottaraśataṃ viṣṇusūktena juhuyāt \11\
Sentence: 12    
tatʰā brahmasūktenānnaṃ rudrasūktenājyam \12\
Sentence: 13    
etāni sūktānyaṣṭādaśakr̥tvaḥ pratyekamāvartayettadānīṃ aṣṭottaraśataṃ saṃpadyate \13\
Sentence: 14    
atʰartunakṣatrasya samidannājyāhutīḥ pratyekamaṣṭāviṃśatikr̥tvaḥ tanmantreṇa juhuyāt \14\
Sentence: 15    
mantrau caturdaśakr̥tva āvartayet \15\
Sentence: 16    
atʰa triyambakena tilahomamaṣṭottaraśataṃ juhuyāt \16\
Sentence: 17    
atʰājyāhutīrgʰr̥tasūktenāṣṭau juhuyāt \17\
Sentence: 18    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \18\
Sentence: 19    
atʰa r̥tvigbʰyo dakṣiṇāṃ dadātyācāryāya viśeṣataḥ \19\
Sentence: 20    
evaṃ yadi śāntiṃ kuryāttato nārī doṣānmucyate sarvāriṣṭaśāntirastvityāha bʰagavān bodʰāyanaḥ \20\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa pañcamapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰāto mr̥ttikāsnānavidʰiṃ vyākʰyāsyāmaḥ brahmacārī gr̥hastʰo vānaprastʰaḥ parivrājako aśvakrānte sahasraparamā devī iti bʰūmiṃ dūrvābʰirabʰimantrya uddʰr̥tā 'si iti nadītaṭe loṣṭamādāya kāṇḍātkāṇḍātprarohantī iti dvābʰyāṃ dūrvāmādāya mr̥ttike hana me pāpam iti dūrvā loṣṭe pratiṣṭʰāpya yata indra bʰayāmahe svastidā viśaspatiḥ svasti na indro vr̥ddʰaśravāḥ trātāramindram āpāntamanyuḥ paraṃ mr̥tyo anu parehi iti ṣaḍbʰiḥ pratimantraṃ pradakṣiṇaṃ pratidiśaṃ loṣṭamutsr̥jya gandʰadvārām iti loṣṭamādāya udutyaṃ jātavedasam iti loṣṭamādityaṃ darśayitvā śrīrme bʰajatvalakṣmīrme naśyatu iti śiraḥ pradakṣiṇīkr̥tya sahasraśīrṣā iti śira ālipya viṣṇumukʰāḥ iti mukʰam ojo grīvābʰiḥ iti grīvāṃ mahām̐ indro vajrabāhuḥ iti bāhū somānam̐ svaraṇam iti kakṣaḥ śarīraṃ yajñaśamalam iti śarīraṃ nābʰirme cittam iti nāmiṃ āpāntamanyuḥ iti kaṭim viṣṇo rarāṭamāsi iti pr̥ṣṭʰam varuṇasya skambʰanamasi iti meḍʰram ānandanandau ityaṇḍau uruvorojaḥ ityūrū ūrū aratnī iti jānunī jaṅgʰābʰyām iti jaṅgʰayoḥ caraṇaṃ pavitram iti caraṇau idaṃ viṣṇuḥ trīṇi padā iti dvābʰyāṃ pādau sajoṣā indra iti śeṣaṃ dūrvāsahitaṃ loṣṭaṃ śirasi nidʰāya hiraṇyaśr̥ṅgam iti tīrtʰaṃ gatvā sumitrā na āpa oṣadʰayassantu ityātmānamabʰiṣiñcet \ udakāñjalimādāya loṣṭadeśe ninīya durmitrāstasmai bʰūyāsuḥ iti pratʰamaṃ yo 'smān dveṣṭi iti dvitīyaṃ yaṃ ca vayaṃ dviṣmaḥ iti tr̥tīyam \ hiraṇyaśr̥ṅgam iti caturtʰaṃ āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityanuvākena ca mārjayitvā namo 'gnaye 'psumate iti namaskr̥tya yadapāṃ krūram ityadbʰiḥ trirāvr̥tya imaṃ me gaṅge ityabʰimantrya r̥taṃ ca satyaṃ ca ityagʰamarṣaṇasūktenāpo 'vagāhya eṣa bʰūtasya iti mārjayitvā ārdraṃ jvalati iti pītvā akāryakārī iti punaravagāhya devānr̥ṣīn pitr̥̄n tarpayitvā yekecāsmatkule jātā aputrā gotriṇo mr̥tāḥ \ te gr̥hṇantu mayā dattaṃ vastraniṣpīḍanodakam \ iti vastraṃ niṣpīḍya śucī vo havyā iti vastraṃ prokṣya devasya tvā iti vastramādāya avadʰūtam ityavadʰūya udutyaṃ citram iti vastramādityaṃ darśayitvā āvahantī vitanvānā iti vāsaḥ paridʰāya dvirācamyotkrāmantu bʰūtapretapiśācādyāssarve te bʰūmibʰārakāḥ \ sarveṣāmavirodʰena brahmakarma samārabʰe \ iti darbʰāsanaṃ pratiṣṭʰāpyopya triḥ prāṇānāyamyāṣṭottaraśataṃ gāyatrīṃ japet \2\
Sentence: 3    
brāhmaṇaḥ pūto bʰavati \3\
Sentence: 4    
brahmahatyāgovadʰagurutalpasugapānasuvarṇasteyādisarvapāpapraṇāśanamiti vijñāyate \4\
Sentence: 5    
hitvā taddehaṃ
janārdanaṃ prapadyata ityāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa pañcamapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'rkodvāhaṃ vyākʰyāsyāmaḥ mūkāndʰabadʰirādīnāṃ jaḍānāṃ ca tr̥tīyavivāhināṃ ca \1\
Sentence: 2    
pūrvapakṣe puṇye nakṣatre pūrvāhne brahmasamūhe grāmātprācīṃ vodīcīṃ diśamupaniṣkramya yatraiko bālo 'rko bʰavati tasyottarata upalipya svayaṃ snātvā 'rkaṃ ca snāpayitvā pādau prakṣāl̥yācamyālaṅkr̥tya tantreṇa nāndīmukʰaṃ kr̥tvā svastisūktaṃ vācayitvā yatkiṃciddʰiraṇyaṃ gr̥hītvā āsatyena iti japitvā brāhmaṇebʰyo datvā 'laṅkr̥tyārkaṃ spr̥ṣṭvā ' 'dityamupatiṣṭʰate sūryo devīm iti pañcabʰiḥ \2\
Sentence: 3    
atʰa vastraṃ māṅgalyasūtraṃ cārke badʰvā puṇyāhaṃ svasti r̥ddʰim iti vācayedādityotra devatā \3\
Sentence: 4    
pūrvoktavidʰinā 'gnimukʰamupasamādʰāya saṃparistīryājyaṃ saṃskr̥tya sruksruvaṃ saṃmr̥jyādityaṃ dʰyāyannarkaṃ gr̥hṇāti hastaḥ prayaccʰatvamr̥tam iti \4\
Sentence: 5    
atʰāgniṃ pradakṣiṇaṃ karoti pari tvā 'gne puraṃ vayam iti \5\
Sentence: 6    
atʰārkamūlaṃ spr̥ṣṭvā ' 'dityabʰīkṣate abʰīvr̥taṃ śakunairviśvarūpam iti \6\
Sentence: 7    
atʰa vyāhr̥tīrhutvā sruci caturgr̥hītaṃ gr̥hītvā juhoti udvayaṃ tamasaspari udutyaṃ citram iti \7\
Sentence: 8    
aparaṃ caturgr̥hītaṃ gr̥hītvā manasvatīṃ juhoti mano jyotiḥ iti \8\
Sentence: 9    
aparaṃ caturgr̥hītaṃ gr̥hītvā lājamantreṇa dvirāvartya juhoti \9\
Sentence: 10    
atʰa sruveṇa vyāhr̥tīrhutvā samāpyādityaṃ vratar̥gbʰyāmupatiṣṭʰate adābʰyo bʰuvanāni pracākaśat trirantarikṣaṃ savitā mahitvanā iti dvābʰyām \10\
Sentence: 11    
atʰa gokṣīramarkaṃ spr̥ṣṭā āyuṣyasūttamuktvā prāśyācamya punarādityamupatiṣṭʰate acittī yaccakr̥ma iti \11\
Sentence: 12    
atʰārkādʰidaivatamudvāsyārkamutpāṭya vyāhr̥tībʰiragnau dagdʰvā snātvā yatkiñciddatvā śuddʰo bʰavati \12\
Sentence: 13    
sadya evaṃ kadal̥īvivāhaṃ kuryāt \13\
Sentence: 14    
kadal̥īṃ cʰitvā trirātramaśucirbʰavati \14\
Sentence: 15    
atʰāpyudāharanti arkodvāho jaḍādīnāmucyate tu yavīyasaḥ vivāhārtʰaṃ muniśreṣṭʰaiḥ tamutpāṭya dahettadā vyāhr̥tībʰistadā datvā yatʰāśakti hiraṇyakam snātvā sadyaśśucirbʰūyādudvāhe ca tr̥tīyake tr̥tīyā strī mriyeccʰīgʰraṃ tasmādevaṃ caredbudʰaḥ rambʰodvāhaṃ tatʰā kuryāccʰitvā tatraiva mānavaḥ trirātraṃ sūtakaṃ bʰūyāditi bodʰāyano 'bravīt \15\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne pañcamo 'dʰyāyaḥ

Adhyaya: 6    
atʰa pañcamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ pañcamīśrāddʰaṃ vyākʰyāsyāmaḥ mārgaśīrṣyāṃ mādʰyāṃ proṣṭʰapadyāṃ vopariṣṭātpañcamyāmārabʰya saṃvatsaraṃ kuryāt \1\
Sentence: 2    
pūrvadine vratī bʰūyāt idaṃ kariṣyāmyevaṃ kariṣyāmi iti \2\
Sentence: 3    
brāhmaṇānnimantrayate yonigotraśrutavr̥ttasampannān \3\
Sentence: 4    
asabandʰānapi śrutavr̥ttasampannānnimantrayate \4\
Sentence: 5    
tasya māsi śrāddʰa ukta etāvadeva nānā \5\
Sentence: 6    
purastātsviṣṭakr̥ta etā āhutīrjuhoti āyuṣṭe āyurdā agne jāto yadagne annapate 'nnasya no dehi iti catasraḥ \6\
Sentence: 7    
viṣṇusūktena cānnasya juhoti \7\
Sentence: 8    
atʰa lājairjuhoti puruṣasūktena pratyr̥cam \8\
Sentence: 9    
atʰa tilairjuhoti śaṃ no devīḥ prajāpate imaṃ yama prastaram vyāhr̥tībʰiśca \9\
Sentence: 10    
atʰājyasya juhoti agna āyūṃṣi pavase agne pavasva yastvā hr̥dā kīriṇā iti catasraḥ dʰātā dadātu no rayimīśānaḥ ityāntādanuvākasya pratyr̥cam ava te heḍaḥ uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayā 'si udvayaṃ tamasaspari udutyaṃ citraṃ vaiśvānaro na ūtyā pr̥ṣṭo divi somo dʰenum iti daśahotrādyaiṣṣaḍbʰiḥ brāhmaṇa ekahotā iti daśabʰiḥ \ sviṣṭakr̥tprabʰr̥ti siddʰamāpiṇḍadānāt \10\
Sentence: 11    
dakṣiṇenāgniṃ dakṣiṇāgrān darbʰān saṃstīrya teṣvannaśeṣaistrīn piṇḍān dadāti \11\
Sentence: 12    
daśame 'hani vaivāhikaśrāddʰavat bʰūmau lepamantratrayāntaṃ kr̥tvā 'tʰainān saṃkṣāl̥anena trirapasalaiḥ pariṣiñcati ūrjaṃ vahantīḥ iti \12\
Sentence: 13    
atʰa madʰyamapiṇḍaṃ patnyai prayaccʰati vīraṃ me datta pitaraḥ iti \13\
Sentence: 14    
taṃ patnī prāśnāti ādʰatta pitaro garbʰaṃ kumāraṃ puṣkarasrajam \ yatʰeha puruṣo hasat iti pumāṃsa eva me putrā jāyeram iti brāhmaṇam \14\
Sentence: 15    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \15\
Sentence: 16    
yadi jīvapitā piṇḍaṃ na dadyāt pitr̥bʰyassvadʰā iti mantrān sannamayya prācīmudīcīṃ diśamupaniṣkramya catuṣpatʰe darbʰastambeṣu balimupaharati \16\
Sentence: 17    
namastriyai namaḥ puṃse namassavayase namaḥ śuklāya kr̥ṣṇadantāya pāpināṃ pataye namaḥ \17\
Sentence: 18    
ye me prajāmupalopayanti grāme vasanta uta 'raṇye tebʰyo namo astu balimetebʰyo harāmi svasti me 'stu prajāṃ me dadʰa iti \18\
Sentence: 19    
saha devamanuṣyā asmin loke purā babʰūvuratʰa devāḥ karmabʰirdivaṃ jagmurahīyanta manuṣyāsteṣāṃ ye tatʰā karmāṇyārabʰante saha devairbrahmaṇā cāmuṣmin loke bʰavantyatʰaitanmanuśśrāddʰaśabdaṃ karma provāca prajāniśśreyasāya iti pañcamyāṃ śrāddʰena bahvayatyo bʰavati \ na cānapatyaḥ pramīyate \ śrāddʰena vārṣayo divamāgaccʰan iti \19\
Sentence: 20    
vijñāyate ca prajāmanuprajāyase \ tadu te martyāmr̥tam iti \20\
Sentence: 21    
tasminprajāpatau yatnaḥ kāryaḥ \ atrodāharanti \21\
Sentence: 22    
parānapaharedyastu bālavr̥kṣān cʰinatti yaḥ bʰakṣayandaṇḍiśiśukāngurūnvā sarvadā dviṣan \22\
Sentence: 23    
paraputrāṃśca yo dveṣṭi krīḍan baddʰamr̥gādibʰiḥ nirdayassarvabʰūteṣu pitr̥pūjāṃ vilopayan \23\
Sentence: 24    
sa vadʰyo mr̥taputro bʰavetteṣāṃ tu niṣkr̥tiḥ maunī vratī haviṣyāśī hūyate niyatendriyaḥ \24\
Sentence: 25    
juhvā gʰr̥tena kūśmāṇḍairgaṇānaṣṭau gʰr̥todanaiḥ japan pauruṣaṃ sūktaṃ hemagobʰūtilān dadat \25\
Sentence: 26    
kr̥ccʰrātikr̥ccʰraiḥ japakr̥nmucyate so 'hasaḥ kṣaṇāt ityāha bʰagavān bodʰāyanaḥ \26\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa pañcamapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰāto vanaspatihomaṃ vyākʰyāsyāmaḥ kramukapanasanāl̥ikerakadal̥īṣvanyasmin pakve brāhmaṇairbandʰubʰissahāgatya yajamānaḥ kramukādivr̥kṣamadʰye atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā 'gnerdakṣiṇato vrīhīnavakīrya medʰāṃ ma indraḥ iti śrīdevīṃ sarasvatīmāvāhya prāgādyaṣṭadikpālānāvāhya caturaḥ pratidiśaṃ kramukādivr̥kṣānarcayitvā catasra oṣadʰīsteṣāṃ pārśve nidʰāya uccʰrayasva vanaspate iti gomayaṃ kramukamūle nidʰāya lājaiḥ puṣpairakṣataissaṃprakīrya pūrṇapātraṃ nidʰāya kṣetrasya pate iti kṣetramabʰyarcya jātā oṣadʰayaḥ te dʰāmāni oṣadʰayassomarājñīḥ śataṃ vo amba aśravaṃ hi bʰūridāvattarāvām iti vanaspatibʰyassvāhā ityetenānuvākena havirājyacarūn hutvā jayādi pratipadyate \ pariṣecanāntaṃ kr̥tvā brāhmaṇān bʰojayitvā dakṣiṇābʰissaṃpūjya svastisūktenādʰvaryurāśiṣo vācayitvā ' 'cāryāya dakṣiṇāṃ dadātītyāha bʰagavān bodʰāyanaḥ \1\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa pañcamapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰāta ugraratʰaśāntividʰiṃ vyākʰyāsyāmaḥ brāhmaṇarājanyavaiśyānāṃ janmadinādārabʰya ṣaṣṭitamasaṃvatsare janmamāse janmanakṣatre gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilaṃ kr̥tvā tasyāgneyadigbʰāge niṣkadvayena mr̥tyupratimāṃ kr̥tvā dʰānyānāmupari yatʰāvidʰi kalaśastʰāpanaṃ kr̥tvā kalaśasyopari pratimāṃ pūjayet apaitu mr̥tyuḥ paraṃ mr̥tyo nastoke triyambakam ityaṣṭottaraśatavāraṃ japitvā 'tʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāntaṃ kr̥tvā pakvājjuhoti dviravadānam no mahāntam iti puronuvākyāmanūcya nastoke iti yājyayā juhoti \1\
Sentence: 2    
atʰājyāhutīrupajuhoti gʰr̥tasūktena pratyr̥cam \2\
Sentence: 3    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadʰāti \4\
Sentence: 5    
apareṇāgniṃ prāṅmukʰa upaviśya mr̥tyusuktapurāṇayantraiḥ kalaśodakenātmānamabʰiṣicyācāryaṃ saṃpūjya r̥tvigbʰyo yatʰāśakti dakṣiṇāṃ datvā brāhmaṇān bʰojayedityāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne aṣṭamo 'dʰyāyaḥ

Adhyaya: col.    


Sentence: 1    
atʰāta ugraratʰaśāntividʰim \ atʰāto vanaspatihomam \ atʰātaḥ pañcamīśrāddʰam \ atʰāto 'rkodvāham \ atʰāto mr̥ttikāsnānavidʰim \ atʰartuśāntim \ atʰa vivāhyakanyā \ atʰāgnimukʰaprayogaḥ \8\
Sentence: 2    
atʰāgnimukʰaprayogaḥ \ atʰa vivāhyakanyā \ atʰartuśāntim \ atʰāto mr̥ttikāsnānam \ atʰāto 'rkodvāham \ atʰātaḥ pañcamīśrādʰam \ atʰāto vanaspatihomam \ atʰāta ugraratʰaśāntividʰim \9\


iti bodʰāyanīyagr̥hyaśeṣasūtre pañcamapraśnaḥ
iti bodʰāyanīyagr̥hyaśeṣasūtraṃ samāptam


This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.